||.. श्री सिद्धिविनायक स्तोत्रम् ..||




जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्.
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् .. १..

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः.
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा .. २..

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं.
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक .. ३..

त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव.
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो .. ४..

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव.
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः .. ५..

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम.
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् .. ६..

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः.
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् .. ७..

लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः.
हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः .. ८..

नागाननो भक्तपालो वरदस्त्वं दयां कुरु.
सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः .. ९..

विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं.
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः .. १०..

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं.
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् .. ११..

नमनं शंभुतनयं नमनं करुणालयं.
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते .. १२..

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः.
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः .. १३..

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच.
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने .. १४..

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव.
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु .. १५..

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः.
पालकः सर्वभक्तानां भवसि त्वं गजानन .. १६..

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः.
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् .. १७..

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः.
गणेशकृपया ज्ञानसिध्धिं स लभते धनं .. १८..

पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्.
कदापि बाध्यते भूतप्रेतादीनां न पीडया .. १९..

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं.
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः .. २०..

इति श्री सिद्धिविनायक स्तोत्रम् .

|| .. विनायकस्तोत्र ..||




मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र .
वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ..

देवदेवसुतं देवं जगद्विघ्नविनायकम् .
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् .. १..

वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् .
धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् .. २..

एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् .
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् .. ३..

दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् .
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् .. ४..

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् .
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् .. ५..

नमामि भगवं देवं अद्भुतं गणनायकम् .
वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः .. ६..

चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः .
मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः .. ७..

उमासुतं नमस्यामि गङ्गापुत्राय ते नमः .
ओङ्काराय वषट्कार स्वाहाकाराय ते नमः .. ८..

मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः .
परशुपाशकहस्ताय गजहस्ताय ते नमः .. ९..

मेघाय मेघवर्णाय मेघेश्वर नमो नमः .
घोराय घोररूपाय घोरघोराय ते नमः .. १०..

पुराणपूर्वपूज्याय पुरुषाय नमो नमः .
मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम .. ११..

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल .
भक्तप्रियाय शान्ताय महातेजस्विने नमः .. १२..

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः .
नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च .. १३..

मदक्लिन्नकपोलाय गणाधिपतये नमः .
रक्तपुष्प प्रियाय च रक्तचन्दन भूषित .. १४..

अग्निहोत्राय शान्ताय अपराजय्य ते नमः .
आखुवाहन देवेश एकदन्ताय ते नमः .. १५..

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः .
विघ्नं हरतु देवेश शिवपुत्रो विनायकः .. १६..

फलश्रुति

जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा .
विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ..

वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते .
गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ..

प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते .
इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ..

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् .
सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ..

.. इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ..

|| श्री विनायक अष्टोत्तरशत नामावली ||

 .. श्री गणेश अष्टोतर नामावलि ..


ॐ अकल्मषाय नमः .
ॐ अग्निगर्भच्चिदे नमः .
ॐ अग्रण्ये नमः .
ॐ अजाय नमः .
ॐ अद्भुतमूर्तिमते नमः .
ॐ अध्यक्क्षाय नमः .
ॐ अनेकाचिताय नमः .
ॐ अव्यक्तमूर्तये नमः .
ॐ अव्ययाय नमः .
ॐ अव्ययाय नमः .
ॐ आश्रिताय नमः .
ॐ इन्द्रश्रीप्रदाय नमः .
ॐ इक्षुचापधृते नमः .
ॐ उत्पलकराय नमः .
ॐ एकदन्ताय नमः .
ॐ कलिकल्मषनाशनाय नमः .
ॐ कान्ताय नमः .
ॐ कामिने नमः .
ॐ कालाय नमः .
ॐ कुलाद्रिभेत्त्रे नमः .
ॐ कृतिने नमः .
ॐ कैवल्यशुखदाय नमः .
ॐ गजाननाय नमः .
ॐ गणेश्वराय नमः .
ॐ गतिने नमः .
ॐ गुणातीताय नमः .
ॐ गौरीपुत्राय नमः .
ॐ ग्रहपतये नमः .
ॐ चक्रिणे नमः .
ॐ चण्डाय नमः .
ॐ चतुराय नमः .
ॐ चतुर्बाहवे नमः .
ॐ चतुर्मूर्तिने नमः .
ॐ चन्द्रचूडामण्ये नमः .
ॐ जटिलाय नमः .
ॐ तुष्टाय नमः .
ॐ दयायुताय नमः .
ॐ दक्षाय नमः .
ॐ दान्ताय नमः .
ॐ दूर्वाबिल्वप्रियाय नमः .
ॐ देवाय नमः .
ॐ द्विजप्रियाय नमः .
ॐ द्वैमात्रेएयाय नमः .
ॐ धीराय नमः .
ॐ नागराजयज्ञोपवीतवते नमः .
ॐ निरङ्जनाय नमः .
ॐ परस्मै नमः .
ॐ पापहारिणे नमः .
ॐ पाशांकुशधराय नमः .
ॐ पूताय नमः .
ॐ प्रमत्तादैत्यभयताय नमः .
ॐ प्रसन्नात्मने नमः .
ॐ बीजापूरफलासक्ताय नमः .
ॐ बुद्धिप्रियाय नमः .
ॐ ब्रह्मचारिणे नमः .
ॐ ब्रह्मद्वेषविवर्जिताय नमः .
ॐ ब्रह्मविदुत्तमाय नमः .
ॐ भक्तवाञ्छितदायकाय नमः .
ॐ भक्तविघ्नविनाशनाय नमः .
ॐ भक्तिप्रियाय नमः .
ॐ मायिने नमः .
ॐ मुनिस्तुत्याय नमः .
ॐ मूषिकवाहनाय नमः .
ॐ रमार्चिताय नमः .
ॐ लंबोदराय नमः .
ॐ वरदाय नमः .
ॐ वागीशाय नमः .
ॐ वाणीप्रदाय नमः .
ॐ विघ्नराजाय नमः .
ॐ विधये नमः .
ॐ विनायकाय नमः .
ॐ विभुदेश्वराय नमः .
ॐ वीतभयाय नमः .
ॐ शक्तिसम्युताय नमः .
ॐ शान्ताय नमः .
ॐ शाश्वताय नमः .
ॐ शिवाय नमः .
ॐ शुद्धाय नमः .
ॐ शूर्पकर्णाय नमः .
ॐ शैलेन्द्रतनुजोत्सङ्गकेलनोत्सुकमानसाय नमः .
ॐ श्रीकण्ठाय नमः .
ॐ श्रीकराय नमः .
ॐ श्रीदाय नमः .
ॐ श्रीप्रतये नमः .
ॐ सच्चिदानन्दविग्रहाय नमः .
ॐ समस्तजगदाधाराय नमः .
ॐ समाहिताय नमः .
ॐ सर्वतनयाय नमः .
ॐ सर्वरीप्रियाय नमः .
ॐ सर्वसिद्धिप्रदाय नमः .
ॐ सर्वसिद्धिप्रदायकाय नमः .
ॐ सर्वात्मकाय नमः .
ॐ सामघोषप्रियाय नमः .
ॐ सिद्धार्चितपदांबुजाय नमः .
ॐ सिद्धिदायकाय नमः .
ॐ सृष्टिकर्त्रे नमः .
ॐ सोमसूर्याग्निलोचनाय नमः .
ॐ सौम्याय नमः .
ॐ स्कन्दाग्रजाय नमः .
ॐ स्तुतिहर्षिताय नमः .
ॐ स्थुलकण्ठाय नमः .
ॐ स्थुलतुण्डाय नमः .
ॐ स्वयंकर्त्रे नमः .
ॐ स्वयंसिद्धाय नमः .
ॐ स्वलावण्यसुतासारजितमन्मथविग्रहाय नमः .
ॐ हरये नमः .
ॐ हॄष्ठाय नमः .
ॐ ज्ञानिने नमः .



.. इति श्री विनायक अष्टोत्तरशत नामावली संपूर्णम् ..

||.. श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ..||



    विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः .
    स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः .. १..
    अग्निगर्वच्छिद इन्द्रश्रीप्रदः .
    वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः .. २..
    सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः .
    शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः .. ३..
    द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः .
    एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः .. ४..
    लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः .
    कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः .. ५..
    पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः .
    अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः .. ६..
    बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः .
    द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् .. ७..
    श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः .
    कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः .. ८..
    चन्द्रचूडामणिः कान्तः पापहारी समाहितः .
    अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः .. ९..
    शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः .
    ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ..१०..
    प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः .
    रामार्चितोविधिर्नागराजयज्ञोपवीतकः ..११..
    स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः .
    स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः .. १२..
    दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् .
    शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः .. १३..
    स्वलावण्यसुधासारो जितमन्मथविग्रहः .
    समस्तजगदाधारो मायी मूषकवाहनः ..१४..
    हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः .
    अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं .. १५..
    तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः .
    यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ..१६..
    दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः .
    सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ..


|| शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं .||



.. श्री महागणेश पञ्चरत्नं ..

shrii mahaagaNesha paJNcharatnaM

Send corrections to Giridhar mgiridhar@ucdavis.edu


मुदा करात्त मोदकं सदा विमुक्ति साधकं
कलाधरावतंसकं विलासि लोक रक्षकम् .
अनायकैक नायकं विनाशितेभ दैत्यकं
नताशुभाशु नाशकं नमामि तं विनायकम् .. १..

नतेतराति भीकरं नवोदितार्क भास्वरं
नमत् सुरारि निर्जरं नताधिकापदुद्धरम् .
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् .. २..

समस्त लोक शंकरं निरास्त दैत्य कुन्जरं
दरेतरोदरं वरं वरेभवक्त्रं अक्षरम् .
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् .. ३..

अकिंचनार्ति मर्जनं चिरन्तनोक्ति भाजनं
पुरारिपूर्वनन्दनं सुरारि गर्व चर्वणम् .
प्रपञ्चनाश भीषणं धनंजयादि भूषणं
कपोलदानवारणं भजे पुराणवारणम् .. ४..

नितान्त कान्त दन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तराय कृन्तनम् .
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् .. ५..

.. फल श्रुती ..

महागणेश पञ्चरत्नं आदरेण योन्ऽवहं
प्रजल्पति प्रभातके हृदि स्मरन्ं गणेश्वरम् .
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्ट भूतिमभ्युपैति सोऽचिरत् ..



.. इति श्री शंकराचार्य विरचितं श्री महागणेश पञ्चरत्नं संपूर्णम् ..

||.. महागणपति सहस्रनाम स्तोत्रम् ..||


. मुनिरुवाच .
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् .
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर .. १..
. ब्रह्मोवाच .
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे .
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल .. २..
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् .
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि .. ३..
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् .
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् .. ४..
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् .
ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् .. ५..
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य .
गणेश ऋषिः .
महागणपतिर्देवता .
नानाविधानिच्छन्दांसि .
हुमिति बीजम् .
तुङ्गमिति शक्तिः .
स्वाहाशक्तिरिति कीलकम् .
. अथ करन्यासः .
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः .
कुमारगुरुरीशान इति तर्जनीभ्यां नमः .. १..
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः .
रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः .. २..
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः .
लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ..
३..
. अथ हृदयादिन्यासः .
छन्दश्छन्दोद्भव इति हृदयाय नमः .
निष्कलो निर्मल इति शिरसे स्वाहा .
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् .
ज्ञानं विज्ञानमानन्द इति कवचाय हुम् .
अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् .
अनन्तशक्तिसहित इत्यस्त्राय फट् .
भूर्भुवः स्वरोम् इति दिग्बन्धः .
. अथ ध्यानम् .
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं
बृहदुदरमशेषं भूतिराजं पुराणम् .
अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं
विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा .. १..
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः .
. श्रीगणपतिरुवाच .
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः .
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः .. १..
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः .
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः .. २..
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः .
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः .. ३..
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः .
विनायको विरूपाक्षो वीरः शूरवरप्रदः .. ४..
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः .. ५..
कुमारगुरुरीशानपुत्रो मूषकवाहनः .
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः .. ६..
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः .
कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः .. ७..
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः .
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः .. ८..
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः .
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः .. ९..
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः .
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः .. १०..
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् .
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः .. ११..
किरीटी कुण्डली हारी वनमाली मनोमयः .
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः .. १२..
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् .
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः .. १३..
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः .
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः .. १४..
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः .
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः .. १५..
गणाधिराजो विजयः स्थिरो गजपतिध्वजी .
देवदेवः स्मरः प्राणदीपको वायुकीलकः .. १६..
विपश्चिद्वरदो नादो नादभिन्नमहाचलः .
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः .. १७..
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः .
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः .. १८..
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः .
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः .. १९..
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः .
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः .. २०..
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः .
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् .. २१..
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः .
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः .. २२..
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः .
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः .. २३..
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः .
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः .. २४..
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः .
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः .. २५..
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः .
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः .. २६..
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः .
सद्भक्तध्याननिगडः पूजावारिनिवारितः .. २७..
प्रतापी काश्यपो मन्ता गणको विष्टपी बली .
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः .. २८..
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः .
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः .. २९..
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः .
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः .. ३०..
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः .
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः .. ३१..
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः .
लिपिपद्मासनाधारो वह्निधामत्रयालयः .. ३२..
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः .
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः .. ३३..
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः .
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः .. ३४..
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः .
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः .. ३५..
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः .
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् .. ३६..
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः .
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः .. ३७..
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः .
रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः .. ३८..
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः .
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः .. ३९..
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः .
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः .. ४०..
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् .
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः .. ४१..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः .. ४२..
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् .
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् .. ४३..
कल्पवल्लीधरो विश्वाभयदैककरो वशी .
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः .. ४४..
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः .
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् .. ४५..
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः .
भारतीसुन्दरीनाथो विनायकरतिप्रियः .. ४६..
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः .
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः .. ४७..
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः .
आमोदमोदजननः सप्रमोदप्रमोदनः .. ४८..
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः .
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः .. ४९..
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः .
विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः .. ५०..
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः .
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् .. ५१..
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः .
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः .. ५२..
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः .
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः .. ५३..
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः .
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः .. ५४..
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् .
ऐरावतादिसर्वाशावारणो वारणप्रियः .. ५५..
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः .
जयाजयपरिकरो विजयाविजयावहः .. ५६..
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः .
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः .. ५७..
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः .
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः .. ५८..
सुभगासंश्रितपदो ललिताललिताश्रयः .
कामिनीपालनः कामकामिनीकेलिलालितः .. ५९..
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः .
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः .. ६०..
नलिनीकामुको वामारामो ज्येष्ठामनोरमः .
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः .. ६१..
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः .
अमृताब्धिकृतावासो मदघूर्णितलोचनः .. ६२..
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः .
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः .. ६३..
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः .
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः .. ६४..
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः .
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः .. ६५..
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः .
आधारपीठमाधार आधाराधेयवर्जितः .. ६६..
आखुकेतन आशापूरक आखुमहारथः .
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः .. ६७..
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः .
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः .. ६८..
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः .
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः .. ६९..
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः .
ईशानमौलिरीशान ईशानप्रिय ईतिहा .. ७०..
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः .
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः .. ७१..
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः .
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः .. ७२..
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः .
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः .. ७३..
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् .
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः .. ७४..
एकारपीठमध्यस्थ एकपादकृतासनः .
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः .. ७५..
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः .
ऐरंमदसमोन्मेष ऐरावतसमाननः .. ७६..
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः .
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः .. ७७..
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः .
अः समस्तविसर्गान्तपदेषु परिकीर्तितः .. ७८..
कमण्डलुधरः कल्पः कपर्दी कलभाननः .
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः .. ७९..
कदम्बगोलकाकारः कूष्माण्डगणनायकः .
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् .. ८०..
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः .
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः .. ८१..
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः .
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः .. ८२..
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः .
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः .. ८३..
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः .
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् .. ८४..
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः .
चराचरपिता चिन्तामणिश्चर्वणलालसः .. ८५..
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः .
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः .. ८६..
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः .
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः .. ८७..
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः .
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः .. ८८..
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः .
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः .. ८९..
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः .
तारकान्तरसंस्थानस्तारकस्तारकान्तकः .. ९०..
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् .
दक्षयज्ञप्रमथनो दाता दानं दमो दया .. ९१..
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः .
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः .. ९२..
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः .
धनं धनपतेर्बन्धुर्धनदो धरणीधरः .. ९३..
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः .
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः .. ९४..
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः .
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः .. ९५..
परं व्योम परं धाम परमात्मा परं पदम् .. ९६..
परात्परः पशुपतिः पशुपाशविमोचनः .
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः .. ९७..
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः .
प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः .. ९८..
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः .
बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली .
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः .. ९९..
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः .
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः .. १००..
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः .
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः .. १०१..
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः .
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः .. १०२..
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः .
महाबलो महावीर्यो महाप्राणो महामनाः .. १०३..
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः .
यशस्करो योगगम्यो याज्ञिको याजकप्रियः .. १०४..
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः .
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः .. १०५..
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः .
लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः .. १०६..
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः .
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः .. १०७..
वामदेवो विश्वनेता वज्रिवज्रनिवारणः .
विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः .. १०८..
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः .
शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः .. १०९..
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः .
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् .. ११०..
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः .
सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः .. १११..
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः .
स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी .. ११२..
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् .
हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः .. ११३..
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः .
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः .. ११४..
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः .
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः .. ११५..
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः .
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः .. ११६..
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः .
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः .. ११७..
पराभिचारशमनो दुःखहा बन्धमोक्षदः .
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः .. ११८..
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् .
पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः .. ११९..
राशिस्तारा तिथिर्योगो वारः करणमंशकम् .
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः .. १२०..
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः .
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् .. १२१..
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् .
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः .. १२२..
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः .
सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः .. १२३..
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः .
सांख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः .. १२४..
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः .
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् .. १२५..
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् .
शैवं पाशुपतं कालामुखंभैरवशासनम् .. १२६..
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता .
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् .. १२७..
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् .
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः ..
१२८..
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः .
एक एकाक्षराधार एकाक्षरपरायणः .. १२९..
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् .
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः .. १३०..
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः .
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः .. १३१..
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः .
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः .. १३२..
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः .
चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः .
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः .. १३३..
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः .. १३४..
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः .
पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः .. १३५..
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः .
पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः .. १३६..
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः .
षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः .. १३७..
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः .
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः .. १३८..
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः .
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः .. १३९..
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः .
सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः .. १४०..
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः .
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः .. १४१..
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः .
अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् .. १४२..
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः .
अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः .. १४३..
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः .
अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् .. १४४..
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः .
अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः .
नवनागासनाध्यासी नवनिध्यनुशासितः .. १४५..
नवद्वारपुरावृत्तो नवद्वारनिकेतनः .
नवनाथमहानाथो नवनागविभूषितः .. १४६..
नवनारायणस्तुल्यो नवदुर्गानिषेवितः .
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः .. १४७..
दशात्मको दशभुजो दशदिक्पतिवन्दितः .
दशाध्यायो दशप्राणो दशेन्द्रियनियामकः .. १४८..
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः .
एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः .. १४९..
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः .
त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् .. १५०..
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः .
चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः .. १५१..
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः .
तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः .. १५२..
षोडशाधारनिलयः षोडशस्वरमातृकः .
षोडशान्तपदावासः षोडशेन्दुकलात्मकः .. १५३..
कलासप्तदशी सप्तदशसप्तदशाक्षरः .
अष्टादशद्वीपपतिरष्टादशपुराणकृत् .. १५४..
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः .
अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः .. १५५..
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् .
एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः .. १५६..
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः .
सप्तविंशतितारेशः सप्तविंशतियोगकृत् .. १५७..
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः .
षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः .. १५८..
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः .
द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः .
पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः .. १५९..
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः .
नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः .. १६०..
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः .
अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः .. १६१..
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः .
शतानन्दः शतधृतिः शतपत्रायतेक्षणः .. १६२..
शतानीकः शतमखः शतधारावरायुधः .
सहस्रपत्रनिलयः सहस्रफणिभूषणः .. १६३..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् .
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः .. १६४..
दशसाहस्रफणिभृत्फणिराजकृतासनः .
अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः .. १६५..
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः .
चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः .. १६६..
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः .
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः .. १६७..
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः .
सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः .. १६८..
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः .
अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः .. १६९..
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः .
अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः .. १७०..
इति वैनायकं नाम्नां सहस्रमिदमीरितम् .
इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः .. १७१..
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् .
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः .. १७२..
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता .
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता .. १७३..
जगत्संवननं विश्वसंवादो वेदपाटवम् .
सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् .. १७४..
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता .
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा .. १७५..
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् .
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते .. १७६..
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः .
जप्यते यस्य वश्यार्थे स दासस्तस्य जायते .. १७७..
धर्मार्थकाममोक्षाणामनायासेन साधनम् .
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् .. १७८..
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् .
समस्तकलहध्वंसि दग्धबीजप्ररोहणम् .. १७९..
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् .
षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् .. १८०..
परकृत्यप्रशमनं परचक्रप्रमर्दनम् .
संग्राममार्गे सवेषामिदमेकं जयावहम् .. १८१..
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् .
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् .. १८२..
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च .
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः .. १८३..
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः .
गुल्मं प्लीहानमशमानमतिसारं महोदरम् .. १८४..
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् .
शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् .. १८५..
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् .
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् .. १८६..
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् .
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः .. १८७..
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि .
सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये .. १८८..
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् .
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् .. १८९..
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः .
चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु .. १९०..
कामरूपः कामगतिः कामदः कामदेश्वरः .
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः .. १९१..
गणेशानुचरो भूत्वा गणो गणपतिप्रियः .
नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः .. १९२..
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः .
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः .. १९३..
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते .
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः .. १९४..
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः .
निरन्तरे निराबाधे परमानन्दसंज्ञिते .. १९५..
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते .
लीनो वैनायके धाम्नि रमते नित्यनिर्वृते .. १९६..
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेएन्नरः .
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् .. १९७..
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः .
मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम .. १९८..
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि .
दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् .. १९९..
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः .
तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः .. २००..
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् .
इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् .. २०१..
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् .
इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् .. २०२..
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः .
स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः .. २०३..
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् .
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् .. २०४..
दानैरशेषैरखिलैर्व्रतैश्च
तीर्थैरशेषैरखिलैर्मखैश्च .
न तत्फलं विन्दति
यद्गणेशसहस्रनामस्मरणेन सद्यः .. २०५..
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं
प्रोज्जिहाने सायं मध्यन्दिने वा
त्रिषवणमथवा सन्ततं वा जनो यः .
स स्यादैश्वर्यधुर्यः प्रभवति वचसां
कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं
वशयति सुचिरं वर्धते पुत्रपौत्रैः .. २०६..
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः .
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः .. २०७..
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि .
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी .. २०८..
आयुष्यं वीतरोगं कुलमतिविमलं
सम्पदश्चार्तिनाशः कीर्तिर्नित्यावदाता भवति
खलु नवा कान्तिरव्याजभव्या .
पुत्राः सन्तः कलत्रं गुणवदभिमतं
यद्यदन्यच्च तत्तन् नित्यं यः स्तोत्रमेतत्
पठति गणपतेस्तस्य हस्ते समस्तम् .. २०९..
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः .
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः .. २१०..
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः .
सुमङ्गलो बीजमाशापूरको वरदः कलः .. २११..
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः .
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् .. २१२..
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति .
वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये .. २१३..
यः स्तौति मद्गतमना ममाराधनतत्परः .
स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः .. २१४..
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो
निरुपममङ्गलात्मने .
नमो नमो विपुलदयैकसिद्धये नमो नमः
करिकलभाननाय ते .. २१५..
किङ्किणीगणरचितचरणः
प्रकटितगुरुमितचारुकरणः .
मदजललहरीकलितकपोलः
शमयतु दुरितं गणपतिनाम्ना .. २१६..
.. इति श्रीगणेशपुराणे उपासनाखण्डे
ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं
नाम षट्चत्वारिंशोऽध्यायः ..

|| .. श्री गणपति सहस्रनामावलि ..||


ॐ गणपतये नमः .. ..
ॐ गणेश्वराय नमः .. ..
ॐ गणक्रीडाय नमः .. ..
ॐ गणनाथाय नमः .. ..
ॐ गणाधिपाय नमः .. ..
ॐ एकदंष्ट्राय नमः .. ..
ॐ वक्रतुण्डाय नमः .. ..
ॐ गजवक्त्राय नमः .. ..
ॐ मदोदराय नमः .. ..
ॐ लम्बोदराय नमः .. ..
ॐ धूम्रवर्णाय नमः .. ..
ॐ विकटाय नमः .. ..
ॐ विघ्ननायकाय नमः .. ..
ॐ सुमुखाय नमः .. ..
ॐ दुर्मुखाय नमः .. ..
ॐ बुद्धाय नमः .. ..
ॐ विघ्नराजाय नमः .. ..
ॐ गजाननाय नमः .. ..
ॐ भीमाय नमः .. ..
ॐ प्रमोदाय नमः .. ..
ॐ आनन्दाय नमः .. ..
ॐ सुरानन्दाय नमः .. ..
ॐ मदोत्कटाय नमः .. ..
ॐ हेरम्बाय नमः .. ..
ॐ शम्बराय नमः .. ..
ॐ शम्भवे नमः .. ..
ॐ लम्बकर्णाय नमः .. ..
ॐ महाबलाय नमः .. ..
ॐ नन्दनाय नमः .. ..
ॐ अलम्पटाय नमः .. ..
ॐ भीमाय नमः .. ..
ॐ मेघनादाय नमः .. ..
ॐ गणञ्जयाय नमः .. ..
ॐ विनायकाय नमः .. ..
ॐ विरूपाक्षाय नमः .. ..
ॐ धीराय नमः .. ..
ॐ शूराय नमः .. ..
ॐ वरप्रदाय नमः .. ..
ॐ महागणपतये नमः .. ..
ॐ बुद्धिप्रियाय नमः .. ..
ॐ क्षिप्रप्रसादनाय नमः .. ..
ॐ रुद्रप्रियाय नमः .. ..
ॐ गणाध्यक्षाय नमः .. ..
ॐ उमापुत्राय नमः .. ..
ॐ अघनाशनाय नमः .. ..
ॐ कुमारगुरवे नमः .. ..
ॐ ईशानपुत्राय नमः .. ..
ॐ मूषकवाहनाय नमः .. ..
ॐ सिद्धिप्रदाय नमः .. ..
ॐ सिद्धिपतये नमः .. ..
ॐ सिद्ध्यै नमः .. ..
ॐ सिद्धिविनायकाय नमः .. ..
ॐ विघ्नाय नमः .. ..
ॐ तुङ्गभुजाय नमः .. ..
ॐ सिंहवाहनाय नमः .. ..
ॐ मोहिनीप्रियाय नमः .. ..
ॐ कटिंकटाय नमः .. ..
ॐ राजपुत्राय नमः .. ..
ॐ शकलाय नमः .. ..
ॐ सम्मिताय नमः .. ..
ॐ अमिताय नमः .. ..
ॐ कूश्माण्डगणसम्भूताय नमः .. ..
ॐ दुर्जयाय नमः .. ..
ॐ धूर्जयाय नमः .. ..
ॐ अजयाय नमः .. ..
ॐ भूपतये नमः .. ..
ॐ भुवनेशाय नमः .. ..
ॐ भूतानां पतये नमः .. ..
ॐ अव्ययाय नमः .. ..
ॐ विश्वकर्त्रे नमः .. ..
ॐ विश्वमुखाय नमः .. ..
ॐ विश्वरूपाय नमः .. ..
ॐ निधये नमः .. ..
ॐ घृणये नमः .. ..
ॐ कवये नमः .. ..
ॐ कवीनामृषभाय नमः .. ..
ॐ ब्रह्मण्याय नमः .. ..
ॐ ब्रह्मणस्पतये नमः .. ..
ॐ ज्येष्ठराजाय नमः .. ..
ॐ निधिपतये नमः .. ..
ॐ निधिप्रियपतिप्रियाय नमः .. ..
ॐ हिरण्मयपुरान्तस्थाय नमः .. ..
ॐ सूर्यमण्डलमध्यगाय नमः .. ..
ॐ कराहतिध्वस्तसिन्धुसलिलाय नमः .. ..
ॐ पूषदन्तभृते नमः .. ..
ॐ उमाङ्गकेळिकुतुकिने नमः .. ..
ॐ मुक्तिदाय नमः .. ..
ॐ कुलपालकाय नमः .. ..
ॐ किरीटिने नमः .. ..
ॐ कुण्डलिने नमः .. ..
ॐ हारिणे नमः .. ..
ॐ वनमालिने नमः .. ..
ॐ मनोमयाय नमः .. ..
ॐ वैमुख्यहतदृश्यश्रियै नमः .. ..
ॐ पादाहत्याजितक्षितये नमः .. ..
ॐ सद्योजाताय नमः .. ..
ॐ स्वर्णभुजाय नमः .. ..
ॐ मेखलिने नमः .. ..
ॐ दुर्निमित्तहृते नमः .. ..
ॐ दुस्स्वप्नहृते नमः .. ..
ॐ प्रहसनाय नमः .. ..
ॐ गुणिने नमः .. ..
ॐ नादप्रतिष्ठिताय नमः .. ..
ॐ सुरूपाय नमः .. ..
ॐ सर्वनेत्राधिवासाय नमः .. ..
ॐ वीरासनाश्रयाय नमः .. ..
ॐ पीताम्बराय नमः .. ..
ॐ खड्गधराय नमः .. ..
ॐ खण्डेन्दुकृतशेखराय नमः .. ..
ॐ चित्राङ्कश्यामदशनाय नमः .. ..
ॐ फालचन्द्राय नमः .. ..
ॐ चतुर्भुजाय नमः .. ..
ॐ योगाधिपाय नमः .. ..
ॐ तारकस्थाय नमः .. ..
ॐ पुरुषाय नमः .. ..
ॐ गजकर्णकाय नमः .. ..
ॐ गणाधिराजाय नमः .. ..
ॐ विजयस्थिराय नमः .. ..
ॐ गणपतये नमः .. ..
ॐ ध्वजिने नमः .. ..
ॐ देवदेवाय नमः .. ..
ॐ स्मरप्राणदीपकाय नमः .. ..
ॐ वायुकीलकाय नमः .. ..
ॐ विपश्चिद्वरदाय नमः .. ..
ॐ नादाय नमः .. ..
ॐ नादभिन्नवलाहकाय नमः .. ..
ॐ वराहवदनाय नमः .. ..
ॐ मृत्युञ्जयाय नमः .. ..
ॐ व्याघ्राजिनाम्बराय नमः .. ..
ॐ इच्छाशक्तिधराय नमः .. ..
ॐ देवत्रात्रे नमः .. ..
ॐ दैत्यविमर्दनाय नमः .. ..
ॐ शम्भुवक्त्रोद्भवाय नमः .. ..
ॐ शम्भुकोपघ्ने नमः .. ..
ॐ शम्भुहास्यभुवे नमः .. ..
ॐ शम्भुतेजसे नमः .. ..
ॐ शिवाशोकहारिणे नमः .. ..
ॐ गौरीसुखावहाय नमः .. ..
ॐ उमाङ्गमलजाय नमः .. ..
ॐ गौरीतेजोभुवे नमः .. ..
ॐ स्वर्धुनीभवाय नमः .. ..
ॐ यज्ञकायाय नमः .. ..
ॐ महानादाय नमः .. ..
ॐ गिरिवर्ष्मणे नमः .. ..
ॐ शुभाननाय नमः .. ..
ॐ सर्वात्मने नमः .. ..
ॐ सर्वदेवात्मने नमः .. ..
ॐ ब्रह्ममूर्ध्ने नमः .. ..
ॐ ककुप्छ्रुतये नमः .. ..
ॐ ब्रह्माण्डकुम्भाय नमः .. ..
ॐ चिद्व्योमफालाय नमः .. ..
ॐ सत्यशिरोरुहाय नमः .. ..
ॐ जगज्जन्मलयोन्मेषनिमेषाय नमः .. ..
ॐ अग्न्यर्कसोमदृशे नमः .. ..
ॐ गिरीन्द्रैकरदाय नमः .. ..
ॐ धर्माय नमः .. ..
ॐ धर्मिष्ठाय नमः .. ..
ॐ सामबृंहिताय नमः .. ..
ॐ ग्रहर्क्षदशनाय नमः .. ..
ॐ वाणीजिह्वाय नमः .. ..
ॐ वासवनासिकाय नमः .. ..
ॐ कुलाचलांसाय नमः .. ..
ॐ सोमार्कघण्टाय नमः .. ..
ॐ रुद्रशिरोधराय नमः .. ..
ॐ नदीनदभुजाय नमः .. ..
ॐ सर्पाङ्गुळिकाय नमः .. ..
ॐ तारकानखाय नमः .. ..
ॐ भ्रूमध्यसंस्थितकराय नमः .. ..
ॐ ब्रह्मविद्यामदोत्कटाय नमः .. ..
ॐ व्योमनाभाय नमः .. ..
ॐ श्रीहृदयाय नमः .. ..
ॐ मेरुपृष्ठाय नमः .. ..
ॐ अर्णवोदराय नमः .. ..
ॐ कुक्षिस्थयक्षगन्धर्वरक्षः-
किन्नरमानुषाय नमः .. ..
ॐ पृथ्वीकटये नमः .. ..
ॐ सृष्टिलिङ्गाय नमः .. ..
ॐ शैलोरवे नमः .. ..
ॐ उदग्रजानुकाय नमः .. ..
ॐ पाताळजङ्घाय नमः .. ..
ॐ मुनिपदे नमः .. ..
ॐ कालाङ्गुष्ठाय नमः .. ..
ॐ त्रयीतनवे नमः .. ..
ॐ ज्योतिर्मण्डललाङ्गूलाय नमः .. ..
ॐ हृदयालाननिश्चलाय नमः .. ..
ॐ हृत्पद्मकर्णिकाशायिने नमः .. ..
ॐ वियत्केळिसरोरुहाय नमः .. ..
ॐ सद्भक्तध्याननिगळाय नमः .. ..
ॐ पूजावारिनिवारिताय नमः .. ..
ॐ प्रतापिने नमः .. ..
ॐ काश्यपसुताय नमः .. ..
ॐ गणपाय नमः .. ..
ॐ विटपिने नमः .. ..
ॐ बलिने नमः .. ..
ॐ यशस्विने नमः .. ..
ॐ धार्मिकाय नमः .. ..
ॐ स्वोजसे नमः .. ..
ॐ प्रमथाय नमः .. ..
ॐ प्रमथेश्वराय नमः .. ..
ॐ चिन्तामणिद्वीपपतये नमः .. ..
ॐ कल्पद्रुमवनालयाय नमः .. ..
ॐ रत्नमण्डपमध्यस्थाय नमः .. ..
ॐ रत्नसिंहासनाश्रयाय नमः .. ..
ॐ तीव्राशिरोधृतपदाय नमः .. ..
ॐ ज्वलिनीमौळिलालिताय नमः .. ..
ॐ नन्दानन्दितपीठश्रिये नमः .. ..
ॐ भोगदाभूषितासनाय नमः .. ..
ॐ सकामदायिनीपीठाय नमः .. ..
ॐ स्फुरदुग्रासनाश्रयाय नमः .. ..
ॐ तेजोवतीशिरोरत्नाय नमः .. ..
ॐ सत्यानित्यवतंसिताय नमः .. ..
ॐ सविघ्ननाशिनीपीठाय नमः .. ..
ॐ सर्वशक्त्यम्बुजालयाय नमः .. ..
ॐ लिपिपद्मासनाधाराय नमः .. ..
ॐ वह्निधामत्रयालयाय नमः .. ..
ॐ उन्नतप्रपदाय नमः .. ..
ॐ गूढगुल्फाय नमः .. ..
ॐ संवृतपार्ष्णिकाय नमः .. ..
ॐ पीनजङ्घाय नमः .. ..
ॐ श्र्लिष्टजानवे नमः .. ..
ॐ स्थूलरूपाय नमः .. ..
ॐ नमत्कटये नमः .. ..
ॐ निम्ननाभये नमः .. ..
ॐ स्थूलकुक्षये नमः .. ..
ॐ पीनवक्षसे नमः .. ..
ॐ बृहद्भुजाय नमः .. ..
ॐ पीनस्कन्धाय नमः .. ..
ॐ कम्बुकण्ठाय नमः .. ..
ॐ लम्बोष्ठाय नमः .. ..
ॐ लम्बनासिकाय नमः .. ..
ॐ भग्नवामरदाय नमः .. ..
ॐ तुङ्गदक्षदन्ताय नमः .. ..
ॐ महाहनवे नमः .. ..
ॐ ह्रस्वनेत्रत्रयाय नमः .. ..
ॐ शूर्पकर्णाय नमः .. ..
ॐ निबिडमस्तकाय नमः .. ..
ॐ स्तम्बकाकारकुम्भाग्राय नमः .. ..
ॐ रत्नमौळये नमः .. ..
ॐ निरङ्कुशाय नमः .. ..
ॐ सर्पहारकटीसूत्राय नमः .. ..
ॐ सर्पयज्ञोपवीतवते नमः .. ..
ॐ सर्पकोटीरकटकाय नमः .. ..
ॐ सर्पग्रैवेयकाङ्गदाय नमः .. ..
ॐ सर्पकक्षोदराबन्धाय नमः .. ..
ॐ सर्पराजोत्तरीयकाय नमः .. ..
ॐ रक्तरक्ताम्बरधराय नमः .. ..
ॐ रक्तमाल्यविभूषणाय नमः .. ..
ॐ रक्तेक्षणाय नमः .. ..
ॐ रक्तकराय नमः .. ..
ॐ रक्तताल्वोष्ठपल्लवाय नमः .. ..
ॐ श्वेताय नमः .. ..
ॐ श्वेताम्बरधराय नमः .. ..
ॐ श्वेतमाल्यविभूषणाय नमः .. ..
ॐ श्वेतातपत्ररुचिराय नमः .. ..
ॐ श्वेतचामरवीजिताय नमः .. ..
ॐ सर्वावयवसम्पूर्णाय नमः .. ..
ॐ सर्वलक्षणलक्षिताय नमः .. ..
ॐ सर्वाभरणभूषाढ्याय नमः .. ..
ॐ सर्वशोभासमन्विताय नमः .. ..
ॐ सर्वमङ्गळमाङ्गल्याय नमः .. ..
ॐ सर्वकारणकारणाय नमः .. ..
ॐ सर्वदैककराय नमः .. ..
ॐ शार्ङ्गिणे नमः .. ..
ॐ बीजापूरगदाधराय नमः .. ..
ॐ इक्षुचापधराय नमः .. ..
ॐ शूलिने नमः .. ..
ॐ चक्रपाणये नमः .. ..
ॐ सरोजभृते नमः .. ..
ॐ पाशिने नमः .. ..
ॐ धृतोत्पलाय नमः .. ..
ॐ शालिने नमः .. ..
ॐ मञ्जरीभृते नमः .. ..
ॐ स्वदन्तभृते नमः .. ..
ॐ कल्पवल्लीधराय नमः .. ..
ॐ विश्वाभयदैककराय नमः .. ..
ॐ वशिने नमः .. ..
ॐ अक्षमालाधराय नमः .. ..
ॐ ज्ञानमुद्रावते नमः .. ..
ॐ मुद्गरायुधाय नमः .. ..
ॐ पूर्णपात्रिणे नमः .. ..
ॐ कम्बुधराय नमः .. ..
ॐ विधूतारिसमूहकाय नमः .. ..
ॐ मातुलुङ्गधराय नमः .. ..
ॐ चूतकलिकाभृते नमः .. ..
ॐ कुठारवते नमः .. ..
ॐ पुष्करस्थस्वर्णघटी-
पूर्णरत्नाभिवर्षकाय नमः .. ..
ॐ भारतीसुन्दरीनाथाय नमः .. ..
ॐ विनायकरतिप्रियाय नमः .. ..
ॐ महालक्ष्मीप्रियतमाय नमः .. ..
ॐ सिद्धलक्ष्मीमनोहराय नमः .. ..
ॐ रमारमेशपूर्वाङ्गाय नमः .. ..
ॐ दक्षिनोमामहेश्वराय नमः .. ..
ॐ महीवराहवामाङ्गाय नमः .. ..
ॐ रतिकन्दर्पपश्चिमाय नमः .. ..
ॐ आमोदमोदजननाय नमः .. ..
ॐ सप्रमोदप्रमोदनाय नमः .. ..
ॐ समेधितसमृद्धश्रिये नमः .. ..
ॐ बुद्धिसिद्धिप्रवर्तकाय नमः .. ..
ॐ दत्तसौमुख्यसुमुखाय नमः .. ..
ॐ कान्तिकन्दळिताश्रयाय नमः .. ..
ॐ मदनावत्याश्रिताङ्घ्रये नमः .. ..
ॐ कृतवैमुख्यदुर्मुखाय नमः .. ..
ॐ विघ्नसम्पल्लतोपघ्नाय नमः .. ..
ॐ सदोन्निद्रमदद्रवाय नमः .. ..
ॐ विघ्नकृन्निघ्नचरणाय नमः .. ..
ॐ द्राविणीशक्तिसत्कृताय नमः .. ..
ॐ तीव्राप्रसन्ननयनाय नमः .. ..
ॐ ज्वालिनीपालनैकदृशे नमः .. ..
ॐ मोहिनीमोहनाय नमः .. ..
ॐ भोगदायिनीकान्तिमण्डिताय नमः .. ..
ॐ कामिनीकान्तवक्त्रश्रिये नमः .. ..
ॐ अधिष्ठितवसुन्धराय नमः .. ..
ॐ वसुधारामनोमोदमहाशङ्ख-
निधिप्रभवे नमः .. ..
ॐ नमद्वसुमतीमौळिमहापद्म-
निधिप्रभवे नमः .. ..
ॐ सर्वसद्रुरुसंसेव्याय नमः .. ..
ॐ शोचिष्केशहृदाश्रयाय नमः .. ..
ॐ ईशानमूर्ध्ने नमः .. ..
ॐ देवेन्द्रशिखाय नमः .. ..
ॐ पवननन्दनाय नमः .. ..
ॐ उग्राय नमः .. ..
ॐ प्रत्यग्रनयनाय नमः .. ..
ॐ दिव्यास्त्राणां प्रयोगवेत्त्रे नमः .. ..
ॐ ऐरावतादिसर्वाशावारणावरण-
प्रियाय नमः .. ..
ॐ वज्राद्यस्त्रपरीवाराय नमः .. ..
ॐ गणचण्डसमाश्रयाय नमः .. ..
ॐ जयाय नमः .. ..
ॐ जयपरीवाराय नमः .. ..
ॐ विजयाय नमः .. ..
ॐ विजयावहाय नमः .. ..
ॐ अजितार्चितपादाब्जाय नमः .. ..
ॐ नित्यानित्यावतंसिताय नमः .. ..
ॐ विलासिनीकृतोल्लासाय नमः .. ..
ॐ शौण्डिने नमः .. ..
ॐ सौन्दर्यमण्डिताय नमः .. ..
ॐ अनन्तानन्तसुखदाय नमः .. ..
ॐ सुमङ्गळसुमङ्गळाय नमः .. ..
ॐ इच्छाशक्तये नमः .. ..
ॐ ज्ञानशक्तये नमः .. ..
ॐ क्रियाशक्तिनिषेविताय नमः .. ..
ॐ सुभगासंश्रितपदाय नमः .. ..
ॐ ललिताललिताश्रयाय नमः .. ..
ॐ कामिनीकामनाय नमः .. ..
ॐ कामाय नमः .. ..
ॐ मानिनीकेळिलालिताय नमः .. ..
ॐ सरस्वत्याश्रयाय नमः .. ..
ॐ गौरीनन्दनाय नमः .. ..
ॐ श्रीनिकेतनाय नमः .. ..
ॐ गुरुगुप्तपदाय नमः .. ..
ॐ वाचा सिद्धाय नमः .. ..
ॐ वागीश्वरेश्वराय नमः .. ..
ॐ नळिनीकामुकाय नमः .. ..
ॐ वामारामाज्येष्ठामनोरमाय नमः .. ..
ॐ रौद्रीमुद्रितपादाब्जाय नमः .. ..
ॐ हुंबीजाय नमः .. ..
ॐ तुङ्गशक्तिकाय नमः .. ..
ॐ विश्वादिजननत्राणाय नमः .. ..
ॐ स्वाहाशक्तये नमः .. ..
ॐ सकीलकाय नमः .. ..
ॐ अमृताब्धिकृतावासाय नमः .. ..
ॐ मदघूर्णितलोचनाय नमः .. ..
ॐ उच्छिष्टगणाय नमः .. ..
ॐ उच्छिष्टगणेशाय नमः .. ..
ॐ गणनायकाय नमः .. ..
ॐ सार्वकालिकसंसिद्धये नमः .. ..
ॐ नित्यशैवाय नमः .. ..
ॐ दिगम्बराय नमः .. ..
ॐ अनपायाय नमः .. ..
ॐ अनन्तदृष्टये नमः .. ..
ॐ अप्रमेयाय नमः .. ..
ॐ अजरामराय नमः .. ..
ॐ अनाविलाय नमः .. ..
ॐ अप्रतिरथाय नमः .. ..
ॐ अच्युताय नमः .. ..
ॐ अमृताय नमः .. ..
ॐ अक्षराय नमः .. ..
ॐ अप्रतर्क्याय नमः .. ..
ॐ अक्षयाय नमः .. ..
ॐ अजय्याय नमः .. ..
ॐ अनाथाय नमः .. ..
ॐ अनामयाय नमः .. ..
ॐ अमोघसिद्धये नमः .. ..
ॐ अद्वैताय नमः .. ..
ॐ अघोराय नमः .. ..
ॐ अप्रतिमाननाय नमः .. ..
ॐ अनाकाराय नमः .. ..
ॐ अब्धिभूम्यग्निबलघ्ने नमः .. ..
ॐ अव्यक्तलक्षणाय नमः .. ..
ॐ आधारपीठाय नमः .. ..
ॐ आधाराय नमः .. ..
ॐ आधाराधेयवर्जिताय नमः .. ..
ॐ आखुवाहनकेतनाय नमः .. ..
ॐ आशापूरकाय नमः .. ..
ॐ आखुमहारणाय नमः .. ..
ॐ इक्षुसागरमध्यस्थाय नमः .. ..
ॐ इक्षुभक्षणलालसाय नमः .. ..
ॐ इक्षुचापातिरेकश्रिये नमः .. ..
ॐ इक्षुचापनिषेविताय नमः .. ..
ॐ इन्द्रगोपसमानश्रिये नमः .. ..
ॐ इन्द्रनीलसमद्युतये नमः .. ..
ॐ इन्दीवरदळश्यामाय नमः .. ..
ॐ इन्दुमण्डलनिर्मलाय नमः .. ..
ॐ इन्द्रप्रियाय नमः .. ..
ॐ इडाभागाय नमः .. ..
ॐ इडाधाम्ने नमः .. ..
ॐ इन्दिराप्रियाय नमः .. ..
ॐ इक्ष्वाकुविघ्नविध्वंसिने नमः .. ..
ॐ इतिकर्तव्यतेप्सिताय नमः .. ..
ॐ ईशानमौळये नमः .. ..
ॐ ईशानाय नमः .. ..
ॐ ईशानसुताय नमः .. ..
ॐ ईशघाय नमः .. ..
ॐ ईषणत्रयकल्पान्ताय नमः .. ..
ॐ ईहामात्रविवर्जिताय नमः .. ..
ॐ उपेन्द्राय नमः .. ..
ॐ उडुभृन्मौळये नमः .. ..
ॐ उडेरकबलिप्रियाय नमः .. ..
ॐ उन्नताननाय नमः .. ..
ॐ उत्तुङ्गाय नमः .. ..
ॐ उदराय नमः .. ..
ॐ त्रिदशाग्रण्यै नमः .. ..
ॐ ऊर्जस्वते नमः .. ..
ॐ उज्ज्वलतनवे नमः .. ..
ॐ ऊहापोहदुरासदाय नमः .. ..
ॐ ऋग्यजुस्सामसम्भूतये नमः .. ..
ॐ ऋद्धिसिद्धिप्रवर्तकाय नमः .. ..
ॐ ऋजुचित्तैकसुलभाय नमः .. ..
ॐ ऋणत्रयविमोचनाय नमः .. ..
ॐ स्वभक्तविघ्ननाशनाय नमः .. ..
ॐ सुरद्विट्छक्तिलोपकृते नमः .. ..
ॐ विमुखार्चानाविलुप्तश्रिये नमः .. ..
ॐ लूताविस्फोटनाशनाय नमः .. ..
ॐ एकारपीठमध्यस्थाय नमः .. ..
ॐ एकपादकृतासनाय नमः .. ..
ॐ एजिताखिलदैत्यश्रिये नमः .. ..
ॐ एजिताखिलसंश्रयाय नमः .. ..
ॐ ऐश्वर्यनिधये नमः .. ..
ॐ ऐश्वर्याय नमः .. ..
ॐ ऐहिकामुष्मिकप्रदाय नमः .. ..
ॐ ऐरंमदसमोन्मेषाय नमः .. ..
ॐ ऐरावतनिभाननाय नमः .. ..
ॐ ओङ्कारवाच्याय नमः .. ..
ॐ ओङ्काराय नमः .. ..
ॐ ओजस्वते नमः .. ..
ॐ ओषधीपतये नमः .. ..
ॐ औदार्यनिधये नमः .. ..
ॐ औद्धत्यधुर्याय नमः .. ..
ॐ औन्नत्यविग्रहाय नमः .. ..
ॐ सुरनागानामङ्कुशाय नमः .. ..
ॐ सुरविद्विषामङ्कुशाय नमः .. ..
ॐ असमस्तविसर्गान्तपादेषु-
परिकीर्तिताय नमः .. ..
ॐ कमण्डलुधराय नमः .. ..
ॐ कल्पाय नमः .. ..
ॐ कपर्दिने नमः .. ..
ॐ कलभाननाय नमः .. ..
ॐ कर्मसाक्षिणे नमः .. ..
ॐ कर्मकर्त्रे नमः .. ..
ॐ कर्माकर्मफलप्रदाय नमः .. ..
ॐ कदम्बकोरकाकाराय नमः .. ..
ॐ कूश्माण्डगणनायकाय नमः .. ..
ॐ कारुण्यदेहाय नमः .. ..
ॐ कपिलाय नमः .. ..
ॐ कथकाय नमः .. ..
ॐ कटिसूत्रभृते नमः .. ..
ॐ खर्वाय नमः .. ..
ॐ खड्गप्रियाय नमः .. ..
ॐ खड्गिने नमः .. ..
ॐ खातान्तस्थाय नमः .. ..
ॐ खनिर्मलाय नमः .. ..
ॐ खर्वाटश्रृङ्गनिलयाय नमः .. ..
ॐ खट्वाङ्गिने नमः .. ..
ॐ खदुरासदाय नमः .. ..
ॐ गणाढ्याय नमः .. ..
ॐ गहनाय नमः .. ..
ॐ गम्याय नमः .. ..
ॐ गद्यपद्यसुधार्णवाय नमः .. ..
ॐ गद्यगानप्रियाय नमः .. ..
ॐ गर्जाय नमः .. ..
ॐ गीतगीर्वाणपूर्वजाय नमः .. ..
ॐ गुह्याचाररताय नमः .. ..
ॐ गुह्याय नमः .. ..
ॐ गुह्यागमनिरूपिताय नमः .. ..
ॐ गुहाशयाय नमः .. ..
ॐ गुहाब्धिस्थाय नमः .. ..
ॐ गुरुगम्याय नमः .. ..
ॐ गुरोर्गुरवे नमः .. ..
ॐ घण्टाघर्घरिकामालिने नमः .. ..
ॐ घण्टकुम्भाय नमः .. ..
ॐ घटोदराय नमः .. ..
ॐ चण्डाय नमः .. ..
ॐ चण्डीश्वराय नमः .. ..
ॐ चण्डिने नमः .. ..
ॐ चण्डेशाय नमः .. ..
ॐ चण्डविक्रमाय नमः .. ..
ॐ चराचरपित्रे नमः .. ..
ॐ चिन्तामणिचर्वणलालसाय नमः .. ..
ॐ छन्दसे नमः .. ..
ॐ छन्दोवपुषे नमः .. ..
ॐ छन्दोदुर्लक्ष्याय नमः .. ..
ॐ छन्दविग्रहाय नमः .. ..
ॐ जगद्योनये नमः .. ..
ॐ जगत्साक्षिणे नमः .. ..
ॐ जगदीशाय नमः .. ..
ॐ जगन्मयाय नमः .. ..
ॐ जपाय नमः .. ..
ॐ जपपराय नमः .. ..
ॐ जप्याय नमः .. ..
ॐ जिह्वासिंहासनप्रभवे नमः .. ..
ॐ झलझ्झलोल्लसद्दानझङ्कारि-
भ्रमराकुलाय नमः .. ..
ॐ टङ्कारस्फारसंरावानुकारि-
मणिनूपुराय नमः .. ..
ॐ तापत्रयनिवारिणे नमः .. ..
ॐ सर्वमन्त्रैकसिद्धिदाय नमः .. ..
ॐ डिण्डिमुण्डाय नमः .. ..
ॐ डाकिनीशाय नमः .. ..
ॐ डामराय नमः .. ..
ॐ डिण्डिमप्रियाय नमः .. ..
ॐ ढक्कानिनादमुदिताय नमः .. ..
ॐ ढौकाय नमः .. ..
ॐ ढुंढिविनायकाय नमः .. ..
ॐ तत्वानां परमाय नमः .. ..
ॐ तत्वज्ञेयाय नमः .. ..
ॐ तत्वनिरूपिताय नमः .. ..
ॐ तारकान्तरसंस्थानाय नमः .. ..
ॐ तारकाय नमः .. ..
ॐ तारकान्तकाय नमः .. ..
ॐ स्थाणवे नमः .. ..
ॐ स्थाणुप्रियाय नमः .. ..
ॐ स्थात्रे नमः .. ..
ॐ स्थावराय नमः .. ..
ॐ जङ्गमाय नमः .. ..
ॐ जगते नमः .. ..
ॐ दक्षयज्ञप्रमथनाय नमः .. ..
ॐ दात्रे नमः .. ..
ॐ दानवमोहनाय नमः .. ..
ॐ दयावते नमः .. ..
ॐ दिव्यविभवाय नमः .. ..
ॐ दण्डभृते नमः .. ..
ॐ दण्डनायकाय नमः .. ..
ॐ दन्तप्रभिन्नाभ्रमलाय नमः .. ..
ॐ दैत्यवारणदारणाय नमः .. ..
ॐ दंष्ट्रालग्नद्विपघटाय नमः .. ..
ॐ देवार्थनृगजाकृतये नमः .. ..
ॐ धनधान्यपतये नमः .. ..
ॐ धन्याय नमः .. ..
ॐ धनदाय नमः .. ..
ॐ धरणीधराय नमः .. ..
ॐ ध्यानैकप्रकटाय नमः .. ..
ॐ ध्येयाय नमः .. ..
ॐ ध्यानाय नमः .. ..
ॐ ध्यानपरायणाय नमः .. ..
ॐ नन्द्याय नमः .. ..
ॐ नन्दिप्रियाय नमः .. ..
ॐ नादाय नमः .. ..
ॐ नादमध्यप्रतिष्ठिताय नमः .. ..
ॐ निष्कलाय नमः .. ..
ॐ निर्मलाय नमः .. ..
ॐ नित्याय नमः .. ..
ॐ नित्यानित्याय नमः .. ..
ॐ निरामयाय नमः .. ..
ॐ परंव्योम्ने नमः .. ..
ॐ परंधाम्ने नमः .. ..
ॐ परमात्मने नमः .. ..
ॐ परम्पदाय नमः .. ..
ॐ परात्परस्मै नमः .. ..
ॐ पशुपतये नमः .. ..
ॐ पूर्णमोदकसारवते नमः .. ..
ॐ पूर्णानन्दाय नमः .. ..
ॐ परानन्दाय नमः .. ..
ॐ पुराणपुरुषोत्तमाय नमः .. ..
ॐ पद्मप्रसन्ननयनाय नमः .. ..
ॐ प्रणताज्ञानमोचनाय नमः .. ..
ॐ प्रमाणप्रत्ययातीताय नमः .. ..
ॐ प्रणतार्तिनिवारणाय नमः .. ..
ॐ फलहस्ताय नमः .. ..
ॐ फणिपतये नमः .. ..
ॐ फेत्कारफणितप्रियाय नमः .. ..
ॐ बाणार्चिताङ्घ्रियुगळाय नमः .. ..
ॐ बाणकेळिकुतूहलिने नमः .. ..
ॐ ब्रह्मणे नमः .. ..
ॐ ब्रह्मार्चितपदाय नमः .. ..
ॐ ब्रह्मचारिणे नमः .. ..
ॐ बृहस्पतये नमः .. ..
ॐ बृहत्तमाय नमः .. ..
ॐ ब्रह्मपराय नमः .. ..
ॐ ब्रह्मण्याय नमः .. ..
ॐ ब्रह्मवित्प्रियाय नमः .. ..
ॐ बृहन्नादाग्र्यचीत्काराय नमः .. ..
ॐ ब्रह्माण्डावळिमेखलाय नमः .. ..
ॐ भ्रूक्षेपदत्तलक्ष्मीकाय नमः .. ..
ॐ भर्गाय नमः .. ..
ॐ भद्राय नमः .. ..
ॐ भयापहाय नमः .. ..
ॐ भगवते नमः .. ..
ॐ भक्तिसुलभाय नमः .. ..
ॐ भूतिदाय नमः .. ..
ॐ भूतिभूषणाय नमः .. ..
ॐ भव्याय नमः .. ..
ॐ भूतालयाय नमः .. ..
ॐ भोगदात्रे नमः .. ..
ॐ भ्रूमध्यगोचराय नमः .. ..
ॐ मन्त्राय नमः .. ..
ॐ मन्त्रपतये नमः .. ..
ॐ मन्त्रिणे नमः .. ..
ॐ मदमत्तमनोरमाय नमः .. ..
ॐ मेखलावते नमः .. ..
ॐ मन्दगतये नमः .. ..
ॐ मतिमत्कमलेक्षणाय नमः .. ..
ॐ महाबलाय नमः .. ..
ॐ महावीराय नमः .. ..
ॐ महाप्राणाय नमः .. ..
ॐ महामनसे नमः .. ..
ॐ यज्ञाय नमः .. ..
ॐ यज्ञपतये नमः .. ..
ॐ यज्ञगोप्त्रे नमः .. ..
ॐ यज्ञफलप्रदाय नमः .. ..
ॐ यशस्कराय नमः .. ..
ॐ योगगम्याय नमः .. ..
ॐ याज्ञिकाय नमः .. ..
ॐ याजकप्रियाय नमः .. ..
ॐ रसाय नमः .. ..
ॐ रसप्रियाय नमः .. ..
ॐ रस्याय नमः .. ..
ॐ रञ्जकाय नमः .. ..
ॐ रावणार्चिताय नमः .. ..
ॐ रक्षोरक्षाकराय नमः .. ..
ॐ रत्नगर्भाय नमः .. ..
ॐ राज्यसुखप्रदाय नमः .. ..
ॐ लक्षाय नमः .. ..
ॐ लक्षप्रदाय नमः .. ..
ॐ लक्ष्याय नमः .. ..
ॐ लयस्थाय नमः .. ..
ॐ लड्डुकप्रियाय नमः .. ..
ॐ लास्यप्रियाय नमः .. ..
ॐ लास्यपदाय नमः .. ..
ॐ लाभकृल्लोकविश्रुताय नमः .. ..
ॐ वरेण्याय नमः .. ..
ॐ वह्निवदनाय नमः .. ..
ॐ वन्द्याय नमः .. ..
ॐ वेदान्तगोचराय नमः .. ..
ॐ विकर्त्रे नमः .. ..
ॐ विश्वतश्चक्षुषे नमः .. ..
ॐ विधात्रे नमः .. ..
ॐ विश्वतोमुखाय नमः .. ..
ॐ वामदेवाय नमः .. ..
ॐ विश्वनेत्रे नमः .. ..
ॐ वज्रिणे नमः .. ..
ॐ वज्रनिवारणाय नमः .. ..
ॐ विश्वबन्धनविष्कम्भाधाराय नमः .. ..
ॐ विश्वामरप्रभवे नमः .. ..
ॐ शब्दब्रह्मणे नमः .. ..
ॐ शमप्राप्याय नमः .. ..
ॐ शम्भुशक्तिगणेश्वराय नमः .. ..
ॐ शास्त्रशिखाग्रनिलयाय नमः .. ..
ॐ शरण्याय नमः .. ..
ॐ शिखरीश्वराय नमः .. ..
ॐ षडृतुकुसुमस्त्रग्विणे नमः .. ..
ॐ षडाधाराय नमः .. ..
ॐ षडक्षराय नमः .. ..
ॐ संसारवैद्याय नमः .. ..
ॐ सर्वज्ञाय नमः .. ..
ॐ सर्वभेषजभेषजाय नमः .. ..
ॐ सृष्टिस्थितिलयक्रीडाय नमः .. ..
ॐ सुरकुञ्जरभेदनाय नमः .. ..
ॐ सिन्दूरितमहाकुम्भाय नमः .. ..
ॐ सदसद्व्यक्तिदायकाय नमः .. ..
ॐ साक्षिणे नमः .. ..
ॐ समुद्रमथनाय नमः .. ..
ॐ स्वसंवेद्याय नमः .. ..
ॐ स्वदक्षिणाय नमः .. ..
ॐ स्वतन्त्राय नमः .. ..
ॐ सत्यसङ्कल्पाय नमः .. ..
ॐ सामगानरताय नमः .. ..
ॐ सुखिने नमः .. ..
ॐ हंसाय नमः .. ..
ॐ हस्तिपिशाचीशाय नमः .. ..
ॐ हवनाय नमः .. ..
ॐ हव्यकव्यभुजे नमः .. ..
ॐ हव्याय नमः .. ..
ॐ हृतप्रियाय नमः .. ..
ॐ हर्षाय नमः .. ..
ॐ हृल्लेखामन्त्रमध्यगाय नमः .. ..
ॐ क्षेत्राधिपाय नमः .. ..
ॐ क्षमाभर्त्रे नमः .. ..
ॐ क्षमापरपरायणाय नमः .. ..
ॐ क्षिप्रक्षेमकराय नमः .. ..
ॐ क्षेमानन्दाय नमः .. ..
ॐ क्षोणीसुरद्रुमाय नमः .. ..
ॐ धर्मप्रदाय नमः .. ..
ॐ अर्थदाय नमः .. ..
ॐ कामदात्रे नमः .. ..
ॐ सौभाग्यवर्धनाय नमः .. ..
ॐ विद्याप्रदाय नमः .. ..
ॐ विभवदाय नमः .. ..
ॐ भुक्तिमुक्तिफलप्रदाय नमः .. ..
ॐ आभिरूप्यकराय नमः .. ..
ॐ वीरश्रीप्रदाय नमः .. ..
ॐ विजयप्रदाय नमः .. ..
ॐ सर्ववश्यकराय नमः .. ..
ॐ गर्भदोषघ्ने नमः .. ..
ॐ पुत्रपौत्रदाय नमः .. ..
ॐ मेधादाय नमः .. ..
ॐ कीर्तिदाय नमः .. ..
ॐ शोकहारिणे नमः .. ..
ॐ दौर्भाग्यनाशनाय नमः .. ..
ॐ प्रतिवादिमुखस्तम्भाय नमः .. ..
ॐ दुष्टचित्तप्रसादनाय नमः .. ..
ॐ पराभिचारशमनाय नमः .. ..
ॐ दुःखभञ्जनकारकाय नमः .. ..
ॐ लवाय नमः .. ..
ॐ त्रुटये नमः .. ..
ॐ कलायै नमः .. ..
ॐ काष्ठायै नमः .. ..
ॐ निमेषाय नमः .. ..
ॐ घट्यै .. ..
ॐ मुहूर्ताय नमः .. ..
ॐ प्रहराय नमः .. ..
ॐ दिवाय नमः .. ..
ॐ नक्ताय नमः .. ..
ॐ अहोरात्राय नमः .. ..
ॐ अहर्निशाय नमः .. ..
ॐ पक्षाय नमः .. ..
ॐ मासाय नमः .. ..
ॐ अयनाय नमः .. ..
ॐ वर्षाय नमः .. ..
ॐ युगाय नमः .. ..
ॐ कल्पाय नमः .. ..
ॐ महालयाय नमः .. ..
ॐ राशये नमः .. ..
ॐ तारायै .. ..
ॐ तिथये नमः .. ..
ॐ योगाय नमः .. ..
ॐ वाराय नमः .. ..
ॐ करणाय नमः .. ..
ॐ अंशकाय नमः .. ..
ॐ लग्नाय नमः .. ..
ॐ होरायै नमः .. ..
ॐ कालचक्राय नमः .. ..
ॐ मेरवे नमः .. ..
ॐ सप्तऋषिभ्यो नमः .. ..
ॐ ध्रुवाय नमः .. ..
ॐ राहवे नमः .. ..
ॐ मन्दाय नमः .. ..
ॐ कवये नमः .. ..
ॐ जीवाय नमः .. ..
ॐ बुधाय नमः .. ..
ॐ भौमाय नमः .. ..
ॐ शशिने नमः .. ..
ॐ रवये नमः .. ..
ॐ कालाय नमः .. ..
ॐ सृष्टिस्थितये नमः .. ..
ॐ विश्वस्मै नमः .. ..
ॐ स्थावराय नमः .. ..
ॐ जङ्गमाय नमः .. ..
ॐ जगते नमः .. ..
ॐ भुवे नमः .. ..
ॐ अद्भ्यो नमः .. ..
ॐ अग्नये नमः .. ..
ॐ मरुते नमः .. ..
ॐ व्योम्ने नमः .. ..
ॐ अहङ्कृतये नमः .. ..
ॐ प्रकृतये नमः .. ..
ॐ पुंसे नमः .. ..
ॐ ब्रह्मणे नमः .. ..
ॐ विष्णवे नमः .. ..
ॐ शिवाय नमः .. ..
ॐ रुद्राय नमः .. ..
ॐ ईशशक्तये नमः .. ..
ॐ सदाशिवाय नमः .. ..
ॐ त्रिदशेभ्यो नमः .. ..
ॐ पितृभ्यो नमः .. ..
ॐ सिद्धेभ्यो नमः .. ..
ॐ यक्षेभ्यो नमः .. ..
ॐ रक्षोभ्यो नमः .. ..
ॐ किन्नरेभ्यो नमः .. ..
ॐ साध्येभ्यो नमः .. ..
ॐ विद्याधरेभ्यो नमः .. ..
ॐ भूतेभ्यो नमः .. ..
ॐ मनुष्येभ्यो नमः .. ..
ॐ पशुभ्यो नमः .. ..
ॐ खगेभ्यो नमः .. ..
ॐ समुद्रेभ्यो नमः .. ..
ॐ सरिद्भ्यो नमः .. ..
ॐ शैलेभ्यो नमः .. ..
ॐ भूताय नमः .. ..
ॐ भव्याय नमः .. ..
ॐ भवोद्भवाय नमः .. ..
ॐ साङ्ख्याय नमः .. ..
ॐ पातञ्जलाय नमः .. ..
ॐ योगाय नमः .. ..
ॐ पुराणेभ्यो नमः .. ..
ॐ श्रुत्यै नमः .. ..
ॐ स्मृतये नमः .. ..
ॐ वेदाङ्गेभ्यो नमः .. ..
ॐ सदाचराय नमः .. ..
ॐ मीमांसायै नमः .. ..
ॐ न्यायविस्तराय नमः .. ..
ॐ आयुर्वेदाय नमः .. ..
ॐ धनुर्वेदाय नमः .. ..
ॐ गान्धर्वाय नमः .. ..
ॐ काव्यनाटकाय नमः .. ..
ॐ वैखानसाय नमः .. ..
ॐ भागवताय नमः .. ..
ॐ मानुषाय नमः .. ..
ॐ पाञ्चरात्रकाय नमः .. ..
ॐ शैवाय नमः .. ..
ॐ पाशुपताय नमः .. ..
ॐ कालमुखाय नमः .. ..
ॐ भैरवशासनाय नमः .. ..
ॐ शाक्ताय नमः .. ..
ॐ वैनायकाय नमः .. ..
ॐ सौराय नमः .. ..
ॐ जैनघूर्हकसंहितायै नमः .. ..
ॐ सते नमः .. ..
ॐ असते नमः .. ..
ॐ व्यक्ताय नमः .. ..
ॐ अव्यक्ताय नमः .. ..
ॐ सचेतनाय नमः .. ..
ॐ अचेतनाय नमः .. ..
ॐ बन्धाय नमः .. ..
ॐ मोक्षाय नमः .. ..
ॐ सुखाय नमः .. ..
ॐ भोगाय नमः .. ..
ॐ योगाय नमः .. ..
ॐ सत्याय नमः .. ..
ॐ अणवे नमः .. ..
ॐ महते नमः .. ..
ॐ स्वस्तये नमः .. ..
ॐ हुंरूपाय नमः .. ..
ॐ षड्रूपाय नमः .. ..
ॐ खड्गभ्रुवे नमः .. ..
ॐ स्वधामयाय नमः .. ..
ॐ स्वाहारूपाय नमः .. ..
ॐ श्रौषड्रूपाय नमः .. ..
ॐ वौषड्रूपाय नमः .. ..
ॐ वषण्मयाय नमः .. ..
ॐ ज्ञानाय नमः .. ..
ॐ विज्ञानाय नमः .. ..
ॐ आनन्दाय नमः .. ..
ॐ बोधाय नमः .. ..
ॐ संविदे नमः .. ..
ॐ शमाय नमः .. ..
ॐ यमाय नमः .. ..
ॐ एकस्मै नमः .. ..
ॐ एकाक्षराय नमः .. ..
ॐ एकाक्षरपरायणाय नमः .. ..
ॐ एकाग्रधिये नमः .. ..
ॐ एकवीराय नमः .. ..
ॐ एकानेकस्वरूपधृते नमः .. ..
ॐ द्विरूपाय नमः .. ..
ॐ द्विभुजाय नमः .. ..
ॐ द्व्यक्षाय नमः .. ..
ॐ द्विरदाय नमः .. ..
ॐ द्विपरक्षकाय नमः .. ..
ॐ द्वैमातुराय नमः .. ..
ॐ द्विवदनाय नमः .. ..
ॐ द्वन्द्वातीताय नमः .. ..
ॐ द्वयातिगाय नमः .. ..
ॐ त्रिधाम्ने नमः .. ..
ॐ श्रीकराय नमः .. ..
ॐ त्रेतायै नमः .. ..
ॐ त्रिवर्गफलदायकाय नमः .. ..
ॐ त्रिगुणात्मने नमः .. ..
ॐ त्रिलोकादये नमः .. ..
ॐ त्रिशक्तीशाय नमः .. ..
ॐ त्रिलोचनाय नमः .. ..
ॐ चतुर्बाहवे नमः .. ..
ॐ चतुर्दन्ताय नमः .. ..
ॐ चतुरात्मने नमः .. ..
ॐ चतुर्मुखाय नमः .. ..
ॐ चतुर्विधोपायकराय नमः .. ..
ॐ चतुर्विधफलप्रदाय नमः .. ..
ॐ चतुराननसम्प्रीताय नमः .. ..
ॐ चतुर्वर्णाश्रमाश्रयाय नमः .. ..
ॐ चतुर्विधवचोवृत्तिपरिवृत्ति-
प्रवर्तकाय नमः .. ..
ॐ चतुर्थीपूजनप्रीताय नमः .. ..
ॐ चतुर्थीतिथिसम्भवाय नमः .. ..
ॐ पञ्चाक्षरात्मने नमः .. ..
ॐ पञ्चात्मने नमः .. ..
ॐ पञ्चास्याय नमः .. ..
ॐ पञ्चकृत्यकृते नमः .. ..
ॐ पञ्चाधाराय नमः .. ..
ॐ पञ्चवर्णाय नमः .. ..
ॐ पञ्चाक्षरपरायणाय नमः .. ..
ॐ पञ्चताळाय नमः .. ..
ॐ पञ्चकराय नमः .. ..
ॐ पञ्चप्रणवभाविकाय नमः .. ..
ॐ पञ्चब्रह्ममयस्फूर्तये नमः .. ..
ॐ पञ्चावरणवारिताय नमः .. ..
ॐ पञ्चभक्ष्यप्रियाय नमः .. ..
ॐ पञ्चबाणाय नमः .. ..
ॐ पञ्चशिवात्मकाय नमः .. ..
ॐ षट्कोणपीठाय नमः .. ..
ॐ षट्चक्रधाम्ने नमः .. ..
ॐ षड्ग्रन्थिभेदकाय नमः .. ..
ॐ षडध्वध्वान्तविध्वंसिने नमः .. ..
ॐ षडङ्गुळमहाह्रदाय नमः .. ..
ॐ षण्मुखाय नमः .. ..
ॐ षण्मुखभ्रात्रे नमः .. ..
ॐ षट्छक्तिपरिवारिताय नमः .. ..
ॐ षड्वैरिवर्गविध्वंसिने नमः .. ..
ॐ षडूर्मिभयभञ्जनाय नमः .. ..
ॐ षट्तर्कदूराय नमः .. ..
ॐ षट्कर्मनिरताय नमः .. ..
ॐ षड्रसाश्रयाय नमः .. ..
ॐ सप्तपाताळचरणाय नमः .. ..
ॐ सप्तद्वीपोरुमण्डिताय नमः .. ..
ॐ सप्तस्वर्लोकमकुटाय नमः .. ..
ॐ सप्तसप्तिवरप्रदाय नमः .. ..
ॐ सप्ताङ्गराज्यसुखदाय नमः .. ..
ॐ सप्तर्षिगणमण्डिताय नमः .. ..
ॐ सप्तछन्दोनिधये नमः .. ..
ॐ सप्तहोत्रे नमः .. ..
ॐ सप्तस्वराश्रयाय नमः .. ..
ॐ सप्ताब्धिकेळिकासाराय नमः .. ..
ॐ सप्तमातृनिषेविताय नमः .. ..
ॐ सप्तच्छदामोदमदाय नमः .. ..
ॐ सप्तच्छन्दोमुखप्रियाय नमः .. ..
ॐ अष्टमूर्तिध्येयमूर्तये नमः .. ..
ॐ अष्टप्रकृतिकारणाय नमः .. ..
ॐ अष्टाङ्गयोगफलभुजे नमः .. ..
ॐ अष्टपत्राम्बुजासनाय नमः .. ..
ॐ अष्टशक्तिसमृद्धश्रिये नमः .. ..
ॐ अष्टैश्वर्यप्रदायकाय नमः .. ..
ॐ अष्टपीठोपपीठश्रिये नमः .. ..
ॐ अष्टमातृसमावृताय नमः .. ..
ॐ अष्टभैरवसेव्याय नमः .. ..
ॐ अष्टवसुवन्द्याय नमः .. ..
ॐ अष्टमूर्तिभृते नमः .. ..
ॐ अष्टचक्रस्फुरन्मूर्तये नमः .. ..
ॐ अष्टद्रव्यहविःप्रियाय नमः .. ..
ॐ नवनागासनाध्यासिने नमः .. ..
ॐ नवनिध्यनुशासित्रे नमः .. ..
ॐ नवद्वारघनाधाराय नमः .. ..
ॐ नवाधारनिकेतनाय नमः .. ..
ॐ नरनारायणस्तुत्याय नमः .. ..
ॐ नवदुर्गानिषेविताय नमः .. ..
ॐ नवनाथमहानाथाय नमः .. ..
ॐ नवनागविभूषणाय नमः .. ..
ॐ नवरत्नविचित्राङ्गाय नमः .. ..
ॐ नवशक्तिशिरोधृताय नमः .. ..
ॐ दशात्मकाय नमः .. ..
ॐ दशभुजाय नमः .. ..
ॐ दशदिक्पतिवन्दिताय नमः .. ..
ॐ दशाध्यायाय नमः .. ..
ॐ दशप्राणाय नमः .. ..
ॐ दशेन्द्रियनियामकाय नमः .. ..
ॐ दशाक्षरमहामन्त्राय नमः .. ..
ॐ दशाशाव्यापिविग्रहाय नमः .. ..
ॐ एकादशादिरुद्रैस्संस्तुताय नमः .. ..
ॐ एकादशाक्षराय नमः .. ..
ॐ द्वादशोद्दण्डदोर्दण्डाय नमः .. ..
ॐ द्वादशाङ्कनिकेतनाय नमः .. ..
ॐ त्रयोदशभिदाभिन्नविश्वेदेवाधि-
दैवताय नमः .. ..
ॐ चतुर्दशेन्द्रप्रभवाय नमः .. ..
ॐ चतुर्दशमनुप्रभवे नमः .. ..
ॐ चतुर्दशादिविद्याढ्याय नमः .. ..
ॐ चतुर्दशजगत्प्रभवे नमः .. ..
ॐ सामपञ्चदशाय नमः .. ..
ॐ पञ्चदशीशीतांशुनिर्मलाय नमः .. ..
ॐ षोडशाधारनिलयाय नमः .. ..
ॐ षोडशस्वरमातृकाय नमः .. ..
ॐ षोडशान्तपदावासाय नमः .. ..
ॐ षोडशेन्दुकलात्मकाय नमः .. ..
ॐ सप्तसप्तदशिने नमः .. ..
ॐ सप्तदशाय नमः .. ..
ॐ सप्तदशाक्षराय नमः .. ..
ॐ अष्टादशद्वीपपतये नमः .. ..
ॐ अष्टादशपुराणकृते नमः .. ..
ॐ अष्टादशौषधिस्रष्ट्रे नमः .. ..
ॐ अष्टादशमुनिस्मृताय नमः .. ..
ॐ अष्टादशलिपिव्यष्टिसमष्टि-
ज्ञानकोविदाय नमः .. ..
ॐ एकविंशाय पुंसे नमः .. ..
ॐ एकविंशत्यङ्गुलिपल्लवाय नमः .. ..
ॐ चतुर्विंशतितत्वात्मने नमः .. ..
ॐ पञ्चविंशाख्यपूरुषाय नमः .. ..
ॐ सप्तविंशतितारेशाय नमः .. ..
ॐ सप्तविंशतियोगकृते नमः .. ..
ॐ द्वात्रिंशद्भैरवाधीशाय नमः .. ..
ॐ चतुस्त्रिंशन्महाह्रदाय नमः .. ..
ॐ षट्त्रिंशत्तत्वसम्भूतये नमः .. ..
ॐ अष्टत्रिंशत्कलातनवे नमः .. ..
ॐ नमदेकोनपञ्चाशन्मरुद्वर्ग-
निरर्गलाय नमः .. ..
ॐ पञ्चाशदक्षरश्रेणये नमः .. ..
ॐ पञ्चाशद्रुद्रविग्रहाय नमः .. ..
ॐ पञ्चाशद्विष्णुशक्तीशाय नमः .. ..
ॐ पञ्चाशन्मातृकालयाय नमः .. ..
ॐ द्विपञ्चाशद्वपुश्रेणिने नमः .. ..
ॐ त्रिषष्ट्यक्षरसंश्रयाय नमः .. ..
ॐ चतुष्षष्ट्यर्णनिर्णेत्रे नमः .. ..
ॐ चतुष्षष्टिकलानिधये नमः .. ..
ॐ चतुष्षष्टिमहासिद्धयोगिनी-
बृन्दवन्दिताय नमः .. ..
ॐ अष्टषष्टिमहातीर्थक्षेत्र-
भैरवभावनाय नमः .. ..
ॐ चतुर्णवतिमन्त्रात्मने नमः .. ..
ॐ षण्णवत्यधिकप्रभवे नमः .. ..
ॐ शतानन्दाय नमः .. ..
ॐ शतमखाय नमः .. ..
ॐ शतपत्रायतेक्षणाय नमः .. ..
ॐ शतानीकाय नमः .. ..
ॐ शतधृतये नमः .. ..
ॐ शतधारवरायुधाय नमः .. ..
ॐ सहस्रपत्रनिलयाय नमः .. ..
ॐ सहस्रफणिभूषणाय नमः .. ..
ॐ सहस्रशीर्ष्णे पुरुषाय नमः .. ..
ॐ सहस्राक्षाय नमः .. ..
ॐ सहस्रपदे नमः .. ..
ॐ सहस्रनामसंस्तुत्याय नमः .. ..
ॐ सहस्राक्षबलापहाय नमः .. ..
ॐ फणामण्डलसाहस्रफणिराज-
कृतासनाय नमः .. ..
ॐ दशसाहस्रफणभृत्फणिराज-
कृतासनाय नमः .. ..
ॐ अष्टाशीतिसहस्रौघमहर्षिस्तोत्र-
यन्त्रिताय नमः .. ..
ॐ महाकायाय नमः .. ..
ॐ महात्मने नमः .. ..
ॐ चण्डिलाय नमः .. ..
ॐ इष्टदाय नमः .. ..
ॐ रसाय नमः .. ..
ॐ आधाराय नमः .. ..
ॐ वेदमयाय नमः .. ..
ॐ हेरम्बाय नमः .. ..
ॐ स्कन्दपूर्वजाय नमः .. ..
ॐ लक्षाधीशप्रियाधाराय नमः .. ..
ॐ लक्षाधारमनोमयाय नमः .. ..
ॐ चतुर्लक्षजपप्रीताय नमः .. ..
ॐ चतुर्लक्षप्रकाशिताय नमः .. ..
ॐ चतुरशीतिलक्षाणां जीवानां
देहसंस्थिताय नमः .. ..
ॐ कोटिसूर्यप्रतीकाशाय नमः .. ..
ॐ कोटिचन्द्रांशुनिर्मलाय नमः .. ..
ॐ कोटियज्ञप्रमथनाय नमः .. ..
ॐ कोटियज्ञफलप्रदाय नमः .. ..
ॐ शिवाभवाद्यष्टकोटिविनायक-
धुरन्धराय नमः .. ..
ॐ सप्तकोटिमहामन्त्र-
मन्त्रितावयवद्युतये नमः .. ..
ॐ त्रयस्त्रिंशत्कोटिसुरश्रेणी-
प्रणतपादुकाय नमः .. ..
ॐ अनन्तदेवतासेव्याय नमः .. ..
ॐ अनन्तशुभदायकाय नमः .. ..
ॐ अनन्तनाम्ने नमः .. ..
ॐ अनन्तश्रिये नमः .. ..
ॐ अनन्तानन्तसौख्यदाय नमः .. ..

|| गणेशभुजंगम् ||



रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् .
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे .. १ ..

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् .
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे .. २ ..

प्रकाशज्जपारक्तरन्तप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् .
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे .. ३ ..

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् .
विभूषैकभूशं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे .. ४ ..

उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् .
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे .. ५ ..

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् .
कलाबिन्दुगं गीयते योगिवर्यै-
र्गणाधीशमीशानसूनुं तमीडे .. ६ ..

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् .
परं परमोंकारमान्मायगर्भं .
वदन्ति प्रगल्भं पुराणं तमीडे .. ७ ..

चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् .
नमोऽनन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो .. ८ ..

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् .
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने .. ९ ..

श्री सिद्धिविनायक स्तोत्रम् ..



जयोऽस्तु ते गणपते देहि मे विपुलां मतिम्.
स्तवनम् ते सदा कर्तुं स्फूर्ति यच्छममानिशम् .. १..

प्रभुं मंगलमूर्तिं त्वां चन्द्रेन्द्रावपि ध्यायतः.
यजतस्त्वां विष्णुशिवौ ध्यायतश्चाव्ययं सदा .. २..

विनायकं च प्राहुस्त्वां गजास्यं शुभदायकं.
त्वन्नाम्ना विलयं यान्ति दोषाः कलिमलान्तक .. ३..

त्वत्पदाब्जांकितश्चाहं नमामि चरणौ तव.
देवेशस्त्वं चैकदन्तो मद्विज्ञप्तिं शृणु प्रभो .. ४..

कुरु त्वं मयि वात्सल्यं रक्ष मां सकलानिव.
विघ्नेभ्यो रक्ष मां नित्यं कुरु मे चाखिलाः क्रियाः .. ५..

गौरिसुतस्त्वं गणेशः शॄणु विज्ञापनं मम.
त्वत्पादयोरनन्यार्थी याचे सर्वार्थ रक्षणम् .. ६..

त्वमेव माता च पिता देवस्त्वं च ममाव्ययः.
अनाथनाथस्त्वं देहि विभो मे वांछितं फलम् .. ७..

लंबोदरस्वम् गजास्यो विभुः सिद्धिविनायकः.
हेरंबः शिवपुत्रस्त्वं विघ्नेशोऽनाथबांधवः .. ८..

नागाननो भक्तपालो वरदस्त्वं दयां कुरु.
सिंदूरवर्णः परशुहस्तस्त्वं विघ्ननाशकः .. ९..

विश्वास्यं मंगलाधीशं विघ्नेशं परशूधरं.
दुरितारिं दीनबन्धूं सर्वेशं त्वां जना जगुः .. १०..

नमामि विघ्नहर्तारं वन्दे श्रीप्रमथाधिपं.
नमामि एकदन्तं च दीनबन्धू नमाम्यहम् .. ११..

नमनं शंभुतनयं नमनं करुणालयं.
नमस्तेऽस्तु गणेशाय स्वामिने च नमोऽस्तु ते .. १२..

नमोऽस्तु देवराजाय वन्दे गौरीसुतं पुनः.
नमामि चरणौ भक्त्या भालचन्द्रगणेशयोः .. १३..

नैवास्त्याशा च मच्चित्ते त्वद्भक्तेस्तवनस्यच.
भवेत्येव तु मच्चित्ते ह्याशा च तव दर्शने .. १४..

अज्ञानश्चैव मूढोऽहं ध्यायामि चरणौ तव.
दर्शनं देहि मे शीघ्रं जगदीश कृपां कुरु .. १५..

बालकश्चाहमल्पज्ञः सर्वेषामसि चेश्वरः.
पालकः सर्वभक्तानां भवसि त्वं गजानन .. १६..

दरिद्रोऽहं भाग्यहीनः मच्चित्तं तेऽस्तु पादयोः.
शरण्यं मामनन्यं ते कृपालो देहि दर्शनम् .. १७..

इदं गणपतेस्तोत्रं यः पठेत्सुसमाहितः.
गणेशकृपया ज्ञानसिध्धिं स लभते धनं .. १८..

पठेद्यः सिद्धिदं स्तोत्रं देवं संपूज्य भक्तिमान्.
कदापि बाध्यते भूतप्रेतादीनां न पीडया .. १९..

पठित्वा स्तौति यः स्तोत्रमिदं सिद्धिविनायकं.
षण्मासैः सिद्धिमाप्नोति न भवेदनृतं वचः
गणेशचरणौ नत्वा ब्रूते भक्तो दिवाकरः .. २०..

इति श्री सिद्धिविनायक स्तोत्रम् .

|| श्रीगणेशकवचम् ||

.. श्रीगणेशकवचम् ..
श्रीगणेशाय नमः ..
गौर्युवाच .
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो .
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम .. १..
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः .
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि .. २..
मुनिरुवाच .
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम् .
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा .. ३..
विनायकः शिखां पातु परमात्मा परात्परः .
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः .. ४..
ललाटं कश्यपः पातु भृयुगं तु महोदर .
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ .. ५..
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः .
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा .. ६..
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः .
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः .. ७..
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः .
हृदयं गणनाथस्तु हेरंबो जठरं महान् .. ८..
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः .
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः .. ९..
गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान् .
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु .. १०..
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः .
अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः .. ११..
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु .
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु .. १२..
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु .
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ..१३..
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः .
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः .. १४..
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः .
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् .. १५..
राक्षसासुरवेतालग्रहभूतपिशाचतः .
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः .. १६..
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् .
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् .. १७..
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा .
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु .. १८..
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः .
न भयं जायते तस्य यक्षरक्षःपिशाचतः .. १८..
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् .
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् .. २०..
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् .
मारणोच्चाटकर्षस्तम्भमोहनकर्मणि .. २१..
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् .
तत्तत्फलवाप्नोति साधको नात्रसंशयः ..२२..
एकविंशतिवारं च पठेत्तावद्दिनानि यः .
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् .. २३..
राजदर्शनवेलायां पठेदेतत्त्रिवारतः .
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् .. २४..
इदं गणेशकवचं कश्यपेन समीरितम् .
मुद्गलाय च तेनाथ माण्डव्याय महर्षये .. २५..
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् .
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् .. २६..
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् .
राक्षसासुरवेतालदैत्यदानवसम्भवा .. २७..
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ..

||श्री गणपत्यथर्वशीर्ष ||

          ||श्री गणपत्यथर्वशीर्ष ||



||शान्ति पाठ ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ तन्मामवतु
तद् वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शांतिः | शांतिः ||शांतिः||.
||उपनिषत् ||
हरिः ॐ नमस्ते गणपतये ||
त्वमेव प्रत्यक्षं तत्त्वमसि ||त्वमेव केवलं कर्ताऽसि ||
त्वमेव केवलं धर्ताऽसि ||त्वमेव केवलं हर्ताऽसि ||
त्वमेव सर्वं खल्विदं ब्रह्मासि ||
त्वं साक्षादात्माऽसि नित्यम् ||१||
||स्वरूप तत्त्व ||
ऋतं वच्मि (वदिष्यामि)||सत्यं वच्मि (वदिष्यामि)||२||
अव त्वं माम् ||अव वक्तारम् ||अव श्रोतारम् ||
अव दातारम् ||अव धातारम् ||
अवानूचानमव शिष्यम् ||
अव पश्चात्तात् ||अव पुरस्तात् ||
अवोत्तरात्तात् ||अव दक्षिणात्तात् ||
अव चोर्ध्वात्तात् ||अवाधरात्तात् ||
सर्वतो मां पाहि पाहि समंतात् ||३||
त्वं वाङ्ग्मयस्त्वं चिन्मयः ||
त्वमानंदमयस्त्वं ब्रह्ममयः ||
त्वं सच्चिदानंदाद्वितीयोऽसि ||
त्वं प्रत्यक्षं ब्रह्मासि ||
त्वं ज्ञानमयो विज्ञानमयोऽसि ||४||
सर्वं जगदिदं त्वत्तो जायते ||
सर्वं जगदिदं त्वत्तस्तिष्ठति ||
सर्वं जगदिदं त्वयि लयमेष्यति ||
सर्वं जगदिदं त्वयि प्रत्येति ||
त्वं भूमिरापोऽनलोऽनिलो नभः ||
त्वं चत्वारि वाक्पदानि ||५||
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ||
त्वं देहत्रयातीतः ||त्वं कालत्रयातीतः ||
त्वं मूलाधारः स्थितोऽसि नित्यम् ||
त्वं शक्तित्रयात्मकः ||
त्वां योगिनो ध्यायंति नित्यम् ||
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् ||६||
||गणेश मंत्र ||
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ||
अनुस्वारः परतरः ||अर्धेन्दुलसितम् ||तारेण ऋद्धम् ||
एतत्तव मनुस्वरूपम् ||गकारः पूर्वरूपम् ||
अकारो मध्यमरूपम् ||अनुस्वारश्चान्त्यरूपम् ||
बिन्दुरुत्तररूपम् ||नादः संधानम् ||
संहितासंधिः ||सैषा गणेशविद्या ||
गणकऋषिः ||निचृद्गायत्रीच्छंदः ||
गणपतिर्देवता ||ॐ गं गणपतये नमः ||७||
||गणेश गायत्री ||
एकदंताय विद्महे | वक्रतुण्डाय धीमहि ||
तन्नो दंतिः प्रचोदयात् ||८||
||गणेश रूप ||
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ||
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ||
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ||
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ||
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ||
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ||
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ||९||
||अष्ट नाम गणपति ||
नमो व्रातपतये | नमो गणपतये | नमः प्रमथपतये |
नमस्तेऽस्तु लंबोदरायैकदंताय |
विघ्ननाशिने शिवसुताय | श्रीवरदमूर्तये नमो नमः ||१०||
||फलश्रुति ||
एतदथर्वशीर्षं योऽधीते ||स ब्रह्मभूयाय कल्पते ||
स सर्वतः सुखमेधते ||स सर्व विघ्नैर्नबाध्यते ||
स पंचमहापापात्प्रमुच्यते ||
सायमधीयानो दिवसकृतं पापं नाशयति ||
प्रातरधीयानो रात्रिकृतं पापं नाशयति ||
सायंप्रातः प्रयुंजानो अपापो भवति ||
सर्वत्राधीयानोऽपविघ्नो भवति ||
धर्मार्थकाममोक्षं च विंदति ||
इदमथर्वशीर्षमशिष्याय न देयम् ||
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ||११||
अनेन गणपतिमभिषिंचति स वाग्मी भवति ||
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति |
स यशोवान् भवति ||
इत्यथर्वणवाक्यम् ||ब्रह्माद्याचरणं विद्यात्
न बिभेति कदाचनेति ||१२||
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ||
यो लाजैर्यजति स यशोवान् भवति ||
स मेधावान् भवति ||
यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ||
यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ||१३||
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ||
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ||
महाविघ्नात्प्रमुच्यते ||महादोषात्प्रमुच्यते ||
महापापात् प्रमुच्यते ||
स सर्वविद्भवति स सर्वविद्भवति ||
य एवं वेद इत्युपनिषत् ||१४||
||शान्ति मंत्र ||
ॐ सहनाववतु ||सहनौभुनक्तु ||
सह वीर्यं करवावहै ||
तेजस्विनावधीतमस्तु मा विद्विषावहै ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ शांतिः | शांतिः ||शांतिः ||.
||इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ||

श्री गणाधिपति पञ्चरत्न स्तोत्रम् ..

 श्री गणाधिपति पञ्चरत्न स्तोत्रम् ..
ॐ सरागिलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् .
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः
नमामि तं गणाधिपं कृपापयः पयोनिधिम् .. १..
गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं
करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् .
सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं
शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् .. २..
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये .
चकासतं चतुर्भुजैः विकासिपद्मपूजितं
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् .. ३..
नराधिपत्वदायकं स्वरादिलोकनायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् .
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः
हृदासदाविभावितं मुदा नमामि विघ्नपम् .. ४..
श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् .
रमाधवादिपूजितं यमान्तकात्मसम्भवं
शमादिषड्गुणप्रदं नमामि तं विभूतये .. ५..
गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः .
भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्
चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः .. ॐ ..
.. इति दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द
शिवाभिनव नृसिंहभारती महास्वामिभिः विरचितम्
श्री गणाधिपति पञ्चरत्न स्तोत्रम् सम्पूर्णम् ..

॥ संकष्टनाशनं गणेशस्तोत्रम्‌ ॥




प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्‌।
भक्तावासं स्मरेभिन्नत्यमायुः-कामा-ऽर्थसिद्धये॥1॥


प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्‌।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकम्‌॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाऽष्टमम्‌॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम्‌।
एकादशं गणपतिं द्वादशं तु गजाननम्‌॥4॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्‌॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्‌।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्‌॥6॥

जपेद् गणपतिस्तोत्रं षड्भिर्मासेः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥

अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्‌ सर्वा गणेशस्य प्रसादतः॥8॥

॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

संकटनाशन महागणपति स्तोत्रम (मराठी)

संकटनाशन महागणपति स्तोत्रम (मराठी)

साष्टांग नमन हे माझें। गौरीपुत्रा विनायका। भक्तीने स्मरतां नित्य। आयु:कामार्थ साधती।।1।।
प्रथम नावं वक्रतुंड। दुसरें एकदंत ते। तिसरें कृष्णपिंगाक्ष। चवथें गजवक्त्र ते।।2।।
पांचवें श्री लंबोदर। सहावें विकट नांव तें। सातवें विघ्नराजेंद्र। आठवें धूम्रवर्ण तें।।3।।
नववें श्रीभालचंद्र। दहावें श्रीविनायक। अकरावें गणपति। बारावें श्रीगजानन।।4।।
देवनावें अशीं बारा। तीन संध्या म्हणो नर। विघ्नभीति नसे त्याला। प्रभो! तूं सर्वसिद्धिद।।5।।
विद्यार्थ्याला मिळे विद्या। धनार्थ्याला मिळे धन। पुत्रार्थ्याला मिळे पुत्र। मोक्षार्थ्याला मिळे गति।।6।।
जपतां गणपति स्तोत्र। सहा मासांत हें फळ। एक वर्ष पूर्ण होता। मिले सिद्धि न संशय।।7।।
नारदांनीं रचिलेले। झालें संपूर्ण स्तोत्र हें। श्रीधरानें मराठींत। पठण्या अनुवादिलें।।8।।

stotrani : a collection of stotras

Namaste!

This is a small collection of Stotras, Mantras, Shlokas, Sanskrit compositions...

Just a small effort of collecting all the Hindu Stotras under one roof!

I have collected all these mantras, stotras from various places...

Most of them are copied from sanskritdocuments.org so my special thanks to them.

This is a small effort of preserving all this data by copying it...