||.. श्री गंगाष्टकम् ..||

.. श्री गंगाष्टकम् ..



ॐ

श्री गंगाष्टकम् .

भगवति तव तीरे नीरमात्राशनोऽहं
    विगतविषयतृष्णः कृष्णमाराधयामि .
सकलकलुषभंगे स्वर्गसोपानगंगे
    तरलतरतरंगे देवि गंगे प्रसीद .. १..

भगवति भवलीलामौइलिमाले तवांभः
    कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति .
अमरनगरनारिचामरमरग्राहिणीनां
    विगतकलिकलंकातंकमंके लुठन्ति .. २..

ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
    खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती .
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती
    पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु .. ३..

मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
    स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् .
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
    पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् .. ४..

आदावादि पितामहस्य नियमव्यापारपात्रे जलं
    पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् .
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
    कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते .. ५..

शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
    पारावारविहारिणी भवभयश्रेणी समुत्सारिणी .
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
    काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो .. ६..

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
    त्वमापीता पीतांबरपुग्निवासं वितरसि .
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
    तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः .. ७..

गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
    पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे .
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
    कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद .. ८..

मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
    त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् .
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
    भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती .. ९..

गंआष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः .
    सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति .. १०..

||.. श्री गंगा सहस्रनाम स्तोत्रम् ..||


.. श्री गंगा सहस्रनाम स्तोत्रम् ..
     अगस्त्युवाच .
विनास्नानेनगंगायानृणांजन्मनिरर्थकम् .
उपायांतरमस्त्यन्योनिस्नानफलंलभेत् .. १..
अशक्तानांचपंगूनामालस्योपहतात्मनाम् .
दूरदेशांतरस्थानांगंगास्नानंकथंभवेत् .. २..
दानंवा अथव्रतंवा अथमंत्रःस्तोत्रंजपे अथवा .
तीर्थांतराभिषेकोवादेवतोपासनंतुवा .. ३..
यास्तिकिंचित्पडक्त्रगंगास्नानफलप्रदम् .
विधानांतरमात्रेणतद्वदप्रणतायमे .. ४..
त्वत्तोनवेदस्कंदान्योगंगागर्भसमुद्भव .
परंस्वर्गतरंगिण्यामहिमानंमहामते .. ५..
     स्कंद उवाच .
संतिपुण्यजलानीहसरांसिसरितोमुने .
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच .. ६..
दृष्टप्रत्ययकारीणिमहामहिमभांज्यपि .
परंस्वर्गतरंगिण्याःकोट्यंशोपिनतत्रवै .. ७..
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव .
दध्रेगंगोत्तमांगेनदेवदेवेनशंभुना .. ८..
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः .
विनाविष्णुपदींक्वान्यत्समर्थमघमोचने .. ९..
गंगास्नानफलंब्रह्मन्गंगायामेवलभ्यते .
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः .. १०..
अस्त्युपाय इहत्वेकःस्योनाविकलंफलम् .
स्नानस्यदेवसरितोमहागुह्यतमोमुने .. ११..
शिवभक्तायशांतायविष्णुभक्तिपरायच .
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे .. १२..
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् .
इदंरहस्यंपरमंमहापातकनाशनम् .. १३..
महाश्रेयस्करंपुण्यंमनोरथकरंपरम् .
निदीप्रीतिजनकंशिवसंतोषसंतति .. १४..
नाम्नांसहस्रंगंगायाःस्तवराजेषुशोभनम् .
जप्यानांपरमंजप्यंवेदोपनिषदासमम् .. १५..
जपनीयंप्रयत्नेनमौनिनावाचकंविना .
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच .. १६..
ॐ नमोगंगादेव्यै .
ॐ काररूपिण्यजराऽतुलाऽनंताऽमृतस्रवा .
अत्युदाराऽभयाऽशोकाऽलकनंदाऽमताऽमला .. १७..
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा .
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता .. १८..
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनंगवर्धिनी .
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी .. १९..
अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी .
अद्रिराजसुताऽष्टांगयोगसिद्धिप्रदाऽच्युता .. २०..
अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका .
अनंतमहिमाऽपाराऽनंतसौख्यप्रदाऽन्नदा .. २१..
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी .
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा .. २२..
अशेषविघ्नसहर्त्रीत्वशेषगुणगुंफिता .
अज्ञानतिमिरज्योतिरनुग्रहपरायणा .. २३..
अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी .
आरोग्यदाऽऽनंदवल्लीत्वापन्नार्तिविनाशिनी .. २४..
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता .
आप्यायिन्याप्तविद्याऽऽख्यात्वानंदाऽऽश्वासदायिनी .. २५..
आलस्यघ्न्यापदांहंत्रीह्यानंदामृतवर्षिणी .
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा .. २६..
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा .
इज्याशीलसमिज्येष्ठात्विंद्रादिपरिवंदिता .. २७..
इलालंकारमालेद्धात्विंदिरारम्यमंदिरा .
इदिंदिरादिसंसेव्यात्विश्वरीश्वरवल्लभा .. २८..
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् .
उत्कृष्टशक्तिरुत्कृष्टोडुपमंडलचारिणी .. २९..
उदितांबरमार्गोस्रोरगलोकविहारिणी .
उक्षोर्वरोत्पलोत्कुंभा उपेंद्रचरणद्रवा .. ३०..
उदन्वत्पूर्तिहेतुश्चोदारोओत्साहप्रवर्धिनी .
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया .. ३१..
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी .
ऊर्जंवहंत्यूर्जधरोर्जावतीचोर्मिमालिनी .. ३२..
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा .
ऋषिवृंदस्तुतर्द्धिश्चऋणत्रयविनाशिनी .. ३३..
ऋतंभरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया .
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी .. ३४..
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी .
एधनीयस्वभावैज्यात्वेजिताशेषपातका .. ३५..
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैंदवीद्युतिः .
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी .. ३६..
ओष्ठामृतौन्नत्यदात्रीत्वौषधंभवरोगिणाम् .
औदार्यचंचुरौपेंद्रीत्वौग्रीह्यौमेयरूपिणी .. ३७..
अंबराध्ववहांऽबष्ठांबरमालांबुजेक्षणा .
अंबिकांबुमहायोनिरंधोदांधकहारिणी .. ३८..
अंशुमालाह्यंशुमतीत्वंगीकृतषडानना .
अंधतामिस्रहंत्र्यंधुरंजनाह्यंजनावती .. ३९..
कल्याणकारिणीकाम्याकमलोत्पलगंधिनी .
कुमुद्वतीकमलिनीकांतिःकल्पितदायिनी .. ४०..
कांचनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी .
क्रतुश्रेष्ठाक्रतुफलाकर्मबंधविभेदिनी .. ४१..
कमलाक्षीक्लमहराकृशानुतपनद्युतिः .
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी .. ४२..
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी .
कुटस्थाकरुणाकांताकुर्मयानाकलावती .. ४३..
कमलाकल्पलतिकाकालीकलुषवैरिणी .
कमनीयजलाकम्राकपर्दिसुकपर्दगा .. ४४..
कालकुटप्रशमनीकदंबकुसुमप्रिया .
कालिंदीकेलिललिताकलकल्लोलमालिका .. ४५..
क्रांतलोकत्रयाकंडूःकंडूतनयवत्सला .
खड्गिनीखड्गधाराभाखगाखंडेंदुधारिणी .. ४६..
खेखेलगामिनीखस्थाखंडेंदुतिलकप्रिया .
खेचरीखेचरीवंद्याख्यातिःख्यातिप्रदायिनी .. ४७..
खंदितप्रणताघौघाखलबुद्धिविनाशिनी .
खातैनःकंदसंदोहाखड्गखट्वांगखेटिनी .. ४८..
खरसंतापशमनीखनिःपीयूषपाथसाम् .
गंगागंधवतिगौरीगंधर्वनगरप्रिया .. ४९..
गंभीरांगीगुणमयीगतातंकागतिप्रिया .
गणनाथांबिकागीतागद्यपद्यपरिष्टुता .. ५०..
गांधारीगर्भशमनीगतिभ्रष्टगतिप्रदा .
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी .. ५१..
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः .
गुहांबिकागिरिसुतागोविंदांघ्रिसमुद्भवा .. ५२..
गुणनियचरित्राचगायत्रीगिरिशप्रिया .
गूढरूपागुणवतीगुर्वीगौरववर्धिनी .. ५३..
ग्रहपीडाहरागुंद्रागरघ्नीगानवत्सला .
घर्महंत्रीघृतवतीघृततुष्टिप्रदायिनी .. ५४..
घंटारवप्रियाघोराऽघौघविध्वंसकारिणी .
घ्राणतुष्टिकरीघोषाघनानंदाघनप्रिया .. ५५..
घातुकार्घूणितजलाघृष्टपातकसंततिः .
घटकृटिप्रपीतापाघटिताशेषमंगला .. ५६..
घृणवतीघृणनिधिर्घस्मराघूकनादिनी .
घुसृणापिंजरतनुर्घर्घराघर्घरस्वना .. ५७..
चंद्रिकाचंद्रकांतांबुश्चंचदापाचलद्युतिः .
चिन्मयीचितिरूपाचचंद्रायुतशतानना .. ५८..
चांपेयलोचनाचारुश्चार्वंगीचारुगामिनी .
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी .. ५९..
चंपूश्चंदनशुच्यबुश्चर्चनीयाचिरस्थिरा .
चारुचंपकमालाढ्याचमिताशेषदुष्कृता .. ६०..
चिदाकाशवहाचिंत्याचंचच्चामरवीजिता .
चोरिताशेषवृचिनाचरिताशेषमंडला .. ६१..
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी .
छन्नत्रिविष्टपतलाछोटिताशेषबंधना .. ६२..
छुरितामृतधारौघाछिन्नैनाश्छंदगामिनी .
छत्रीकृतमरालौघाछटिकृतनिजामृता .. ६३..
जाह्नवीज्याजगन्माताजप्याजंघालवीचिका .
जयाजनार्दनप्रीताजुषणीयाजगद्धिता .. ६४..
जीवनंजीवनप्राणाजगज्ज्येष्ठाजगन्मयी .
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी .. ६५..
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला .
जगदानंदजननीजलजाजलजेक्षणा .. ६६..
जनलोचनपीयूषाजटातटविहारिणी .
जयंतीजंजपूकघ्नीजनितज्ञानविग्रहा .. ६७..
झल्लरीवाद्यकुशलाझलज्झालजलावृता .
झिंटीशवंद्याझंकारकारिनीझर्झरावती .. ६८..
टीकिताशेषपातालाटंकिकैनोद्रिपाटने .
टंकारनृत्यत्कल्लोलाटीकनीयमहातटा .. ६९..
डंबरप्रवहाडीनराजहंसकुलाकुला .
डमड्डमरुहस्ताचडामरोक्तमहांडका .. ७०..
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला .
ढुंढिविघ्नेशजननीढणड्ढुणितपातका .. ७१..
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी .
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवंदिता .. ७२..
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी .
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता .. ७३..
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी .
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा .. ७४..
तपोमयीतपोरूपातपःस्तोमफलप्रदा .
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी .. ७५..
त्रैलोक्यसुंदरीतुर्यातुर्यातीतपदप्रदा .
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचंद्रिका .. ७६..
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा .
त्रयीस्वरूपिणीतन्वीतपनांगजभीतिनुत् .. ७७..
तरिस्तरणिजामित्रंतर्पिताशेषपूर्वजा .
तुलाविरहितातीव्रपापतूलतनूनपात् .. ७८..
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमंडना .
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् .. ७९..
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् .
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा .. ८०..
दंदशूकविषघ्नीचदारिताघौघसंततिः .
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी .. ८१..
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी .
देवदेवप्रियादेवीदिक्पालपददायिनी .. ८२..
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता .
दुग्धांबुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा .. ८३..
द्युनदीदीनशरणंदेहिदेहनिवारिणी .
द्राघीयसीदाघहंत्रीदितपातकसंततिः .. ८४..
दूरदेशांतरचरीदुर्गमादेववल्लभा .
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती .. ८५..
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता .
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी .. ८६..
दानसारादयासाराद्यावाभूमिविगाहिनी .
दृष्टादृष्टफलप्राप्तिर्देवतावृंदवंदिता .. ८७..
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा .
दंडयित्रीदंडनीतिर्दुष्टदंडधरार्चिता .. ८८..
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः .
दीनसंतापशमनीदात्रीदवथुवैरिणी .. ८९..
दरीविदारणपरादांतादांतजनप्रिया .
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी .. ९०..
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा .
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा .. ९१..
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् .
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना .. ९२..
ध्यातृपापहराध्येयाधावनीधूतकल्मषा .
धर्मधाराधर्मसाराधनदाधनवर्धिनी .. ९३..
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया .
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् .. ९४..
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी .
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता .. ९५..
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती .
नंदानिर्वाणजननीनंदिनीनुन्नपातका .. ९६..
निषिद्धविघ्ननिचयानिजानंदप्रकाशिनी .
नभोंगणचरीनूतिर्नम्यानारायणीनुता .. ९७..
निर्मलानिर्मलाख्यानानाशिनीतापसंपदाम् .
नियतानित्यसुखदानानाश्चर्यमहानिधिः .. ९८..
नदीनदसरोमातानायिकानाकदीर्घिका .
नष्टोद्धरणधीराचनंदनानंददायिनी .. ९९..
निर्णिक्ताशेषभुवनानिःसंगानिरुपद्रवा .
निरालंबानिष्प्रपंचानिर्णाशितमहामला .. १००..
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् .
नित्योत्सवानित्यतृप्तानमस्कार्यानिरंजना .. १०१..
निष्ठावतीनिरातंकानिर्लेपानिश्चलात्मिका .
निरवद्यानिरीहाचनीललोहितमूर्धगा .. १०२..
नंदिभृंगिगणस्तुत्यानागानंदानगात्मजा .
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः .. १०३..
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरंगिणी .
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभंजिनी .. १०४..
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी .
पद्मालयापराशक्तिःपुरजित्परमप्रिया .. १०५..
परापरफलप्राप्तिःपावनीचपयस्विनी .
परानंदाप्रकृष्टार्थाप्रतिष्ठापालनीपरा .. १०६..
पुराणपठिताप्रीताप्रणवाक्षररूपिणी .
पार्वतीप्रेमसंपन्नापशुपाशविमोचनी .. १०७..
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी .
परमानंदनिष्पंदाप्रायश्चित्तस्वरूपिणी .. १०८..
पानीयरूपनिर्वाणापरित्राणपरायणा .
पापेंधनदवज्वालापापारिःपापनामनुत् .. १०९..
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा .
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा .. ११०..
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता .
पिनाकिपरमप्रीतापरमेष्ठिकमंडलुः .. १११..
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी .
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती .. ११२..
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी .
फलिनीफलहस्ताचफुल्लांबुजविलोचना .. ११३..
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् .
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगंधिनी .. ११४..
फेनिलाच्छांबुधाराभाफुडुच्चाटितपातका .
फाणितस्वादुसलिलाफांटपथ्यजलाविला .. ११५..
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया .
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका .. ११६..
विभावरीचविरजाविक्रांतानेकविष्टपा .
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया .. ११७..
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी .
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा .. ११८..
विद्यावेगवतीवंद्याबृंहणीब्रह्मवादिनी .
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी .. ११९..
विद्याधरीविशोकाचवयोवृंदनिषेविता .
बहूदकाबलवतीव्योमस्थाविबुधप्रिया .. १२०..
वाणीवेदवतीवित्ताब्रह्मविद्यातरंगिणी .
ब्रह्मांडकृटिव्याप्तांबुर्ब्रह्महत्यापहारिणी .. १२१..
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी .
विलासिसुखदावैश्याव्यापिनीचवृषारणिः .. १२२..
वृषांकमौलिनिलयाविपन्नार्तिप्रभंजिनी .
विनीताविनताब्रध्नतनयाविनयान्विता .. १२३..
विपंचीवाद्यकुशलावेणुश्रुतिविचक्षणा .
वर्चस्करीबलकरीबलोन्मूलितकल्मषा .. १२४..
विपाप्माविगतातंकाविकल्पपरिवर्जिता .
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबंधना .. १२५..
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् .
वसुधारावसुमतीविचित्रांगीविभावसुः .. १२६..
विजयाविश्वबीजंचवामदेवीवरप्रदा .
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी .. १२७..
भव्याभोगवतीभद्राभवानीभूतभाविनी .
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी .. १२८..
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा .
भागीरथीभानुमतीभाग्यंभोगवतीभृतिः .. १२९..
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा .
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः .. १३०..
भ्रांतिज्ञानप्रशमनीभिन्नब्रह्मांडमंडपा .
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी .. १३१..
भंजितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा .
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी .. १३२..
मंदाकिनीमहानंदामातामुक्तितरंगिणी .
महोदयामधुमतीमहापुण्यामुदाकरी .. १३३..
मुनिस्तुतामोहहंत्रीमहातीर्थामधुस्रवा .
माधवीमानिनीमान्यामनोरथपथातिगा .. १३४..
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता .
महावेगवतीमेध्यामहामहिमभूषणा .. १३५..
महाप्रभावामहतीमीनचंचललोचना .
महाकारुण्यसंपूर्णामहर्द्धिश्चमहोत्पला .. १३६..
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा .
मुक्ताकलापनेपथ्यामनोनयननंदिनी .. १३७..
महपातकराशिघ्नीमहादेवार्धहारिणी .
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी .. १३८..
महापुण्योदयप्राप्यामायातिमिरचंद्रिका .
महाविद्यामहामायामहामेधामहौषधम् .. १३९..
मालाधरीमहोपायामहोरगविभूषणा .
महामोहप्रशमनीमहामंगलमंगलम् .. १४०..
मार्तंडमंडलचरीमहालक्ष्मीर्मदोज्झिता .
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता .. १४१..
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता .
यज्ञेशीयज्ञफलदायजनीयायशस्करी .. १४२..
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा .
योगज्ञानप्रदायुक्तायमाद्यष्टांगयोगयुक् .. १४३..
यंत्रिताघौघसंचारायमलोकनिवारिणी .
यातायातप्रशमनीयातनानामकृंतनी .. १४४..
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता .
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः .. १४५..
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी .
रत्नप्रासादगर्भाचरमणीयतरंगिणी .. १४६..
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी .
रमारामारम्यरूपारोगिजीवातुरूपिणी .. १४७..
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी .
राजहंसारत्नवतीराजत्कल्लोलराजिका .. १४८..
रामणीयकरेखाचरुजारीरोगरोषिणी .
राकारंकार्तिशमनीरम्यारोलंबराविणी .. १४९..
रागिणीरंजितशिवारूपलावण्यशेवधिः .
लोकप्रसूर्लोकवंद्यालोलत्कल्लोलमालिनी .. १५०..
लीलावतीलोकभूमिर्लोकलोचनचंद्रिका .
लेखस्रवंतीलटभालघुवेगालघुत्वहृत् .. १५१..
लास्यत्तरंगहस्ताचललितालयभंगिगा .
लोकबंधुर्लोकधात्रीलोकृत्तरगुणोर्जिता .. १५२..
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता .
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी .. १५३..
वैश्वानरीवासवेड्यावंध्यत्वपरिहारिणी .
वासुदेवांघ्रिरेणुघ्नीवज्रिवज्रनिवारिणी .. १५४..
शुभावतीशुभफलाशांतिःशांतनुवल्लभा .
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी .. १५५..
शोभावतीशीलवतीशोषिताशेषकिल्बिषा .
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा .. १५६..
शक्तिःशशांकविमलाशमनस्वसृसंमता .
शमाशमनमार्गघ्नीशितिकंठमहाप्रिया .. १५७..
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा .
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता .. १५८..
शुद्धविद्याशुभावर्ताश्रुतानंदाश्रुतिस्तुतिः .
शिवेतरघ्नीशबरीशांबरीरूपधारिणी .. १५९..
श्मशानशोधनीशांताशश्वच्छतधृतिष्टुता .
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् .. १६०..
शंसनीयचरित्राचशातिताशेषपातका .
षड्गुणैश्वर्यसंपन्नाषडंगश्रुतिरूपिणी .. १६१..
षंढताहारिसलिलाष्ट्यायन्नदनदीशता .
सरिद्वराचसुरसासुप्रभासुरदीर्घिका .. १६२..
स्वःसिंधुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् .
सेव्यासिद्धिःसतीसूक्तिःस्कंदसूश्चसरस्वती .. १६३..
संपत्तरंगिणीस्तुत्यास्थाणुमौलिकृतालया .
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी .. १६४..
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला .
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी .. १६५..
स्मृताघहारिणीसीतासंसाराब्धितरंडिका .
सौभाग्यसुंदरीसंध्यासर्वसारसमन्विता .. १६६..
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी .
हृताघसंघाहितकृद्धेलाहेलाघगर्वहृत् .. १६७..
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा .
.. उत्तरन्यासः ..
इतिनामसहस्रंहिगंगायाःकलशोद्भव .
कीर्तयित्वानरःसम्यग्गंगास्नानफलंलभेत् .. १६८..
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् .
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् .. १६९..
श्रद्धयाभीष्टफलदंचतुर्वर्गसमृद्धिकृत् .
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने .. १७०..
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः .
तस्ययत्फलमुदिष्टंत्रिकालपठनाच्चतत् .. १७१..
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव .
तत्फलंसमवाप्नोतित्रिसंध्यंनियतःपठन् .. १७२..
स्नानकालेपठेस्तुयत्रकुत्रजलाशये .
तत्रसन्निहितानूनंगंगात्रिपथगामुने .. १७३..
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् .
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् .. १७४..
वर्षंत्रिकालपठनाच्छ्रद्धयाशुचिमानसः .
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् .. १७५..
नाकालमरणंतस्यनाग्निचोराहिसाध्वसम् .
नाम्नांसहस्रंगंगायायोजपेच्छ्रद्धयामुने .. १७६..
गंगानामसहस्रंतुजप्त्वाग्रामांतरंव्रजेत् .
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् .. १७७..
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा .
यदाजप्त्वाव्रजेदेतत्स्तोत्रंग्रामांतरंनरः .. १७८..
आयुरारोग्यजननंसर्वोपद्रवनाशनम् .
सर्वसिद्धिकरंपुंसांगंगानामसहस्रकम् .. १७९..
जन्मांतरसहस्रेषुयत्पापंसम्यगर्जितम् .
गंगानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् .. १८०..
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः .
तत्संयोगीभ्रूणहंतामातृहापितृहामुने .. १८१..
विश्वासघातीगरदःकृतघ्नोमित्रघातकः .
अग्निदोगोवधकरोगुरुद्रव्यापहारकः .. १८२..
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः .
मुच्यतेश्रद्धयाजप्त्वागंगानामसहस्रकम् .. १८३..
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः .
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् .. १८४..
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः .
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते .. १८५..
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच .
दांभिकस्यापिहिंस्रस्यचेतोधर्मपरंभवेत् .. १८६..
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः .
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् .. १८७..
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् .
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् .. १८८..
गांदत्त्वावेदविदुषेयत्फलंलभतेकृती .
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् .. १८९..
गुरुशुश्रूषणंकुर्वन्यावज्जीवंनरोत्तमः .
यत्पुण्यमर्जयेत्तद्भाग्वर्षंत्रिषवणंजपन् .. १९०..
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते .
तत्षण्मासेनलभतेत्रिसंध्यंपरिकीर्तनात् .. १९१..
गंगायाःस्तवराजस्यप्रत्यहंपरिशीलनात् .
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् .. १९२..
यःकीर्तयेदनुदिनंगंगानामसहस्रकम् .
तत्समीपेसहचरीगंगादेवीसदाभवेत् .. १९३..
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् .
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः .. १९४..
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि .
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् .. १९५..
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः .
तस्मातसर्वप्रयत्नेनगंगाभक्तंसमर्चयेत् .. १९६..
स्तवराजमिमंगांगंशृणुयाश्चिवैपठेत् .
श्रावयेदथतद्भक्तान्दंभलोभविवर्जितः .. १९७..
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसंभवैः .
क्षणान्निष्पापतामेतिपितॄणांचप्रियोभवेत् .. १९८..
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः .
अंतेविमानमारुह्यदिव्यस्त्रीशतसंवृतः .. १९९..
दिव्याभरणसंपन्नेदिव्यभोगसमन्वितः .
नंदनादिवनेस्वैरंदेववत्सप्रमोदते .. २००..
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः .
जपन्निदंमहास्तोत्रंपितॄणांतृप्तिकारकम् .. २०१..
यावंतितत्रसिक्थानियावंतों अवुकणाःस्थिताः .
तावंत्येवहिवर्षाणिमोदंतेस्वःपितामहाः .. २०२..
यथाप्रीणंतिपितरोगंगायांपिंडदानतः .
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् .. २०३..
एतत्स्तोत्रंगृहेयस्यलिखितंपरिपूज्यते .
तत्रपापभयंनास्तिशुचितद्भवनंसदा .. २०४..
अगस्तेकिंबहूक्तेनशृणुमेनिश्चितंवचः .
संशयोनात्रकर्तव्यःसंदेग्धरिफलंनहि .. २०५..
यावंतिमर्त्येस्तोत्राणिमंत्रजालान्यनेकशः .
तावंतिस्तवराजस्यगांगेयस्यसमानिन .. २०६..
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् .
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् .. २०७..
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् .
अन्यत्रापिविपन्नःसगंगातीरेमृतोभवेत् .. २०८..
एतत्स्तोत्रवरंरम्यंपुराप्रोक्तंपिनाकिना .
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् .. २०९..
गंगास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् .
सिस्नासुर्जाह्नवींतस्मादेतत्स्तोत्रंजपेतसुधीः .. २१०..
इतिश्रीस्कांदमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखंडेपूर्वार्द्धेगंगासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ..

||.. गौरीदशकम् ..||

.. गौरीदशकम् .. .. श्रीः .. .. गौरीदशकम् .. लीलालब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् . बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीममम्बामम्बुरुहाक्षीमहमीडे .. १.. प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् . सत्यज्ञानानन्दमयीं तां तनुरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. २.. चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम् . इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ३.. आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् . शब्दब्रह्मानन्दमयीं तां तटिदाभां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ४.. मूलाधारादुत्थितवीथ्या विधिरन्ध्रं सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् . येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ५.. नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च . विश्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ६.. यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव . पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ७.. यस्यामोतं प्रोतमशेषं मणिमाला- सूत्रे यद्वत्क्कापि चरं चाप्यचरं च . तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ८.. नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका . कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. ९.. आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम् . ईशामीशार्धाङ्गहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे .. १०.. प्रातःकाले भावविशुद्धः प्रणिधाना- द्भक्त्या नित्यं जल्पति गौरिदशकं यः . वाचां सिद्धिं संपदमग्रयां शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाति .. ११.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गौरीदशकम् संपूर्णम् ..

||.. गौर्याष्टोत्तरशतनामस्तोत्रम् ..||


.. गौर्याष्टोत्तरशतनामस्तोत्रम् ..
     .. अथ गौर्याष्टोत्तरशतनामस्तोत्रम्..
.. दत्तात्रयेण गौर्याष्टोत्तरशतनामस्तोत्रोपदेशवर्णनम्..
इति श्रुत्वा कथां पुण्यां गौरीवीर्यविचित्रिताम् .
अपृच्छद् भार्गवोभूयोदत्तात्रेयं महामुनिम् .. १..
भगवन्नद्भुततमं गौर्या वीर्यमुदाहृतम् .
शृण्वतो न हि मे तृप्तिः कथां ते मुखनिःसृताम् .. २..
गौर्या नामाऽष्टशतकं यच्छच्यै धिषणो जगौ .
तन्मे कथय यच्छ्रोतुं मनो मेऽत्यन्तमुत्सुकम् .. ३..
भार्गवेणेत्थमापृष्टो योगिराडत्रिनन्दनः .
अष्टोत्तरशतं नाम्नां प्राह गौर्या दयानिधिः .. ४..
जामदग्न्य शृणु स्तोत्रं गौरीनामभिरङ्कितम् .
मनोहरं वाञ्छितदं महाऽऽपद्विनिवारणम् .. ५..
स्तोत्रस्याऽस्य ऋषिः प्रोक्त अङ्गिराश्छन्द ईरित .
अनुष्टुब् देवता गौरी आपन्नाशाय यो जपेत् .. ६..
ह्रां ह्रीं इत्यादि विन्यस्य ध्यात्वा स्तोत्रमुदीरयेत्..
          .. ध्यानम्..
सिंहसंस्थां मेचकाऽऽभां कौसुम्भांऽशुकशोभिताम् .. ७
खड्गं खेटं त्रिशूलञ्च मुद्गरं बिभ्रतीं करैः .
चन्द्रचूडां त्रिनयनां ध्यायेत् गौरीं अभीष्टदाम् .. ८..
          .. स्तोत्रम्..
गौरी गोजननी विद्या शिवा देवी महेश्वरी .
नारायणाऽनुजा नम्रभूषणा नुतवैभवा .. ९..
त्रिनेत्रा त्रिशिखा शम्भुसंश्रया शशिभूषणा .
शूलहस्ता श्रुतधरा शुभदा शुभरूपिणी .. १०..
उमा भगवती रात्रिः सोमसूर्याऽग्निलोचना .
सोमसूर्यात्मताटङ्का सोमसूर्यकुचद्वयी .. ११..
अम्बा अम्बिका अम्बुजधरा अम्बुरूपा आप्यायिनी स्थिरा .
शिवप्रिया शिवाऽङ्कस्था शोभना शुम्भनाशिनी .. १२..
खड्गहस्ता खगा खेटधरा खाऽच्छनिभाऽऽकृतिः .
कौसुम्भञ्चला कौसुम्भप्रिया कुन्दनिभद्विजा .. १३..
काली कपालिनी क्रूरा करवालकरा क्रिया .
काम्या कुमारी कुटिला कुमाराऽम्बा कुलेश्वरी .. १४..
मृडानी मृगशावाक्षी मृदुदेहा मृगप्रिया .
मृकण्डुपूजिता माध्वीप्रिया मातृगणोडिता .. १५..
मातृका माधवी माद्यन्मानसा मदिरेक्षणा .
मोदरूपा मोदकरी मुनिध्येया मनोन्मनी .. १६..
पर्वतस्था पर्वपूज्या परमाऽर्थदा .
परात्परा परामर्शमयी परिणताऽखिला .. १७..
पाशिसेव्या पशुपतिप्रिया पशुवृषस्तुता .
पश्यन्ती परचिद्रूपा परीवादहरा परा .. १८..
सर्वज्ञा सर्वरूपा सा सम्पत्तिः सम्पदुन्नता .
आपन्निवारिणी भक्तसुलभा करुणामयी .. १९..
कलावती कलामूला कलाकलितविग्रहा .
गणसेव्या गणोशाना गतिर्गमनवर्जिता .. २०..
ईश्वरीशानदयिता शक्तिः शमितपातका .
पीठगा पीठिकारूपा पृषत्पूज्या प्रभामयी .. २१..
महमाया मतङ्गेष्टा लोकाऽलोका शिवाङ्गना..
.. फलश्रुतिः..
एतत्तेऽभिहितं राम ! स्तोत्रमत्यन्तदुर्लभम् .. २२..
गौर्याष्टोत्तरशतनामभिः सुमनोहरम् .
आपदम्भोधितरणे सुदृढप्लवरूपकम् .. २३..
एतत् प्रपठतां नित्यमापदो यान्ति दूरतः .
गौरीप्रसादजननमात्मज्ञानप्रदं नृणाम् .. २४..
भक्त्या प्रपठतां पुंसां सिध्यत्यखिलमीहितम् .
अन्ते कैवल्यमाप्नोति सत्यं ते भार्गवेरितम् .. २५..

|| .. गौर्यष्टोत्तरशत नामावलिः ..||


 .. गौर्यष्टोत्तरशत नामावलिः ..

ॐ महामनोन्मणीशक्त्यै नमः ..
ॐ शिवशक्त्यै नमः ..
ॐ शिवंकर्यै नमः ..
ॐ इच्छाशक्ति क्रियाशक्ति ज्ञानशक्ति स्वरूपिण्यै नमः ..
ॐ शान्त्यतीत कलानन्दायै नमः ..
ॐ शिवमायायै नमः ..
ॐ शिवप्रियायै नमः ..
ॐ सर्वज्ञायै नमः ..
ॐ सुन्दर्यै नमः ..
ॐ सौम्यायै नमः ..
ॐ सच्चिदानन्दरूपिण्यै नमः ..
ॐ परापरामय्यै नमः ..
ॐ बालायै नमः ..
ॐ त्रिपुरायै नमः ..
ॐ कुण्डल्यै नमः ..
ॐ शिवायै नमः ..
ॐ रुद्राण्यै नमः ..
ॐ विजयायै नमः ..
ॐ सर्वायै नमः ..
ॐ शर्वाण्यै नमः ..
ॐ भुवनेश्वर्यै नमः ..
ॐ कल्याण्यै नमः ..
ॐ शूलिन्यै नमः ..
ॐ कान्तायै नमः ..
ॐ महात्रिपुरसुन्दर्यै नमः ..
ॐ मालिन्यै नमः ..
ॐ मानिन्यै नमः ..
ॐ मदनोल्लास मोहिन्यै नमः ..
ॐ महेश्वर्यै नमः ..
ॐ मातङ्ग्यै नमः ..
ॐ शिवकाम्यै नमः ..
ॐ चिदात्मिकायै नमः ..
ॐ कामाक्ष्यै नमः ..
ॐ कमलाक्ष्यै नमः ..
ॐ मीनाक्ष्यै नमः ..
ॐ सर्वसाक्षिण्यै नमः ..
ॐ उमादेव्यै नमः ..
ॐ महाकाल्यै नमः ..
ॐ सामायै नमः ..
ॐ सर्वजनप्रियायै नमः ..
ॐ चित्पुरायै नमः ..
ॐ चिद्घनानन्दायै नमः ..
ॐ चिन्मय्यै नमः ..
ॐ चित्स्वरूपिण्यै नमः ..
ॐ महासरस्वत्यै नमः ..
ॐ दुर्गायै नमः ..
ॐ ज्वालादुर्गादिमोहिन्यै नमः ..
ॐ नकुल्यै नमः ..
ॐ शुद्धविद्यायै नमः ..
ॐ सच्चिदानन्दविग्रहायै नमः ..
ॐ सुप्रभायै नमः ..
ॐ सुप्रभाज्वालायै नमः ..
ॐ इन्द्राक्ष्ह्यै नमः ..
ॐ सर्वमोहिन्यै नमः ..
ॐ महेन्द्रजालमध्यस्थायै नमः ..
ॐ मायायै नमः ..
ॐ मायाविनोदिन्यै नमः ..
ॐ विश्वेश्वर्यै नमः ..
ॐ वृषारूढायै नमः ..
ॐ विद्याजालविनोदिन्यै नमः ..
ॐ मन्त्रेश्वर्यै नमः ..
ॐ महालक्ष्म्यै नमः ..
ॐ महाकालीफलप्रदायै नमः ..
ॐ चतुर्वेदविशेषज्ञायै नमः ..
ॐ सावित्र्यै नमः ..
ॐ सर्वदेवतायै नमः ..
ॐ महेन्द्राण्यै नमः ..
ॐ गणाध्यक्षायै नमः ..
ॐ महाभैरवपूजितायै नमः ..
ॐ महामायायै नमः ..
ॐ महाघोरायै नमः ..
ॐ महादेव्यै नमः ..
ॐ मलापहायै नमः ..
ॐ महिषासुरसंहार्यै नमः ..
ॐ चण्डमुण्डकुलान्तकायै नमः ..
ॐ चक्रेश्वर्यै नमः ..
ॐ चतुर्वेद्यै नमः ..
ॐ सर्वदायै नमः ..
ॐ सुरनायिक्यै नमः ..
ॐ षट्शास्त्रनिपुणायै नमः ..
ॐ नित्यायै नमः ..
ॐ षड्दर्शनविचक्षणायै नमः ..
ॐ कालरात्र्यै नमः ..
ॐ कलातीतायै नमः ..
ॐ कविराजमनोहरायै नमः ..
ॐ शारदातिलकाकारायै नमः ..
ॐ धीरायै नमः ..
ॐ धीरजनप्रियायै नमः ..
ॐ उग्रभार्यै नमः ..
ॐ महाभार्यै नमः ..
ॐ क्षिप्रमार्यै नमः ..
ॐ रणप्रियायै नमः ..
ॐ अन्नपूर्णेश्वर्यै नमः ..
ॐ मात्रे नमः ..
ॐ स्वर्णाकारतटित्प्रभायै नमः ..
ॐ स्वरव्यंजनवर्णोदयायै नमः ..
ॐ गद्यपद्यादिकारणायै नमः ..
ॐ पदवाक्यार्थनिलयायै नमः ..
ॐ बिन्दुनादादिकारणायै नमः ..
ॐ मोक्षेशमहिष्यै नमः ..
ॐ सत्यायै नमः ..
ॐ भुक्तिमुक्तिफलप्रदायै नमः ..
ॐ विज्ञानदायिन्यै नमः ..
ॐ प्रज्ञायै नमः ..
ॐ प्रज्ञानफलदायिन्यै नमः ..
ॐ अहंकारकलातीतायै नमः ..
ॐ पराशक्त्यै नमः ..
ॐ परात्परायै नमः ..

||.. श्री गायत्री शाप विमोचनम् ..||


.. श्री गायत्री शाप विमोचनम् ..
शाप मुक्ता हि गायत्री चतुर्वर्ग फल प्रदा |
अशाप मुक्ता गायत्री चतुर्वर्ग फलान्तका ||

ॐ अस्य श्री गाय्त्री | ब्रह्मशाप विमोचन मन्त्रस्य |
ब्रह्मा ऋषिः | गायत्री छन्दः |
भुक्ति मुक्तिप्रदा ब्रह्मशाप विमोचनी गायत्री शक्तिः देवता |
ब्रह्म शाप विमोचनार्थे जपे विनियोगः ||

ॐ गायत्री ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः | तां
पश्यन्ति धीराः सुमनसां वाचग्रतः | ॐ वेदान्त नाथाय
विद्महे हिरण्यगर्भाय धीमही | तन्नो ब्रह्म प्रचोदयात् | ॐ
गायत्री त्वं ब्रह्म शापत् विमुक्ता भव ||

ॐ अस्य श्री  वसिष्ट शाप विमोचन मन्त्रस्य
निग्रह अनुग्रह कर्ता वसिष्ट ऋषि |
विश्वोद्भव गायत्री छन्दः |
वसिष्ट अनुग्रहिता गायत्री शक्तिः देवता |
वसिष्ट शाप विमोचनार्थे जपे विनियोगः ||

ॐ सोहं अर्कमयं ज्योतिरहं शिव आत्म ज्योतिरहं शुक्रः सर्व
ज्योतिरसः अस्म्यहं | 
(इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व )| 
ॐ देवी गायत्री त्वं वसिष्ट शापत् विमुक्तो भव ||

ॐ अस्य श्री  विश्वामित्र शाप विमोचन मन्त्रस्य
नूतन सृष्टि  कर्ता विश्वामित्र ऋषि |
वाग्देहा गायत्री छन्दः |
विश्वामित्र अनुग्रहिता गायत्री शक्तिः देवता |
विश्वामित्र शाप विमोचनार्थे जपे विनियोगः ||

ॐ गायत्री भजांयग्नि मुखीं  विश्वगर्भां यदुद्भवाः
देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीं इष्टकरीं 
प्रपद्ये | यन्मुखान्निसृतो अखिलवेद गर्भः | शाप युक्ता
तु गायत्री सफला न कदाचन  | शापत् उत्तरीत 
सा तु मुक्ति भुक्ति फल प्रदा ||

प्रार्थना ||

ब्रह्मरूपिणी गायत्री दिव्ये सन्ध्ये सरस्वती | अजरे अमरे चैव
ब्रह्मयोने नमोऽस्तुते | ब्रह्म शापत् विमुक्ता भव | वसिष्ट
शापत् विमुक्ता भव | विश्वामित्र शापत् विमुक्ता भव ||

||.. गायत्री सहस्रनामावली ..||


.. गायत्री सहस्रनामावली ..
१  ॐ *अचिन्त्यलक्षणायै नमः |
२  ॐ अव्यक्तायै नमः |
३  ॐ अर्थमातृमहेश्वर्यै नमः |
४  ॐ अमृतार्णवमध्यस्थायै नमः |
५  ॐ अजितायै नमः |
६  ॐ अपराजितायै नमः |
७  ॐ अणिमादिगुणाधरायै नमः |
८  ॐ अर्कमण्डलसंस्थितायै नमः |
९  ॐ अजरायै नमः |
१०  ॐ अजायै नमः |
११  ॐ अपरायै नमः |
१२  ॐ अधर्मायै नमः |
१३  ॐ अक्षसूत्रधरायै नमः |
१४  ॐ अधरायै नमः |
१५  ॐ अकारादिक्षकारान्तायै नमः |
१६  ॐ अरिषद्वर्गभेदिन्यै नमः |
१७  ॐ अञ्जनाद्रिप्रतिकाशायै नमः |
१८  ॐ अञ्जनाद्रिनिवासिन्यै नमः |
१९  ॐ अदित्यै नमः |
२०  ॐ अजपायै नमः |
२१  ॐ अविद्यायै नमः |
२२  ॐ अरविन्दनिभेक्षणायै नमः |
२३  ॐ अन्तर्बहिस्थितायै नमः |
२४  ॐ अविद्याध्वंसिन्यै नमः |
२५  ॐ अन्तरात्मिकायै नमः |
२६  ॐ अजायै नमः |
२७  ॐ अजमुखवासायै नमः |
२८  ॐ अरविन्दनिभाननायै नमः |
२९  ॐ अर्धमात्रायै[व्यञ्जनवर्णात्मिकायै]नमः |
३०  ॐ अर्थदानज्ञायै नमः |
३१  ॐ अरिमण्डलमर्दिन्यै नमः |
३२  ॐ असुराघ्न्यै नमः |
३३  ॐ अमावास्यायै नमः |
३४  ॐ अलाक्षिघ्न्यै नमः |
३५  ॐ अन्त्यजार्चितायै नमः |
३६  ॐ आदिलक्ष्म्यै नमः |
३७  ॐ आदिशक्त्यै नमः |
३८  ॐ आकृत्यै नमः |
३९  ॐ आयताननायै नमः |
४०  ॐ आदित्यपदविचारायै नमः |
४१  ॐ आदित्यपरिसेवितायै नमः |
४२  ॐ आचार्यायै नमः |
४३  ॐ आवर्तनायै नमः |
४४  ॐ आचारायै नमः |
४५  ॐ आदिमूर्तिनिवासिन्यै नमः |
४६  ॐ आग्नेय्यै नमः |
४७  ॐ आमर्यै नमः |
४८  ॐ आद्यायै नमः |
४९  ॐ आराध्यायै नमः |
५०  ॐ आसनस्थितायै नमः |
५१  ॐ आधारनिलयायै नमः |
५२  ॐ आधारायै नमः |
५३  ॐ आकाशान्तनिवासिन्यै नमः |
५४  ॐ आद्याक्षर  समयुक्तायै नमः |
५५  ॐ आन्तराकाशरूपिण्यै नमः |
५६  ॐ आदित्यमण्डलगतायै नमः |
५७  ॐ आन्तरध्वान्तनाशिन्यै नमः |
५८  ॐ इन्दिरायै नमः |
५९  ॐ इष्टदायै नमः |
६०  ॐ इष्टायै नमः |
६१  ॐ इन्दिवरनिवेक्षणायै नमः |
६२  ॐ इरावत्यै नमः |
६३  ॐ इन्द्रपदायै नमः |
६४  ॐ इन्द्राण्यै नमः |
६५  ॐ इन्दुरूपिण्यै नमः |
६६  ॐ इक्षुकोदण्डसंयुक्तायै नमः |
६७  ॐ इषुसन्धानकारिण्यै नमः |
६८  ॐ इन्द्रनीलसमाकारायै नमः |
६९  ॐ इडापिङ्गलरूपिण्यै नमः |
७०  ॐ इन्द्राक्ष्यै नमः |
७१  ॐ ईश्वर्यै नमः |
७२  ॐ ईहात्रयविवर्जितायै नमः |
७३  ॐ उमायै नमः |
७४  ॐ उषायै नमः |
७५  ॐ उडुनिभायै नमः |
७६  ॐ उर्वारुकफलाननायै नमः |
७७  ॐ उडुप्रभायै नमः |
७८  ॐ उडुमत्यै नमः |
७९  ॐ उडुपायै नमः |
८०  ॐ उडुमध्यगायै नमः |
८१  ॐ ऊर्धायै नमः |
८२  ॐ ऊर्धकेश्यै नमः |
८३  ॐ ऊर्धाधोगतिभेदिन्यै नमः |
८४  ॐ ऊर्ध्ववाहुप्रियायै नमः |
८५  ॐ ऊर्मिमालावाग्ग्रन्थदायिन्यै नमः |
८६  ॐ ऋतायै नमः |
८७  ॐ ऋष्यै नमः |
८८  ॐ ऋतुमत्यै नमः |
८९  ॐ ऋषिदेवनामसकृतायै नमः |
९०  ॐ ऋग्वेदायै नमः |
९१  ॐ ऋणहर्त्र्यै नमः |
९२  ॐ ऋषिमण्डलचारिण्यै नमः |
९३  ॐ ऋद्धिदायै नमः |
९४  ॐ ऋजुमार्गस्थायै नमः |
९५  ॐ ऋजुधर्मायै नमः |
९६  ॐ ऋजुप्रदायै नमः |
९७  ॐ ऋग्वेदनिलयायै नमः |
९८  ॐ ऋज्व्यै नमः |
९९  ॐ लुप्तधर्मप्रवर्तिन्यै नमः |
१००  ॐ लुतारिवरसम्भूतायै नमः |
१०१  ॐ लुतादिविषहारिण्यै नमः |
१०२  ॐ एकाक्षरायै नमः |
१०३  ॐ एकमात्रायै नमः |
१०४  ॐ एकायै नमः |
१०५  ॐ एकैकनिष्ठितायै नमः |
१०६  ॐ ऐन्द्र्यै नमः |
१०७  ॐ ऐरावतारूढायै नमः |
१०८  ॐ ऐहिकामुष्मिकप्रदायै नमः |
१०९  ॐ ओङ्कारायै नमः |
११०  ॐ ओषध्यै नमः |
१११  ॐ ओतायै नमः |
११२  ॐ ओतप्रोतनिवासिन्यै नमः |
११३  ॐ और्भायै नमः |
११४  ॐ औषधसम्पन्नायै नमः |
११५  ॐ औपासनफलप्रदायै नमः |
११६  ॐ अण्डमध्यस्थितायै नमः |
११७  ॐ अःकारमनुरूपिण्यै[विसर्गरूपिण्यै]नमः |
११८  ॐ कात्यायन्यै नमः |
११९  ॐ कालरात्र्यै नमः |
१२०  ॐ कामाक्ष्यै नमः |
१२१  ॐ कामसुन्दर्यै नमः |
१२२  ॐ कमलायै नमः |
१२३  ॐ कामिन्यै नमः |
१२४  ॐ कान्तायै नमः |
१२५  ॐ कामदायै नमः |
१२६  ॐ कालकण्ठिन्यै नमः |
१२७  ॐ करिकुम्भस्तनभरायै नमः |
१२८  ॐ करवीरसुवासिन्यै नमः |
१२९  ॐ कल्याण्यै नमः |
१३०  ॐ कुण्डलवत्यै नमः |
१३१  ॐ कुरुक्षेत्रनिवासिन्यै नमः |
१३२  ॐ कुरुविन्ददलाकारायै नमः |
१३३  ॐ कुण्डल्यै नमः |
१३४  ॐ कुमुदालयायै नमः |
१३५  ॐ कालजिह्वायै नमः |
१३६  ॐ करालास्यायै नमः |
१३७  ॐ कालिकायै नमः |
१३८  ॐ कालरूपिण्यै नमः |
१३९  ॐ कामनीयगुणायै नमः |
१४०  ॐ कान्त्यै नमः |
१४१  ॐ कलाधारायै नमः |
१४२  ॐ कुमुद्वत्यै नमः |
१४३  ॐ कौशिक्यै नमः |
१४४  ॐ कमलाकारायै नमः |
१४५  ॐ कामचारप्रभञ्जिन्यै नमः |
१४६  ॐ कौमार्यै नमः |
१४७  ॐ करुणापाङ्ग्यै नमः |
१४८  ॐ ककुवन्तायै नमः |
१४९  ॐ करिप्रियायै नमः |
१५०  ॐ केशर्यै नमः |
१५१  ॐ केशवनुतायै नमः |
१५२  ॐ कदम्बायै नमः |
१५३  ॐ कुसुमप्रियायै नमः |
१५४  ॐ कालिन्द्यै नमः |
१५५  ॐ कालिकायै नमः |
१५६  ॐ काञ्च्यै नमः |
१५७  ॐ कलशोद्भवसंस्तुतायै नमः |
१५८  ॐ काममातायै नमः |
१५९  ॐ क्रतुमत्यै नमः |
१६०  ॐ कामरूपायै नमः |
१६१  ॐ कृपावत्यै नमः |
१६२  ॐ कुमार्यै नमः |
१६३  ॐ कुण्डनिलयायै नमः |
१६४  ॐ किरात्यै नमः |
१६५  ॐ कीरवाहनायै नमः |
१६६  ॐ कैकेय्यै नमः |
१६७  ॐ कोकिलालापायै नमः |
१६८  ॐ केतकीकुसुमप्रियायै नमः |
१६९  ॐ कमण्डलुधरायै नमः |
१७०  ॐ काल्यै नमः |
१७१  ॐ कर्मनिर्मूलकारिण्यै नमः |
१७२  ॐ कलहंसगत्यै नमः |
१७३  ॐ कक्षायै नमः |
१७४  ॐ कृतकौतुकमङ्गलायै नमः |
१७५  ॐ कस्तुरीतिलकायै नमः |
१७६  ॐ कमरायै नमः |
१७७  ॐ करिन्द्रगमनायै नमः |
१७८  ॐ कुह्वै नमः |
१७९  ॐ कर्पूरलेपनायै नमः |
१८०  ॐ कृष्णायै नमः |
१८१  ॐ कपिलायै नमः |
१८२  ॐ कुहराश्रयायै नमः |
१८३  ॐ कूटस्थायै नमः |
१८४  ॐ कुधरायै नमः |
१८५  ॐ कमरायै नमः |
१८६  ॐ कुक्षिस्थाखिलविष्टपायै नमः |
१८७  ॐ खड्गखेटधरायै नमः |
१८८  ॐ खर्वायै नमः |
१८९  ॐ खेचर्यै नमः |
१९०  ॐ खगवाहनायै नमः |
१९१  ॐ खट्टाङ्गधारिण्यै नमः |
१९२  ॐ ख्यातायै नमः |
१९३  ॐ खगोराजोपरिस्थितायै नमः |
१९४  ॐ खलघ्न्यै नमः |
१९५  ॐ खण्डितजरायै नमः |
१९६  ॐ खडाक्ष्यानप्रदायिन्यै नमः |
१९७  ॐ खण्डेन्दुतिलकायै नमः |
१९८  ॐ गङ्गायै नमः |
१९९  ॐ गणेशगुहपूजितायै नमः |
२००  ॐ गायत्र्यै नमः |
२०१  ॐ गोमत्यै नमः |
२०२  ॐ गीतायै नमः |
२०३  ॐ गान्धार्यै नमः |
२०४  ॐ गानलोलुपायै नमः |
२०५  ॐ गौतम्यै नमः |
२०६  ॐ गामिन्यै नमः |
२०७  ॐ गाधायै नमः |
२०८  ॐ गन्धर्वाप्सरसेवितायै नमः |
२०९  ॐ गोविन्दचरणाक्रान्तायै नमः |
२१०  ॐ गुणत्रयविभावितायै नमः |
२११  ॐ गन्धर्व्यै नमः |
२१२  ॐ गह्वर्यै नमः |
२१३  ॐ गोत्रायै नमः |
२१४  ॐ गिरीशायै नमः |
२१५  ॐ गहनायै नमः |
२१६  ॐ गम्यै नमः |
२१७  ॐ गुहावासायै नमः |
२१८  ॐ गुणवत्यै नमः |
२१९  ॐ गुरुपापप्रणासिन्यै नमः |
२२०  ॐ गुर्व्यै नमः |
२२१  ॐ गुणवत्यै नमः |
२२२  ॐ गुह्यायै नमः |
२२३  ॐ गोप्तव्यायै नमः |
२२४  ॐ गुणदायिन्यै नमः |
२२५  ॐ गिरिजायै नमः |
२२६  ॐ गुह्यमातङ्ग्यै नमः |
२२७  ॐ गरुडध्वजवल्लभायै नमः |
२२८  ॐ गर्वापहारिण्यै नमः |
२२९  ॐ गोदायै नमः |
२३०  ॐ गोकुलरभायै नमः |
२३१  ॐ गदाधरायै नमः |
२३२  ॐ गोकर्णनिलयासक्तायै नमः |
२३३  ॐ गुह्यमण्डलवर्तिन्यै नमः |
२३४  ॐ घर्मदायै नमः |
२३५  ॐ घनदायै नमः |
२३६  ॐ घण्टायै नमः |
२३७  ॐ घोरदानवमर्दिन्यै नमः |
२३८  ॐ घृणिमन्त्रमय्यै नमः |
२३९  ॐ घेषायै नमः |
२४०  ॐ घनसम्पातदायिन्यै नमः |
२४१  ॐ घण्टारवप्रियायै नमः |
२४२  ॐ घ्राणायै नमः |
२४३  ॐ घृणिसन्तुष्टिकारिण्यै नमः |
२४४  ॐ घनारिमण्डलायै नमः |
२४५  ॐ घूर्णायै नमः |
२४६  ॐ घृताच्यै नमः |
२४७  ॐ घणवेगिन्यै नमः |
२४८  ॐ ज्ञानधातुमय्यै नमः |
२४९  ॐ चर्चायै नमः |
२५०  ॐ चर्चितायै नमः |
२५१  ॐ चारुहासिन्यै नमः |
२५२  ॐ चटुलायै नमः |
२५३  ॐ चण्डिकायै नमः |
२५४  ॐ चित्रायै नमः |
२५५  ॐ चित्रमाल्यविभूषितायै नमः |
२५६  ॐ चतुर्भुजायै नमः |
२५७  ॐ चारुदन्तायै नमः |
२५८  ॐ चातुर्यै नमः |
२५९  ॐ चरितप्रदायै नमः |
२६०  ॐ चूलिकायै नमः |
२६१  ॐ चित्रवस्त्रान्तायै नमः |
२६२  ॐ चन्द्रमःकर्णकुण्डलायै नमः |
२६३  ॐ चन्द्रहासायै नमः |
२६४  ॐ चारुदात्र्यै नमः |
२६५  ॐ चकोर्यै नमः |
२६६  ॐ चन्द्रहासिन्यै नमः |
२६७  ॐ चन्द्रिकायै नमः |
२६८  ॐ चन्द्रधात्र्यै नमः |
२६९  ॐ चौर्यै नमः |
२७०  ॐ चोरायै नमः |
२७१  ॐ चण्डिकायै नमः |
२७२  ॐ चञ्चद्वागवादिन्यै नमः |
२७३  ॐ चन्द्रचूडायै नमः |
२७४  ॐ चोरविनाशिन्यै नमः |
२७५  ॐ चारुचन्दनलिप्ताङ्ग्यै नमः |
२७६  ॐ चञ्चच्चामरविजितायै नमः |
२७७  ॐ चारुमध्यायै नमः |
२७८  ॐ चारुगत्यै नमः |
२७९  ॐ चण्डिलायै नमः |
२८०  ॐ चन्द्ररूपिण्यै नमः |
२८१  ॐ चारुहोमप्रियायै नमः |
२८२  ॐ चार्वायै नमः |
२८३  ॐ चरितायै नमः |
२८४  ॐ चक्रबाहुकायै नमः |
२८५  ॐ चन्द्रमण्डलमध्यस्थायै नमः |
२८६  ॐ चन्द्रमण्डलदर्पणायै नमः |
२८७  ॐ चक्रवाकस्तन्यै नमः |
२८८  ॐ चेष्टायै नमः |
२८९  ॐ चित्रायै नमः |
२९०  ॐ चारुविलासिन्यै नमः |
२९१  ॐ चित्स्वरूपायै नमः |
२९२  ॐ चन्दवत्यै नमः |
२९३  ॐ चन्द्रमायै नमः |
२९४  ॐ चन्दनप्रियायै नमः |
२९५  ॐ चोदयित्र्यै नमः |
२९६  ॐ चिरप्रज्ञायै नमः |
२९७  ॐ चातकायै नमः |
२९८  ॐ चारुहेतुक्यै नमः |
२९९  ॐ छत्रयातायै नमः |
३००  ॐ छत्रधरायै नमः |
३०१  ॐ छायायै नमः |
३०२  ॐ छन्दपरिच्छदायै नमः |
३०३  ॐ छायादेव्यै नमः |
३०४  ॐ छिद्रनखायै नमः |
३०५  ॐ छन्नेन्द्रियविसर्पिण्यै नमः |
३०६  ॐ छन्दोनुष्टुप्प्रतिष्ठान्तायै नमः |
३०७  ॐ छिद्रोपद्रवभेदिन्यै नमः |
३०८  ॐ छेदायै नमः |
३०९  ॐ छत्रेश्वर्यै नमः |
३१०  ॐ छिन्नायै नमः |
३११  ॐ छुरिकायै नमः |
३१२  ॐ छेलन्प्रियायै नमः |
३१३  ॐ जनन्यै नमः |
३१४  ॐ जन्मरहितायै नमः |
३१५  ॐ जातवेदायै नमः |
३१६  ॐ जगन्मय्यै नमः |
३१७  ॐ जाह्नव्यै नमः |
३१८  ॐ जटिलायै नमः |
३१९  ॐ जेत्र्यै नमः |
३२०  ॐ जरामरणवर्जितायै नमः |
३२१  ॐ जम्बुद्वीपवत्यै नमः |
३२२  ॐ ज्वालायै नमः |
३२३  ॐ जयन्त्यै नमः |
३२४  ॐ जलशालिन्यै नमः |
३२५  ॐ जितेन्द्रियायै नमः |
३२६  ॐ जितक्रोधायै नमः |
३२७  ॐ जितामित्रायै नमः |
३२८  ॐ जगत्प्रियायै नमः |
३२९  ॐ जातरूपमय्यै नमः |
३३०  ॐ जिह्वायै नमः |
३३१  ॐ जानक्यै नमः |
३३२  ॐ जगत्यै नमः |
३३३  ॐ जयायै नमः |
३३४  ॐ जनित्र्यै नमः |
३३५  ॐ जह्नुतनयायै नमः |
३३६  ॐ जगत्त्रयहितैषिण्यै नमः |
३३७  ॐ ज्वालमुल्यै नमः |
३३८  ॐ जपवत्यै नमः |
३३९  ॐ ज्वरघ्न्यै नमः |
३४०  ॐ जितविष्टपायै नमः |
३४१  ॐ जिताक्रान्तमय्यै नमः |
३४२  ॐ ज्वालायै नमः |
३४३  ॐ जाग्रत्यै नमः |
३४४  ॐ ज्वरदेवतायै नमः |
३४५  ॐ ज्वलन्त्यै नमः |
३४६  ॐ जलदायै नमः |
३४७  ॐ ज्येष्ठायै नमः |
३४८  ॐ ज्याघोषस्फोटदिङ्मुख्यै नमः |
३४९  ॐ जम्भिन्यै नमः |
३५०  ॐ जृम्भनायै नमः |
३५१  ॐ जृम्भायै नमः |
३५२  ॐ ज्वलन्मणिक्यकुण्डलायै नमः |
३५३  ॐ झिञ्झिकायै नमः |
३५४  ॐ झणनिर्घोषायै नमः |
३५५  ॐ झञ्झामारुतवेगिन्यै नमः |
३५६  ॐ झल्लकीवाद्यकुशलायै नमः |
३५७  ॐ ञरूपायै नमः |
३५८  ॐ ञभुजायै नमः |
३५९  ॐ टङ्कभेदिन्यै नमः |
३६०  ॐ टङ्कबाणसमायुक्तायै नमः |
३६१  ॐ टङ्किन्यै नमः |
३६२  ॐ टङ्कभेदिन्यै नमः |
३६३  ॐ टङ्कीगणकृताघोषायै नमः |
३६४  ॐ टङ्कनीयमहोरसायै नमः |
३६५  ॐ टङ्कारकारिण्यै नमः |
३६६  ॐ ठ  ठ  शब्दनिनादिन्यै नमः |
३६७  ॐ डामर्यै नमः |
३६८  ॐ डाकिन्यै नमः |
३६९  ॐ डिम्भायै नमः |
३७०  ॐ डुण्डमारैकनिर्जितायै नमः |
३७१  ॐ डामरीतन्त्रमार्गस्थायै नमः |
३७२  ॐ डण्डडमरुनादिन्यै नमः |
३७३  ॐ डिण्डिरवसहायै नमः |
३७४  ॐ डिम्भलसाक्रीडापरायणायै नमः |
३७५  ॐ ढुण्ढिविघ्नेशजनन्यै नमः |
३७६  ॐ ढकाहस्तायै नमः |
३७७  ॐ ढिलिव्रजायै नमः |
३७८  ॐ नित्यज्ञानायै नमः |
३७९  ॐ निरुपणायै नमः |
३८०  ॐ निर्गुणायै नमः |
३८१  ॐ नर्मदायै नमः |
३८२  ॐ त्रिगुणायै नमः |
३८३  ॐ त्रिपदायै नमः |
३८४  ॐ तन्त्र्यै नमः |
३८५  ॐ तुलस्यै नमः |
३८६  ॐ तरुणादित्यसङ्कशायै नमः |
३८७  ॐ तामस्यै नमः |
३८८  ॐ तुहिनायै नमः |
३८९  ॐ तुरायै नमः |
३९०  ॐ त्रिकालज्ञानसम्पन्नायै नमः |
३९१  ॐ त्रिवल्यै नमः |
३९२  ॐ त्रिलोचनायै नमः |
३९३  ॐ त्रिशक्त्यै नमः |
३९४  ॐ त्रिपुरायै नमः |
३९५  ॐ तुङ्गायै नमः |
३९६  ॐ तुरङ्गवदनायै नमः |
३९७  ॐ तिमिङ्गिलगिलायै नमः |
३९८  ॐ तीव्रायै नमः |
३९९  ॐ त्रिश्रोतायै नमः |
४००  ॐ तामसादिन्यै नमः |
४०१  ॐ तन्त्रमन्त्रविशेषज्ञायै नमः |
४०२  ॐ तनुमध्यायै नमः |
४०३  ॐ त्रिविष्टपायै नमः |
४०४  ॐ त्रिसन्ध्यायै नमः |
४०५  ॐ त्रिस्तन्यै नमः |
४०६  ॐ तोषासंस्थायै नमः |
४०७  ॐ तालप्रतापिन्यै नमः |
४०८  ॐ ताटङ्किन्यै नमः |
४०९  ॐ तुषाराभायै नमः |
४१०  ॐ तुहिनाचलवासिन्यै नमः |
४११  ॐ तन्तुजालसमायुक्तायै नमः |
४१२  ॐ तारहारावलिप्रियायै नमः |
४१३  ॐ तिलहोमप्रियायै नमः |
४१४  ॐ तीर्थायै नमः |
४१५  ॐ तमालकुसुमाकृत्यै नमः |
४१६  ॐ तप्तकाञ्चनसंकाशायै नमः |
४१७  ॐ तारकायै नमः |
४१८  ॐ त्रियुतायै नमः |
४१९  ॐ तन्व्यै नमः |
४२०  ॐ त्रिशङ्कुपरिवारितायै नमः |
४२१  ॐ तलोदर्यै नमः |
४२२  ॐ तिरोभासायै नमः |
४२३  ॐ ताटङ्कप्रियवादिन्यै नमः |
४२४  ॐ त्रिजटायै नमः |
४२५  ॐ तित्तिर्यै नमः |
४२६  ॐ तृष्णायै नमः |
४२७  ॐ त्रिविधायै नमः |
४२८  ॐ तरुणाकृत्यै नमः |
४२९  ॐ तप्तकाञ्चनभूषणायै नमः |
४३०  ॐ त्रयम्बकायै नमः |
४३१  ॐ त्रिवर्गायै नमः |
४३२  ॐ त्रिकालज्ञानदायिन्यै नमः |
४३३  ॐ तर्पणायै नमः |
४३४  ॐ तृप्तिदायै नमः |
४३५  ॐ तृप्तायै नमः |
४३६  ॐ तमस्यै नमः |
४३७  ॐ तुम्बरुस्तुतायै नमः |
४३८  ॐ तार्क्ष्यस्थायै नमः |
४३९  ॐ त्रिगुणाकारायै नमः |
४४०  ॐ त्रिभङ्ग्यै नमः |
४४१  ॐ तनुवल्लर्यै नमः |
४४२  ॐ थात्कार्यै नमः |
४४३  ॐ थारवायै नमः |
४४४  ॐ थान्तायै नमः |
४४५  ॐ दोहिन्यै नमः |
४४६  ॐ दीनवत्सलायै नमः |
४४७  ॐ दानवान्तकर्यै नमः |
४४८  ॐ दुर्गायै नमः |
४४९  ॐ दुर्गासुरनिवहृण्यै नमः |
४५०  ॐ देवरीत्यै नमः |
४५१  ॐ दिवारात्र्यै नमः |
४५२  ॐ द्रौपद्यै नमः |
४५३  ॐ दुन्दुभिस्वनायै नमः |
४५४  ॐ देवयान्यै नमः |
४५५  ॐ दुरावासायै नमः |
४५६  ॐ दारिद्र्यभेदिन्यै नमः |
४५७  ॐ दिवायै नमः |
४५८  ॐ दामोदरप्रियायै नमः |
४५९  ॐ दीप्तायै नमः |
४६०  ॐ दिग्वासायै नमः |
४६१  ॐ दिग्विमोहिन्यै नमः |
४६२  ॐ दण्डकारण्यनिलयायै नमः |
४६३  ॐ दण्डिन्यै नमः |
४६४  ॐ देवपूजितायै नमः |
४६५  ॐ देववन्द्यायै नमः |
४६६  ॐ दिविषादायै नमः |
४६७  ॐ द्वेषिण्यै नमः |
४६८  ॐ दानावाकृत्यै नमः |
४६९  ॐ दीननाथस्तुतायै नमः |
४७०  ॐ दीक्षायै नमः |
४७१  ॐ दैवतादिस्वरूपिण्यै नमः |
४७२  ॐ धात्र्यै नमः |
४७३  ॐ धनुर्धरायै नमः |
४७४  ॐ धनुर्धारिण्यै नमः |
४७५  ॐ धर्मचारिण्यै नमः |
४७६  ॐ धुरन्धरायै नमः |
४७७  ॐ धराधारायै नमः |
४७८  ॐ धनदायै नमः |
४७९  ॐ धान्यदोहिन्यै नमः |
४८०  ॐ धर्मशीलायै नमः |
४८१  ॐ धनाध्यक्षायै नमः |
४८२  ॐ धनुर्वेदविशारदायै नमः |
४८३  ॐ धृत्यै नमः |
४८४  ॐ धन्यायै नमः |
४८५  ॐ धृतपदायै नमः |
४८६  ॐ धर्मराजप्रियायै नमः |
४८७  ॐ ध्रुवायै नमः |
४८८  ॐ धूमावत्यै नमः |
४८९  ॐ धूमकेश्यै नमः |
४९०  ॐ धर्मशास्त्रप्रकाशिन्यै नमः |
४९१  ॐ नन्दायै नमः |
४९२  ॐ नन्दप्रियायै नमः |
४९३  ॐ निद्रायै नमः |
४९४  ॐ नृनुतायै नमः |
४९५  ॐ नन्दनात्मिकायै नमः |
४९६  ॐ नर्मदायै नमः |
४९७  ॐ नलिन्यै नमः |
४९८  ॐ नीलायै नमः |
४९९  ॐ नीलकण्ठसमाश्रयारुद्राण्यै नमः |
५००  ॐ नारायणप्रियायै नमः |
५०१  ॐ नित्यायै नमः |
५०२  ॐ निर्मलायै नमः |
५०३  ॐ निर्गुणायै नमः |
५०४  ॐ निध्यै नमः |
५०५  ॐ निराधारायै नमः |
५०६  ॐ निरुपमायै नमः |
५०७  ॐ नित्यशुद्धायै नमः |
५०८  ॐ निरञ्जनायै नमः |
५०९  ॐ नादबिन्दुकलातीतायै नमः |
५१०  ॐ नादबिन्दुकलात्मिकायै नमः |
५११  ॐ नृसिंहिन्यै नमः |
५१२  ॐ नगधरायै नमः |
५१३  ॐ नृपनागविभूषितायै नमः |
५१४  ॐ नरकक्लेशनाशिन्यै नमः |
५१५  ॐ नारायणपदोद्भवायै नमः |
५१६  ॐ निरवद्यायै नमः |
५१७  ॐ निराकारायै नमः |
५१८  ॐ नारदप्रियकारिण्यै नमः |
५१९  ॐ नानाज्योतिः नमः |
५२०  ॐ निधिदायै नमः |
५२१  ॐ निर्मलात्मिकायै नमः |
५२२  ॐ नवसूत्रधरायै नमः |
५२३  ॐ नीत्यै नमः |
५२४  ॐ निरुपद्रवकारिण्यै नमः |
५२५  ॐ नन्दजायै नमः |
५२६  ॐ नवरत्नाढ्यायै नमः |
५२७  ॐ नैमिषारण्यवासिन्यै नमः |
५२८  ॐ नवनीतप्रियायै नमः |
५२९  ॐ नार्यै नमः |
५३०  ॐ नीलजीमूतनिस्वनायै नमः |
५३१  ॐ निमेषिण्यै नमः |
५३२  ॐ नदीरूपायै नमः |
५३३  ॐ नीलग्रीवायै नमः |
५३४  ॐ निशिश्वर्यै नमः |
५३५  ॐ नामावल्यै नमः |
५३६  ॐ निशुम्भग्न्यै नमः |
५३७  ॐ नागलोकनिवासिन्यै नमः |
५३८  ॐ नवजाम्बूनादप्रख्यायै नमः |
५३९  ॐ नागलोकाधिदेवतायै नमः |
५४०  ॐ नूपूराक्रान्तचरणायै नमः |
५४१  ॐ नरचित्तप्रमोदिन्यै नमः |
५४२  ॐ निमग्नारक्तनयनायै नमः |
५४३  ॐ निर्घातसमनिस्वनायै नमः |
५४४  ॐ नन्दनोद्यनिलयायै नमः |
५४५  ॐ पार्वत्यै नमः |
५४६  ॐ परमोदारायै नमः |
५४७  ॐ परब्रह्मात्मिकायै नमः |
५४८  ॐ परायै नमः |
५४९  ॐ पञ्चकोशविनिर्मुक्तायै नमः |
५५०  ॐ पञ्चपातकनाशिन्यै नमः |
५५१  ॐ परचित्तविधानज्ञायै नमः |
५५२  ॐ पञ्चिकायै नमः |
५५३  ॐ पञ्चरूपिण्यै नमः |
५५४  ॐ पूर्णिमायै नमः |
५५५  ॐ परमायै नमः |
५५६  ॐ प्रीत्यै नमः |
५५७  ॐ परतेजःप्रकाशिन्यै नमः |
५५८  ॐ पुराण्यै नमः |
५५९  ॐ पौरुष्यै नमः |
५६०  ॐ पुण्यायै नमः |
५६१  ॐ पुण्डरीकनिभक्षनायै नमः |
५६२  ॐ पातालतलनिर्मग्नायै नमः |
५६३  ॐ प्रीतायै नमः |
५६४  ॐ प्रीथिविवर्धिन्यै नमः |
५६५  ॐ पावन्यै नमः |
५६६  ॐ पादसहितायै नमः |
५६७  ॐ पेशलायै नमः |
५६८  ॐ पवनाशिन्यै नमः |
५६९  ॐ प्रजापत्यै नमः |
५७०  ॐ परिश्रान्तायै नमः |
५७१  ॐ पर्वतस्तनमण्डलायै नमः |
५७२  ॐ पद्मप्रियायै नमः |
५७३  ॐ पद्मसंस्थायै नमः |
५७४  ॐ पद्माक्ष्यै नमः |
५७५  ॐ पद्मसम्भवायै नमः |
५७६  ॐ पद्मपत्रायै नमः |
५७७  ॐ पद्मपदायै नमः |
५७८  ॐ पद्मिन्यै नमः |
५७९  ॐ प्रियभाषिण्यै नमः |
५८०  ॐ पशुपाशविनिर्मुक्तायै नमः |
५८१  ॐ पुरन्ध्र्यै नमः |
५८२  ॐ पुरवासिन्यै नमः |
५८३  ॐ पुष्कलायै नमः |
५८४  ॐ पुरुषायै नमः |
५८५  ॐ पर्वायै नमः |
५८६  ॐ पारिजातकुसुमप्रियायै नमः |
५८७  ॐ पतिव्रतायै नमः |
५८८  ॐ पतिव्रतायै नमः |
५८९  ॐ पवित्राङ्ग्यै नमः |
५९०  ॐ पुष्पहासपरायणायै नमः |
५९१  ॐ प्रज्ञावतीसुतायै नमः |
५९२  ॐ पौत्र्यै नमः |
५९३  ॐ पुत्रपूज्यायै नमः |
५९४  ॐ पयस्विन्यै नमः |
५९५  ॐ पत्तिपाशधरायै नमः |
५९६  ॐ पङ्क्त्यै नमः |
५९७  ॐ पितृलोकप्रदायिन्यै नमः |
५९८  ॐ पुराण्यै नमः |
५९९  ॐ पुण्यशिलायै नमः |
६००  ॐ प्रणतार्तिविनाशिन्यै नमः |
६०१  ॐ प्रद्युम्नजनन्यै नमः |
६०२  ॐ पुष्टायै नमः |
६०३  ॐ पितामहपरिग्रहायै नमः |
६०४  ॐ पुण्डरीकपुरावासायै नमः |
६०५  ॐ पुण्डरीकसमाननायै नमः |
६०६  ॐ पृथुजङ्घायै नमः |
६०७  ॐ पृथुभुजायै नमः |
६०८  ॐ पृथुपादायै नमः |
६०९  ॐ पृथूदर्यै नमः |
६१०  ॐ प्रवालशोभायै नमः |
६११  ॐ पिङ्गाक्ष्यै नमः |
६१२  ॐ पीतवासाः नमः |
६१३  ॐ प्रचापलायै नमः |
६१४  ॐ प्रसवायै नमः |
६१५  ॐ पुष्टिदायै नमः |
६१६  ॐ पुण्यायै नमः |
६१७  ॐ प्रतिष्ठायै नमः |
६१८  ॐ प्रणवायै नमः |
६१९  ॐ पत्यै नमः |
६२०  ॐ पञ्चवर्णायै नमः |
६२१  ॐ पञ्चवाण्यै नमः |
६२२  ॐ पञ्चिकायै नमः |
६२३  ॐ पञ्जरास्थितायै नमः |
६२४  ॐ परमायायै नमः |
६२५  ॐ परज्योतिः नमः |
६२६  ॐ परप्रीत्यै नमः |
६२७  ॐ परागत्यै नमः |
६२८  ॐ पराकाष्ठायै नमः |
६२९  ॐ परेशन्यै नमः |
६३०  ॐ पावन्यै नमः |
६३१  ॐ पावकद्युत्यै नमः |
६३२  ॐ पुण्यभद्रायै नमः |
६३३  ॐ परिच्छेद्यायै नमः |
६३४  ॐ पुष्पहासायै नमः |
६३५  ॐ पृथूदरायै नमः |
६३६  ॐ पीताङ्ग्यै नमः |
६३७  ॐ पीतवसनायै नमः |
६३८  ॐ पीतशयायै नमः |
६३९  ॐ पिशाचिन्यै नमः |
६४०  ॐ पीतक्रियायै नमः |
६४१  ॐ पिशाचघ्न्यै नमः |
६४२  ॐ पाटलाक्ष्यै नमः |
६४३  ॐ पटुक्रियायै नमः |
६४४  ॐ पञ्चभक्षप्रियाचारायै नमः |
६४५  ॐ पुतनाप्राणघातिन्यै नमः |
६४६  ॐ पुन्नागवनमध्यस्थायै नमः |
६४७  ॐ पुण्यतीर्थनिषेवितायै नमः |
६४८  ॐ पञ्चाङ्ग्यै नमः |
६४९  ॐ पराशक्त्यै नमः |
६५०  ॐ परमाह्लादकारिण्यै नमः |
६५१  ॐ पुष्पकाण्डस्थितायै नमः |
६५२  ॐ पूषायै नमः |
६५३  ॐ पोषिताखिलविष्टपायै नमः |
६५४  ॐ पानप्रियायै नमः |
६५५  ॐ पञ्चशिखायै नमः |
६५६  ॐ पन्नगोपरिशायिन्यै नमः |
६५७  ॐ पञ्चमात्रात्मिकायै नमः |
६५८  ॐ पृथ्व्यै नमः |
६५९  ॐ पथिकायै नमः |
६६०  ॐ पृथुदोहिन्यै नमः |
६६१  ॐ पुराणन्यायमीमांसायै नमः |
६६२  ॐ पाटल्यै नमः |
६६३  ॐ पुष्पगन्धिन्यै नमः |
६६४  ॐ पुण्यप्रजायै नमः |
६६५  ॐ पारदात्र्यै नमः |
६६६  ॐ परमार्गैकगोचरायै नमः |
६६७  ॐ प्रवालशोभायै नमः |
६६८  ॐ पूर्णाशायै नमः |
६६९  ॐ प्रणवायै नमः |
६७०  ॐ पल्लवोदर्यै नमः |
६७१  ॐ फलिन्यै नमः |
६७२  ॐ फलदायै नमः |
६७३  ॐ फल्ग्वै नमः |
६७४  ॐ फुत्कार्यै नमः |
६७५  ॐ फलकाकृत्यै नमः |
६७६  ॐ फणिन्द्रभोगशयनायै नमः |
६७७  ॐ फणिमण्डलमण्डितायै नमः |
६७८  ॐ बालबालायै नमः |
६७९  ॐ बहुमतायै नमः |
६८०  ॐ बालातपनीभांशुकायै नमः |
६८१  ॐ बलभद्रप्रियायै नमः |
६८२  ॐ बडवायै नमः |
६८३  ॐ बुद्धिसंस्तुतायै नमः |
६८४  ॐ बन्दीदेव्यै नमः |
६८५  ॐ बिलवत्यै नमः |
६८६  ॐ बडिशघिन्यै नमः |
६८७  ॐ बलिप्रियायै नमः |
६८८  ॐ बान्धव्यै नमः |
६८९  ॐ बोधितायै नमः |
६९०  ॐ बुद्धिबन्धुककुसुमप्रियायै नमः |
६९१  ॐ बालभानुप्रभाकरायै नमः |
६९२  ॐ ब्राह्म्यै नमः |
६९३  ॐ ब्राह्मणदेवतायै नमः |
६९४  ॐ बृहस्पतिस्तुतायै नमः |
६९५  ॐ बृन्दायै नमः |
६९६  ॐ बृन्दावनविहारिण्यै नमः |
६९७  ॐ बालाकिन्यै नमः |
६९८  ॐ बिलाहारायै नमः |
६९९  ॐ बिलवसायै नमः |
७००  ॐ बहुदकायै नमः |
७०१  ॐ बहुनेत्रायै नमः |
७०२  ॐ बहुपदायै नमः |
७०३  ॐ बहुकर्णावतंसिकायै नमः |
७०४  ॐ बहुबाहुयुतायै नमः |
७०५  ॐ बीजरूपिण्यै नमः |
७०६  ॐ बहुरूपिण्यै नमः |
७०७  ॐ बिन्दुनादकलातीतायै नमः |
७०८  ॐ बिन्दुनादस्वरूपिण्यै नमः |
७०९  ॐ बद्धगोधाङ्गुलिप्राणायै नमः |
७१०  ॐ बदर्याश्रमवासिन्यै नमः |
७११  ॐ बृन्दारकायै नमः |
७१२  ॐ बृहत्स्कन्धायै नमः |
७१३  ॐ बृहत्यै नमः |
७१४  ॐ बाणपातिन्यै नमः |
७१५  ॐ बृन्दाध्यक्षायै नमः |
७१६  ॐ बहुनुतायै नमः |
७१७  ॐ बहुविक्रमायै नमः |
७१८  ॐ बद्धपद्मासनासीनायै नमः |
७१९  ॐ बिल्वपत्रतलस्थितायै नमः |
७२०  ॐ बोधिद्रुमनिजावासायै नमः |
७२१  ॐ बडिष्ठायै नमः |
७२२  ॐ बिन्दुदर्पणायै नमः |
७२३  ॐ बालायै नमः |
७२४  ॐ बाणासनवत्यै नमः |
७२५  ॐ बडवानलवेगिन्यै नमः |
७२६  ॐ ब्रह्माण्डबहिरन्तस्थायै नमः |
७२७  ॐ ब्रह्मकङ्कणसूत्रिण्यै नमः |
७२८  ॐ भवान्यै नमः |
७२९  ॐ भीष्णवत्यै नमः |
७३०  ॐ भाविन्यै नमः |
७३१  ॐ भयहारिण्यै नमः |
७३२  ॐ भद्रकाल्यै नमः |
७३३  ॐ भुजङ्गाक्ष्यै नमः |
७३४  ॐ भारत्यै नमः |
७३५  ॐ भारताशयायै नमः |
७३६  ॐ भैरव्यै नमः |
७३७  ॐ भीषणाकारायै नमः |
७३८  ॐ भूतिदायै नमः |
७३९  ॐ भूतिमालिन्यै नमः |
७४०  ॐ भामिन्यै नमः |
७४१  ॐ भोगनिरतायै नमः |
७४२  ॐ भद्रदायै नमः |
७४३  ॐ भूरिविक्रमायै नमः |
७४४  ॐ भूतवासायै नमः |
७४५  ॐ भृगुलतायै नमः |
७४६  ॐ भार्गव्यै नमः |
७४७  ॐ भूसुरार्चितायै नमः |
७४८  ॐ भागीरथ्यै नमः |
७४९  ॐ भोगवत्यै नमः |
७५०  ॐ भवनस्थायै नमः |
७५१  ॐ भिषग्वरायै नमः |
७५२  ॐ भामिन्यै नमः |
७५३  ॐ भोगिन्यै नमः |
७५४  ॐ भाषायै नमः |
७५५  ॐ भवान्यै नमः |
७५६  ॐ भूरुदक्षिणायै नमः |
७५७  ॐ भर्गात्मिकायै नमः |
७५८  ॐ भीमावत्यै नमः |
७५९  ॐ भवबन्धविमोचिन्यै नमः |
७६०  ॐ भजनीयायै नमः |
७६१  ॐ भूतधात्रीरञ्जितायै नमः |
७६२  ॐ भुवनेश्वर्यै नमः |
७६३  ॐ भुजङ्गवलयायै नमः |
७६४  ॐ भीमायै नमः |
७६५  ॐ भेरुण्डायै नमः |
७६६  ॐ भागधेयिन्यै नमः |
७६७  ॐ मातायै नमः |
७६८  ॐ मायायै नमः |
७६९  ॐ मधुमत्यै नमः |
७७०  ॐ मधुजिह्वायै नमः |
७७१  ॐ मनुप्रियायै नमः |
७७२  ॐ महादेव्यै नमः |
७७३  ॐ महाभाग्यायै नमः |
७७४  ॐ मालिन्यै नमः |
७७५  ॐ मीनलोचनायै नमः |
७७६  ॐ मायातीतायै नमः |
७७७  ॐ मधुमत्यै नमः |
७७८  ॐ मधुमांसायै नमः |
७७९  ॐ मधुद्रवायै नमः |
७८०  ॐ मानव्यै नमः |
७८१  ॐ मधुसम्भूतायै नमः |
७८२  ॐ मिथिलापुरवासिन्यै नमः |
७८३  ॐ मधुकैटभसंहर्त्र्यै नमः |
७८४  ॐ मेदिन्यै नमः |
७८५  ॐ मेघमालिन्यै नमः |
७८६  ॐ मन्दोदर्यै नमः |
७८७  ॐ महामायायै नमः |
७८८  ॐ मैथिल्यै नमः |
७८९  ॐ मसृणप्रियायै नमः |
७९०  ॐ महालक्ष्म्यै नमः |
७९१  ॐ महाकाल्यै नमः |
७९२  ॐ महाकन्यायै नमः |
७९३  ॐ महेश्वर्यै नमः |
७९४  ॐ माहेन्द्र्यै नमः |
७९५  ॐ मेरुतनयायै नमः |
७९६  ॐ मन्दारकुसुमार्चितायै नमः |
७९७  ॐ मञ्जुमञ्जीरचरणायै नमः |
७९८  ॐ मोक्षदायै नमः |
७९९  ॐ मञ्जुभाषिण्यै नमः |
८००  ॐ मधुरद्राविण्यै नमः |
८०१  ॐ मुद्रायै नमः |
८०२  ॐ मलयायै नमः |
८०३  ॐ मलयान्वितायै नमः |
८०४  ॐ मेधायै नमः |
८०५  ॐ मरकतश्यामायै नमः |
८०६  ॐ मगध्यै नमः |
८०७  ॐ मेनकात्मजायै नमः |
८०८  ॐ महामार्यै नमः |
८०९  ॐ महावीरायै नमः |
८१०  ॐ महाश्यामायै नमः |
८११  ॐ मनुस्तुतायै नमः |
८१२  ॐ मातृकायै नमः |
८१३  ॐ मिहिराभासायै नमः |
८१४  ॐ मुकुन्दपदविक्रमायै नमः |
८१५  ॐ मूलाधारस्थितायै नमः |
८१६  ॐ मुग्धायै नमः |
८१७  ॐ मणिपुरनिवासिन्यै नमः |
८१८  ॐ मृगाक्ष्यै नमः |
८१९  ॐ महिषारूढायै नमः |
८२०  ॐ महिषासुरमर्दिन्यै नमः |
८२१  ॐ योगासनायै नमः |
८२२  ॐ योगगम्यायै नमः |
८२३  ॐ योगायै नमः |
८२४  ॐ यौवनकाश्रयायै नमः |
८२५  ॐ यौवन्यै नमः |
८२६  ॐ युद्धमध्यस्थायै नमः |
८२७  ॐ यमुनायै नमः |
८२८  ॐ युगधारिण्यै नमः |
८२९  ॐ यक्षिण्यै नमः |
८३०  ॐ योगयुक्तायै नमः |
८३१  ॐ यक्षराजप्रसूतिन्यै नमः |
८३२  ॐ यात्रायै नमः |
८३३  ॐ यानविधानज्ञायै नमः |
८३४  ॐ यदुवंशसमुद्भवायै नमः |
८३५  ॐ यकारादिहकारान्तायै नमः |
८३६  ॐ याजुष्यै नमः |
८३७  ॐ यज्ञरूपिण्यै नमः |
८३८  ॐ यामिन्यै नमः |
८३९  ॐ योगनिरतायै नमः |
८४०  ॐ यातुधानभयङ्कर्यै नमः |
८४१  ॐ रुक्मिण्यै नमः |
८४२  ॐ रमण्यै नमः |
८४३  ॐ रामायै नमः |
८४४  ॐ रेवत्यै नमः |
८४५  ॐ रेणुकायै नमः |
८४६  ॐ रत्यै नमः |
८४७  ॐ रौद्र्यै नमः |
८४८  ॐ रौद्रप्रियाकारायै नमः |
८४९  ॐ राममातायै नमः |
८५०  ॐ रतिप्रियायै नमः |
८५१  ॐ रोहिण्यै नमः |
८५२  ॐ राज्यदायै नमः |
८५३  ॐ रेवायै नमः |
८५४  ॐ रसायै नमः |
८५५  ॐ राजीवलोचनायै नमः |
८५६  ॐ राकेश्यै नमः |
८५७  ॐ रूपसंपन्नायै नमः |
८५८  ॐ रत्नसिंहासनस्थितायै नमः |
८५९  ॐ रक्तमाल्याम्बरधरायै नमः |
८६०  ॐ रक्तगन्धानुलेपनायै नमः |
८६१  ॐ राजहंससमारूढायै नमः |
८६२  ॐ रंभायै नमः |
८६३  ॐ रक्तवलिप्रियायै नमः |
८६४  ॐ रमणीययुगाधारायै नमः |
८६५  ॐ राजिताखिलभूतलायै नमः |
८६६  ॐ रुद्राण्यै नमः |
८६७  ॐ रुरुचर्मपरिधानायै नमः |
८६८  ॐ रथिन्यै नमः |
८६९  ॐ रत्नमालिकायै नमः |
८७०  ॐ रोगेश्यै नमः |
८७१  ॐ रोगशमन्यै नमः |
८७२  ॐ राविन्यै नमः |
८७३  ॐ रोमहर्षिण्यै नमः |
८७४  ॐ रामचन्द्रपदाक्रान्तायै नमः |
८७५  ॐ रावणच्छेदकारिण्यै नमः |
८७६  ॐ रत्नवस्त्रपरिच्छिन्वायै नमः |
८७७  ॐ रथस्थायै नमः |
८७८  ॐ रुक्मभूषणायै नमः |
८७९  ॐ लज्जाधिदेवतायै नमः |
८८०  ॐ लोलायै नमः |
८८१  ॐ ललितायै नमः |
८८२  ॐ लिङ्गधारिण्यै नमः |
८८३  ॐ लक्ष्म्यै नमः |
८८४  ॐ लोलायै नमः |
८८५  ॐ लुप्तविषायै नमः |
८८६  ॐ लोकिन्यै नमः |
८८७  ॐ लोकविश्रुतायै नमः |
८८८  ॐ लज्जायै नमः |
८८९  ॐ लम्बोदर्यै नमः |
८९०  ॐ ललनायै नमः |
८९१  ॐ लोकधारिण्यै नमः |
८९२  ॐ वरदायै नमः |
८९३  ॐ वन्दितायै नमः |
८९४  ॐ वन्द्यायै नमः |
८९५  ॐ वनितायै नमः |
८९६  ॐ विद्यायै नमः |
८९७  ॐ वैष्णव्यै नमः |
८९८  ॐ विमलाकृत्यै नमः |
८९९  ॐ वाराह्यै नमः |
९००  ॐ विरजायै नमः |
९०१  ॐ वर्षायै नमः |
९०२  ॐ वरलक्ष्म्यै नमः |
९०३  ॐ विक्रमायै नमः |
९०४  ॐ विलासिन्यै नमः |
९०५  ॐ विनतायै नमः |
९०६  ॐ व्योममध्यस्थायै नमः |
९०७  ॐ वारिजासनसंस्थितायै नमः |
९०८  ॐ वारुण्यै नमः |
९०९  ॐ वेणुसम्भूतायै नमः |
९१०  ॐ वितिहोत्रायै नमः |
९११  ॐ विरूपिण्यै नमः |
९१२  ॐ वायुमण्डलमध्यस्थायै नमः |
९१३  ॐ विष्णुरूपायै नमः |
९१४  ॐ विधिक्रियायै नमः |
९१५  ॐ विष्णुपत्न्यै नमः |
९१६  ॐ विष्णुमत्यै नमः |
९१७  ॐ विशालाक्ष्यै नमः |
९१८  ॐ वसुन्धरायै नमः |
९१९  ॐ वामदेवप्रियायै नमः |
९२०  ॐ वेलायै नमः |
९२१  ॐ वज्रिण्यै नमः |
९२२  ॐ वसुदोहिन्यै नमः |
९२३  ॐ वेदाक्षरपरिताङ्ग्यै नमः |
९२४  ॐ वाजपेयफलप्रदायै नमः |
९२५  ॐ वासव्यै नमः |
९२६  ॐ वामजनन्यै नमः |
९२७  ॐ वैकुण्ठनिलयायै नमः |
९२८  ॐ वरायै नमः |
९२९  ॐ व्यासप्रियायै नमः |
९३०  ॐ वर्मधरायै नमः |
९३१  ॐ वाल्मीकिपरिसेवितायै नमः |
९३२  ॐ शाकम्भर्यै नमः |
९३३  ॐ शिवायै नमः |
९३४  ॐ शान्तायै नमः |
९३५  ॐ शारदायै नमः |
९३६  ॐ शरणागत्यै नमः |
९३७  ॐ शतोदर्यै नमः |
९३८  ॐ शुभाचारायै नमः |
९३९  ॐ शुम्भासुरनर्दिन्यै नमः |
९४०  ॐ शोभावत्यै नमः |
९४१  ॐ शिवाकारायै नमः |
९४२  ॐ शङ्करार्धशरीरिण्यै नमः |
९४३  ॐ शोणायै नमः |
९४४  ॐ शुभाशयायै नमः |
९४५  ॐ शुभ्रायै नमः |
९४६  ॐ शिरःसन्धानकारिण्यै नमः |
९४७  ॐ शरावत्यै नमः |
९४८  ॐ शरानन्दायै नमः |
९४९  ॐ शरज्ज्योत्स्नायै नमः |
९५०  ॐ शुभाननायै नमः |
९५१  ॐ शरभायै नमः |
९५२  ॐ शूलिन्यै नमः |
९५३  ॐ शुद्धायै नमः |
९५४  ॐ शर्वाण्यै नमः |
९५५  ॐ शर्वरीवन्द्यायै नमः |
९५६  ॐ शबर्यै नमः |
९५७  ॐ शुकवाहनायै नमः |
९५८  ॐ श्रीमत्यै नमः |
९५९  ॐ श्रीधरानन्दायै नमः |
९६०  ॐ श्रवणानन्ददायिन्यै नमः |
९६१  ॐ षड्भाशायै नमः |
९६२  ॐ षडृतुप्रियायै नमः |
९६३  ॐ षडाधारस्थितादेव्यै नमः |
९६४  ॐ षण्मुखप्रियकारिण्यै नमः |
९६५  ॐ षडङ्गरूपसुमत्यै नमः |
९६६  ॐ षुरासुरनमस्कृतायै नमः |
९६७  ॐ सरस्वत्यै नमः |
९६८  ॐ सदाधारायै नमः |
९६९  ॐ सर्वमङ्गलकारिण्यै नमः |
९७०  ॐ सामगानप्रियायै नमः |
९७१  ॐ सूक्ष्मायै नमः |
९७२  ॐ सावित्र्यै नमः |
९७३  ॐ सामसम्भवायै नमः |
९७४  ॐ सर्ववासायै नमः |
९७५  ॐ सदानन्दायै नमः |
९७६  ॐ सुस्तन्यै नमः |
९७७  ॐ सागराम्बरायै नमः |
९७८  ॐ सर्वैश्यर्यप्रियायै नमः |
९७९  ॐ सिद्ध्यै नमः |
९८०  ॐ साधुबन्धुपराक्रमायै नमः |
९८१  ॐ सप्तर्षिमण्डलगतायै नमः |
९८२  ॐ सोममण्डलवासिन्यै नमः |
९८३  ॐ सर्वज्ञायै नमः |
९८४  ॐ सान्द्रकरुणायै नमः |
९८५  ॐ समानाधिकवर्जितायै नमः |
९८६  ॐ सर्वोत्तुङ्गायै नमः |
९८७  ॐ सङ्गहीनायै नमः |
९८८  ॐ सद्गुणायै नमः |
९८९  ॐ सकलेष्टदायै नमः |
९९०  ॐ सरघायै नमः |
९९१  ॐ सूर्यतनयायै नमः |
९९२  ॐ सुकेश्यै नमः |
९९३  ॐ सोमसंहत्यै नमः |
९९४  ॐ हिरण्यवर्णायै नमः |
९९५  ॐ हरिण्यै नमः |
९९६  ॐ ह्रीङ्कार्यै नमः |
९९७  ॐ हंसवाहिन्यै नमः |
९९८  ॐ क्षौमवस्त्रपरिताङ्ग्यै नमः |
९९९  ॐ क्षीराब्धितनयायै नमः |
१०००  ॐ क्षमायै नमः |
१००१  ॐ गायत्र्यै नमः |
१००२  ॐ सावित्र्यै नमः |
१००३  ॐ पार्वत्यै नमः |
१००४  ॐ सरस्वत्यै नमः |
१००५  ॐ वेदगर्भायै नमः |
१००६  ॐ वरारोहायै नमः |
१००७  ॐ श्रीगायत्र्यै नमः |
१००८  ॐ परांविकायै नमः |

||.. श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ..||


.. श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ..
     नारद उवाच - 
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद .
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् .. १..
सर्वपापहरं देव येन विद्या प्रवर्तते .
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् .. २..
ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् .
ऐहिकामुष्मिकफलं केन वा पद्मलोचन .. ३..
वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः .
     श्रीनारायण उवाच - 
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ .. ४..
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् .
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् .. ५..
सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते .
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः .. ६..
छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता .
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः .. ७..
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः .
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै .. ८..
     ध्यानम् - 
रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेएत्रोज्ज्वलां रक्तां
रक्तनवस्रजं
मणिगणैर्युक्तां कुमारीमिमाम् .
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी
च
वरस्रजं च दधतीं हंसाधिरूढां भजे .. ९..
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी .
अमृतार्णवमध्यस्थाप्यजिता चापराजिता .. १०..
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता .
अजराजापराधर्मा अक्षसूत्रधराधरा .. ११..
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी .
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी .. १२..
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा .
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका .. १३..
अजा चाजमुखावासाप्यरविन्दनिभानना .
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी .. १४..
असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता .
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना .. १५..
आदित्यपदवीचाराप्यादित्यपरिसेविता .
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी .. १६..
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता .
आधारनिलयाधारा चाकाशान्तनिवासिनी .. १७..
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी .
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी .. १८..
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा .
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी .. १९..
इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी .
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी .. २०..
इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता .
उमा चोषा ह्युडुनिभा उर्वारुकफलानना .. २१..
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा .
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी .. २२..
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी .
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता .. २३..
ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी .
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा .. २४..
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी .
लूतारिवरसम्भूता लूतादिविषहारिणी .. २५..
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता .
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा .. २६..
ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी .
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा .. २७..
अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी .
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी .. २८..
कमला कामिनी कान्ता कामदा कालकण्ठिनी .
करिकुम्भस्तनभरा करवीरसुवासिनी .. २९..
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी .
कुरुविन्ददलाकारा कुण्डली कुमुदालया .. ३०..
कालजिह्वा करालास्या कालिका कालरूपिणी .
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती .. ३१..
कौशिकी कमलाकारा कामचारप्रभञ्जिनी .
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया .. ३२..
केसरी केशवनुता कदम्बकुसुमप्रिया .
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता .. ३३..
काममाता क्रतुमती कामरूपा कृपावती .
कुमारी कुण्डनिलया किराती कीरवाहना .. ३४..
कैकेयी कोकिलालापा केतकी कुसुमप्रिया .
कमण्डलुधरा काली कर्मनिर्मूलकारिणी .. ३५..
कलहंसगतिः कक्षा कृतकौतुकमङ्गला .
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः .. ३६..
कर्पूरलेपना कृष्णा कपिला कुहराश्रया .
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा .. ३७..
खड्गखेटकरा खर्वा खेचरी खगवाहना .
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता .. ३८..
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी .
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता .. ३९..
गायत्री गोमती गीता गान्धारी गानलोलुपा .
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता .. ४०..
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता .
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी .. ४१..
गुहावासा गुणवती गुरुपापप्रणाशिनी .
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी .. ४२..
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा .
गर्वापहारिणी गोदा गोकुलस्था गदाधरा .. ४३..
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी .
घर्मदा घनदा घण्टा घोरदानवमर्दिनी .. ४४..
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी .
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी .. ४५..
घनारिमण्डला घूर्णा घृताची घनवेगिनी .
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी .. ४६..
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता .
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा .. ४७..
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला .
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी .. ४८..
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका .
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी .. ४९..
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता .
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी .. ५०..
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका .
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा .. ५१..
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी .
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया .. ५२..
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी .
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा .. ५३..
छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी .
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी .. ५४..
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया .
जननी जन्मरहिता जातवेदा जगन्मयी .. ५५..
जाह्नवी जटिला जेत्री जरामरणवर्जिता .
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी .. ५६..
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया .
जातरूपमयी जिह्वा जानकी जगती जरा .. ५७..
जनित्री जह्नुतनया जगत्त्रयहितैषिणी .
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा .. ५८..
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता .
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी .. ५९..
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला .
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी .. ६०..
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता .
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी .. ६१..
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा .
टङ्कारकारिणी देवी ठठशब्दनिनादिनी .. ६२..
डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता .
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी .. ६३..
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा .
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा .. ६४..
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी .
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः .. ६५..
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी .
तरुणादित्यसंकाशा तामसी तुहिना तुरा .. ६६..
त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना .
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा .. ६७..
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी .
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा .. ६८..
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी .
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी .. ६९..
तन्तुजालसमायुक्ता तारहारावलिप्रिया .
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः .. ७०..
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता .
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी .. ७१..
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः .
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा .. ७२..
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञाअनदायिनी .
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता .. ७३..
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः .
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला .. ७४..
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी .
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना .. ७५..
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा .
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी .. ७६..
दण्डकारण्यनिलया दण्डिनी देवपूजिता .
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः .. ७७..
दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी .
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी .. ७८..
धरन्धरा धराधारा धनदा धान्यदोहिनी .
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा .. ७९..
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा .
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी .. ८०..
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका .
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया .. ८१..
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः .
निराधारा निरुपमा नित्यशुद्धा निरञ्जना .. ८२..
नादबिन्दुकलातीता नादबिन्दुकलात्मिका .
नृसिंहिनी नगधरा नृपनागविभूषिता .. ८३..
नरकक्लेशशमनी नारायणपदोद्भवा .
निरवद्या निराकारा नारदप्रियकारिणी .. ८४..
नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका .
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी .. ८५..
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी .
नवनीतप्रिया नारी नीलजीमूतनिस्वना .. ८६..
निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी .
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी .. ८७..
नवजाम्बूनदप्रख्या नागलोकाधिदेवता .
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी .. ८८..
निमग्नारक्तनयना निर्घातसमनिस्वना .
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी .. ८९..
पार्वती परमोदारा परब्रह्मात्मिका परा .
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी .. ९०..
परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी .
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी .. ९१..
पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा .
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी .. ९२..
पावनी पादसहिता पेशला पवनाशिनी .
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला .. ९३..
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा .
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी .. ९४..
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी .
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया .. ९५..
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा .
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी .. ९६..
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी .
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी .. ९७..
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा .
पुण्डरीकपुरावासा पुण्डरीकसमानना .. ९८..
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी .
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला .. ९९..
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः .
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता .. १००..
परमाया परज्योतिः परप्रीतिः परागतिः .
पराकाष्ठा परेशानी पाविनी पावकद्युतिः .. १०१..
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी .
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी .. १०२..
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया .
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी .. १०३..
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता .
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी .. १०४..
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा .
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी .. १०५..
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी .
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी .. १०६..
पुण्यप्रजा पारदात्री परमार्गैकगोचरा .
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी .. १०७..
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः .
फणीन्द्रभोगशयना फणिमण्डलमण्डिता .. १०८..
बालबाला बहुमता बालातपनिभांशुका .
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता .. १०९..
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया .
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया .. ११०..
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता .
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी .. १११..
बालाकिनी बिलाहारा बिलवासा बहूदका .
बहुनेत्रा बहुपदा बहुकर्णावतंसिका .. ११२..
बहुबाहुयुता बीजरूपिणी बहुरूपिणी .
बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी .. ११३..
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी .
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी .. ११४..
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा .
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता .. ११५..
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा .
बाला बाणासनवती वडवानलवेगिनी .. ११६..
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी .
भवानी भीषणवती भाविनी भयहारिणी .. ११७..
भद्रकाली भुजङ्गाक्षी भारती भारताशया .
भैरवी भीषणाकारा भूतिदा भूतिमालिनी .. ११८..
भामिनी भोगनिरता भद्रदा भूरिविक्रमा .
भूतवासा भृगुलता भार्गवी भूसुरार्चिता .. ११९..
भागीरथी भोगवती भवनस्था भिषग्वरा .
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा .. १२०..
भर्गात्मिका भीमवती भवबन्धविमोचिनी .
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी .. १२१..
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी .
माता माया मधुमती मधुजिह्वा मधुप्रिया .. १२२..
महादेवी महाभागा मालिनी मीनलोचना .
मायातीता मधुमती मधुमांसा मधुद्रवा .. १२३..
मानवी मधुसम्भूता मिथिलापुरवासिनी .
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी .. १२४..
मन्दोदरी महामाया मैथिली मसृणप्रिया .
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी .. १२५..
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता .
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी .. १२६..
मधुरद्राविणी मुद्रा मलया मलयान्विता .
मेधा मरकतश्यामा मागधी मेनकात्मजा .. १२७..
महामारी महावीरा महाश्यामा मनुस्तुता .
मातृका मिहिराभासा मुकुन्दपदविक्रमा .. १२८..
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी .
मृगाक्षी महिषारूढा महिषासुरमर्दिनी .. १२९..
योगासना योगगम्या योगा यौवनकाश्रया .
यौवनी युद्धमध्यस्था यमुना युगधारिणी .. १३०..
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी .
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा .. १३१..
यकारादिहकारान्ता याजुषी यज्ञरूपिणी .
यामिनी योगनिरता यातुधानभयङ्करी .. १३२..
रुक्मिणी रमणी रामा रेवती रेणुका रतिः .
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया .. १३३..
रोहिणी राज्यदा रेवा रमा राजीवलोचना .
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता .. १३४..
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना .
राजहंससमारूढा रम्भा रक्तबलिप्रिया .. १३५..
रमणीययुगाधारा राजिताखिलभूतला .
रुरुचर्मपरीधाना रथिनी रत्नमालिका .. १३६..
रोगेशी रोगशमनी राविणी रोमहर्षिणी .
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी .. १३७..
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा .
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी .. १३८..
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता .
लज्जा लम्बोदरी देवी ललना लोकधारिणी .. १३९..
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः .
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी .. १४०..
विनता व्योममध्यस्था वारिजासनसंस्थिता .
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी .. १४१..
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया .
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा .. १४२..
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी .
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा .. १४३..
वासवी वामजननी वैकुण्ठनिलया वरा .
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता .. १४४..
शाकम्भरी शिवा शान्ता शरदा शरणागतिः .
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी .. १४५..
शोभावती शिवाकारा शंकरार्धशरीरिणी .
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी .. १४६..
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना .
शरभा शूलिनी शुद्धा शबरी शुकवाहना .. १४७..
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी .
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया .. १४८..
षडाधारस्थिताअ देवी षण्मुखप्रियकारिणी .
षडङ्गरूपसुमतिसुरासुरनमस्कृता .. १४९..
सरस्वती सदाधारा सर्वमङ्गलकारिणी .
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा .. १५०..
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा .
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा .. १५१..
सप्तर्षिमण्डलगता सोममण्डलवासिनी .
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता .. १५२..
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा .
सरधा सूर्यतनया सुकेशी सोमसंहतिः .. १५३..
हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी .
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा .. १५४..
गायत्री चैव सावित्री पार्वती च सरस्वती .
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका .. १५५..
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद .
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् .. १५६..
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि .
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह .. १५७..
जपं कृत्वाहोओम पूजाध्यानं कृत्वा विशेषतः .
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः .. १५८..
सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै .
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् .. १५९..
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् .
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति .. १६०..
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् .
पुण्यप्रदं मनुष्याणां दरिद्राणांनिधिप्रदम् .. १६१..
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् .
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् .. १६२..
ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः .
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् .. १६३..
असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः .
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते .. १६४..
इदं रहस्यममलं मयोक्तं पद्मजोद्भव .
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय .. १६५..
.. इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ..

||.. गायत्र्यष्टकम् .||


.. गायत्र्यष्टकम् ..
     .. शंकराचार्यविरचितम् ..

विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् .
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. १ ..

जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां
तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् .
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. २ ..

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् .
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ३ ..

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान्
बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् .
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ४ ..

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् .
मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ५ ..

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् .
राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ६ ..

वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् .
नासालंकृतमौक्तिकेन्दुकिरणैः सायंतमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ७ ..

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां
रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् .
वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ८ ..

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासंगमान्
दोषाञ्छैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः .
गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा
जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः .. ९ ..

इति श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीमच्छंकराचार्यविरचितं गायत्र्यष्टकं संपूर्णम्

||.. कीलकस्तोत्रम् ..||

.. कीलकस्तोत्रम् ..
          ॐ नमश्चण्डिकायै
मार्कण्डेय उवाच .
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे  .. १..
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् .
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः  .. २..
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि .
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः  .. ३..
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते .
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्  .. ४..
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः .
कृत्वा निमन्त्रयामास सर्वमेवमिदं  शुभम्  .. ५..
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः .
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्  .. ६..
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः .
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः  .. ७..
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति .
इत्थं रूपेण कीलेन महादेवेन कीलितम्  .. ८..
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः .
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्  .. ९..
न चैवापाटवं तस्य भयं क्वापि न जायते .
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्  .. १०..
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति .
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः  .. ११..
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने .
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्  .. १२..
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः .
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्  .. १३..
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च .
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः  .. १४..
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः .
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्  .. १५..
अग्रतोऽमुं महादेवकृतं कीलकवारणम् .
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः  .. १६..
      .. इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ..

|| .. श्री कामाक्षि स्तोत्रम् ..||

 .. श्री कामाक्षि स्तोत्रम् ..



ॐ

श्री कामाक्षि स्तोत्रम् .

कारणापरचिद्रपा कञ्चीपुरसीम्नि कामपीठगता .
कांचन विहरति करूणा काष्मीरस्तबककोमलाङ्गलता .. १..

कंचन काञ्चीनिलयं करधृतकोदण्डबाणसृणिश्म् .
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे .. २..

ऐश्वर्यमिन्दुमौलेः ऐकात्म्य प्रकृतिकाञ्चिमध्यगताम्
ऐन्दवकिशोरशेखर मैदंपर्यं चकास्ति निगमानाम् .. ३..

लीये पुरहजाये माये तव तरूणपल्लवच्छाये .
चरणे चन्द्रभरण काञ्चीशरणे नतार्तिसंहरणे .. ४..

कामपरिपन्धिकामिनि कामेश्वरी कामपीठमध्यगते .
कामदुधा भव कमले कामकले कामकोटि कामाक्षी .. ५..

समरविजयकोटी साधकानन्दधारी
    मृदुगुणपरिपेटी मुख्यकादम्बवाटी .
मुनिनुतपरिपाटी मोहिताजाण्डकोटी परमशीववघूटी
    पातु मां कामकोटी .. ६..

जय जय जगदम्ब शिवे जय जय कामाक्षी जय जयाद्रिसुते .
जय जय महेशदयिते जय जय चिद्रगनकौमुदी धरे .. ७..

||.. श्री कामाक्षी सुप्रभातम् ..||

.. श्री कामाक्षी सुप्रभातम् ..
श्री देवी ध्यानम्

जगदवन विधौ त्वं जाग रूका भवानि
 तव तु जननि निद्रामात्मवत्कल्पयित्वा .
प्रतिदिवसमहं त्वां बोधयामि प्रभाते
 त्वयि कृतमपराधं सर्वमेतं क्षमस्व .. १..

यदि प्रभातं तव सुप्रभातं
 तदा प्रभातं मम सुप्रभातम् .
तस्मात्प्रभाते तव सुप्रभातं
 वक्ष्यामि मातः कुरु सुप्रभातम् .. २..

गुरु ध्यानम्

यस्याङ्घ्रिपद्म मकरन्दनिषेवणात् त्वं
 जिव्हां गताऽसि वरदे मम मन्द बद्धः .
यस्यांब नित्यमनघे हृदये विभासि
 तं चन्द्रशेखर गुरुं प्रणमामि नित्यम् .. ३..

जये जयेन्द्रो गुरुणा ग्रहीतो
 मठाधिपत्ये शशिशेखरेण .
यथा गुरुस्सर्व गुणोपपन्नो
 जयत्यसौ मङ्गळमातनोतु .. ४..

शुभं दिशतु नो देवी कामाक्षी सर्व मङ्गळा
 शुभं दिशतु नो देवी कामकोटी मटेशः .
शुभं दिशतु तच्चिष्य सद्गुरुर्नो जयेन्द्रो
 सर्वं मङ्गळमेवास्तु मङ्गळानि भवन्तु नः .. ५..

.. शुभम् ..

.. श्रीः ..

कामाक्षि देव्यंब तवाद्रर्दृष्ट्या
        मूकस्वयं मूककवीर्यथाऽसीत् .
तथा कुरुत्वं परमेश जाये
        त्वत्पादमूले प्रणतं दयाद्रेर् ..

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदेश्वरि .
उत्तिष्ठ जगदाधारे त्रैलोक्यां मङ्गळं कुरु .. १..

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयम्
         मृदङ्गभेरीपटहानकानाम् .
वेदध्वनिं शिक्षितभूसुराणाम् .
         शृणोषि भद्रे कुरु सुप्रभातम् .. २..

शृणोषि भद्रे ननु शङ्ख घोषम्
         वैताळिकानां मधुरं च गानम् .
शृणोषि मातः पिककुक्कुटानाम्
         ध्वनिं प्रभाते कुरु सुप्रभातम् .. ३..

मातर्निरीक्ष वदनं भगवान्शशाङ्को
         लज्जान्वितः स्वयमहो निलयं प्रविष्टः .
द्रष्टुं त्वदीय वदनं भगवान्दिनेशो
         ह्यायाति देवि सदनं कुरु सुप्रभातम् .. ४..

पश्याम्ब केचित्घृतपूर्णकुम्भाः
         केचिद् दयाद्रेर् धृतपुष्पमालाः .
काचित्शुभाङ्गयो ननुवाद्यहस्ताः
         तिष्ठन्ति तेषां कुरु सुप्रभातम् .. ५..

भेरीमृदङ्गपणवानकवाद्यहस्ताः
         स्तोतुं महेशदयिते स्तुतिपाठकात्वाम् .
तिष्ठन्ति देवि समयं तव काङ्क्षमाणा
         ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् .. ६..

मातर्निरीक्ष वदनं भगवान्त्वदीयम्
         नैवोत्थितश्शशिधिया शयितस्तवाङ्के .
संबोधयाशु गिरिजे विमलं प्रभातम्
         जातं महेशदयिते कुरु सुप्रभातम् .. ७..

अन्तश्चरन्त्यास्तव भूषणानाम्
         झल्झल्ध्वनिं नूपुरकङ्कणानाम् .
शृत्वा प्रभाते तव दर्शनार्थी
         द्वारि स्थितोऽहं कुरु सुप्रभातम् .. ८..

वाणी पुस्तकमंबिके गिरिसुते पद्मानि पद्मासना
         रंभा त्वंबरडंबरं गिरिसुता गङ्गा च गङ्गाजलम् .
काळी ताळयुगं मृदङ्गयुगळं बृन्दा च नन्दा तथा .
         नीला निर्मलदर्पण धृतवती तासां प्रभातं शुभम् .. ९..

उत्थाय देवि शयनाद्भगवान्पुरारिः
         स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् .
नैको हि गन्तुमनघे रमते दयाद्रेर्
         ह्युत्तिष्ठ देवि शयनात्कुरु सुप्रभातम् .. १०..

पश्यांब केचित्फलपुष्पहस्ताः
         केचित्पुराणानि पठन्ति मातः .
पठन्ति वेदान्बहवस्तवारे
         तेषां जनानां कुरु सुप्रभातम् .. ११..

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयम्
         कन्दर्पदर्पदळनोऽपि वशंगतस्ते .
कामारिचुम्बितकपोलयुगं त्वदीयं
         द्रष्टुं स्थिताः वयमये कुरु सुप्रभातम् .. १२..

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां
         गङ्गाजलैः स्नपयितुं बहवो घटांश्च .
धृत्वा शिरस्सु भवतीमभिकाङ्क्षमाणाः
         द्वारि स्थिता हि वरदे कुरु सुप्रभातम् .. १३..

मन्दारकुन्दकुसुमैरपि जातिपुष्पैः
         मालाकृता विरचितानि मनोहराणि .
माल्यानि दिव्यपदयोरपि दातुमंब
         तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् .. १४..

काञ्चीकलापपरिरंभनितम्बबिम्बम्
         काश्मीरचन्दनविलेपितकण्ठदेशम् .
कामेशचुम्बितकपोलमुदारनासां
         द्रष्ठुं स्थिताः वयमये कुरु सुप्रभातम् .. १५..

मन्दस्मितं विमलचारुविशालनेत्रम्
         कण्ठस्थलं कमलकोमलगर्भगौरम् .
चक्राङ्कितं च युगळं पदयोमृर्गाक्षि
         द्रष्टं स्थिताः वयमये कुरु सुप्रभातम् .. १६..

मन्दस्मितं त्रिपुरनाशकरं पुरारेः
         कामेश्वरप्रणयकोपहरं स्मितं ते .
मन्दस्मितं विपुलहासमवेक्षितुं .
         ते मातः स्थिताः वयमये कुरु सुप्रभातम् ..१७..

माता शिशूनां परिरक्षणार्थम्
         न चैव निद्रावशमेति लोके .
माता त्रयाणां जगतां गतिस्त्वम्
         सदा विनिद्रा कुरु सुप्रभातम् .. १८..

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः
         हृद्यानि दिव्यमधुराणि मनोहराणि .
श्रोतुं तवांब वचनानि शुभप्रदानि
         द्वारि स्थिता वयमये कुरु सुप्रभातम् .. १९..

दिगंबरो ब्रह्मकपालपाणिः
         विकीर्णकेशः फणिवेष्ठिताङ्गः .
तथाऽपि मातस्तव देविसङ्गात्
         महेश्वरोऽभूत् कुरु सुप्रभातम् .. २०..

अयि तु जननि दत्तस्तन्यपानेन देवि
         द्रविडशिशुरभूद्वै ज्ञानसम्बन्धमूर्तिः .
द्रविडतनयभुक्तक्षीरशेषं भवानी
         वितरसि यदि मातः सुप्रभातं भवेन्मे .. २१..

जननि तव कुमारः स्तन्यपानप्रभावात्
         शिशुरपि तव भर्तुः कर्णमूले भवानि .
प्रणवपदविशेषं बोधयामास देवि
         यदि मयि च कृपा ते सुप्रभातं भवेन्मे .. २२..

त्वं विश्वनाथस्य विशालनेत्रा
         हालस्यनाथस्य नु मीननेत्रा .
एकाम्रनाथस्य नु कामनेत्रा
         कामेशजाये कुरु सुप्रभातम् .. २३..

श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये .
त्वत्पादभक्तिभरितः फलपुष्पपाणिः .
एकाम्रनाथदयिते तव दर्शनार्थी .
तिष्ठत्ययं यतिवरो मम सुप्रभातम् .. २४..

एकाम्रनाथदयिते ननु कामपीठे
          संपूजिताऽसि वरदे गुरुशङ्करेण .
श्रीशङ्करादिगुरुवर्यसमर्चिताङ्घ्रिम्
          द्रष्टुं शिता वयमये कुरु सुप्रभातम् .. २५..

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ
          चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ .
अभयवरदहस्तौ द्रष्टुमंब स्थितोऽहं
          त्रिपुरदळनजाये सुप्रभातं ममार्ये .. २६..

मातस्तदीयचरणं हरिपद्मजाद्यैः
          वन्द्यं रथाङ्गसरसीरुहशङ्खचिन्हम् .
द्रष्टुं च योगिजनमानसराजहंसं
          द्वारि स्थितोस्मि वरदे कुरु सुप्रभातम् .. २७..

पश्यन्तु केचिद्वदनं त्वदीयं
          स्तुवन्तु कल्याणगुणांस्तवान्ये .
नमन्तु पादाब्ज युगं त्वदीयाः
          द्वारि स्थितानां कुरु सुप्रभातम् .. २८..

केचित्सुमेरोश्शिखरेऽतितुङ्गे
          केचित्मणिद्वीपवरे विशाले .
पश्यन्तु केचित्त्वमृदाभ्धिमध्ये
          पश्याम्यहं त्वामिह सुप्रभातम् .. २९..

शंभोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं
          श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिंबाधरोष्ठीम् .
कामाक्षीं  कामदात्रीं  कुटिलकचभरां  भूषणैर्भूषिताङ्गीं
          पश्यामस्सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् .. ३०..

कामप्रदाकल्पतरुर्विभासि
          नान्या गतिर्मे ननु चातकोऽहम् .
वर्ष्यस्यमोघः कनकांबुधाराः
          काश्चित्तु धाराः मयि कल्पयाशु .. ३१..

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् .
त्रिलोकनायिकां वन्दे सुप्रभातं ममांबिके .. ३२..

कृतज्ञता

कामाक्षि देव्यंब तवार्द्रदृष्ट्या
           कृतं मयेदं खलु सुप्रभातम् .
सद्यः फलं मे सुखमंब लब्धं
           तथा च मे दुःखदशा गता हि .. ३३..

प्रार्थना

ये वा प्रभाते पुरतस्तवार्ये
           पठन्ति भक्त्या ननु सुप्रभातम् .
शृण्वन्ति ये वा त्वयि बद्धचित्ताः
           तेषां प्रभातं कुरु सुप्रभातम् .. ३४..

 इति लक्ष्मीकान्त शर्मा विरचितं श्रीकामाक्षीसुप्रभातं समाप्तम् ..

कर्पुरादिस्तोत्रम

||.. कल्याणवृष्टिस्तवः ..||

.. कल्याणवृष्टिस्तवः ..
        .. श्रीः..
कल्याणवृष्टिभिरिवामृतपूरिताभि- 
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः .
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् .. १..
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे .
सांनिध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य .. २..
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः .
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति .. ३..
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् .
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि .. ४..
ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे .
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दिव्यन्ति नन्दनवने सह लोकपालैः .. ५..
हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः .
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य .. ६..
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः .
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति .. ७..
कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवात्कटाक्षैः .
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् .. ८..
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु .
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव .. ९..
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- 
मालोकय त्रिपुरसुन्दरि मां कदाचित् .
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा .. १०..
ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे .
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः .. ११..
संपत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि .
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् .. १२..
कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य .
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका .. १३..
लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् .
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् .. १४..
ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति .
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः .. १५..
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् .
तस्य क्षोणिभुजो भवन्ति वश्गा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः .. १६..
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
कल्याणवृष्टिस्तवः संपूर्णः..

|| .. कनक धारा स्तोत्र ..||

 .. कनक धारा स्तोत्र ..




अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् .
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गळदेवतायाः .. १..

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि .
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसंभवायाः .. २..

आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् .
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः .. ३..

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति .
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः .. ४..

कालाम्बुदाळिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव .
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः .. ५..

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन .
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः .. ६..

विश्वामरेन्द्रपदवीभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि .
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः .. ७..

इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते .
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः .. ८..

\phantomxxx

दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे .
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः .. ९..

गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्बरीति शशिशेखरवल्लभेति .
सृष्टिस्थितिप्रलयकेलिषु संस्थिता या
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै .. १०..

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै .
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै .. ११..

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै .
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै .. १२..

नमोऽस्तु हेमाम्बुजपीठिकायै
नमोऽस्तु भूमण्डलनायिकायै .
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शार्ङ्गायुधवल्लभायै .. १३..

नमोऽस्तु  देव्यै भृगुनन्दनायै
नमोऽस्तु विष्णोरुरसि स्थितायै .
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै .. १४..

नमोऽस्तु कान्त्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै .
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नन्दात्मजवल्लभायै .. १५..

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि .
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये .. १६..

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसंपदः .
संतनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे .. १७..

सरसिजनिलये सरोजहस्ते
धवळतमांशुकगन्धमाल्यशोभे .
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् .. १८..

दिग्घस्तिभिः कनककुंभमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् .
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् .. १९..

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः .
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः .. २०..

देवि प्रसीद जगदीश्वरि लोकमातः
कल्यानगात्रि कमलेक्षणजीवनाथे .
दारिद्र्यभीतिहृदयं शरणागतं माम्
आलोकय प्रतिदिनं सदयैरपाङ्गैः .. २१..

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् .
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः .. २२..

.. इति श्रीमद् शङ्कराचार्यकृत
श्री कनकधारास्तोत्रं संपूर्णम् ..

||.. उमामहेश्वरस्तोत्रम् .||


.. उमामहेश्वरस्तोत्रम् ..  ..
श्री शङ्कराचार्य कृतम् .
नमः शिवाभ्यां नवयौवनाभ्याम्
परस्पराश्लिष्टवपुर्धराभ्याम् .
नागेन्द्रकन्यावृषकेतनाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १..
नमः शिवाभ्यां सरसोत्सवाभ्याम्
नमस्कृताभीष्टवरप्रदाभ्याम् .
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् .. २..
नमः शिवाभ्यां वृषवाहनाभ्याम्
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् .
विभूतिपाटीरविलेपनाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ३..
नमः शिवाभ्यां जगदीश्वराभ्याम्
जगत्पतिभ्यां जयविग्रहाभ्याम् .
जम्भारिमुख्यैरभिवन्दिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ४..
नमः शिवाभ्यां परमौषधाभ्याम्
पञ्चाक्षरी पञ्जररञ्जिताभ्याम् .
प्रपञ्चसृष्टिस्थिति संहृताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ५..
नमः शिवाभ्यामतिसुन्दराभ्याम्
अत्यन्तमासक्तहृदम्बुजाभ्याम् .
अशेषलोकैकहितङ्कराभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ६..
नमः शिवाभ्यां कलिनाशनाभ्याम्
कङ्कालकल्याणवपुर्धराभ्याम् .
कैलासशैलस्थितदेवताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ७..
नमः शिवाभ्यामशुभापहाभ्याम्
अशेषलोकैकविशेषिताभ्याम् .
अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ८..
नमः शिवाभ्यां रथवाहनाभ्याम्
रवीन्दुवैश्वानरलोचनाभ्याम् .
राकाशशाङ्काभमुखाम्बुजाभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ९..
नमः शिवाभ्यां जटिलन्धरभ्याम्
जरामृतिभ्यां च विवर्जिताभ्याम् .
जनार्दनाब्जोद्भवपूजिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १०..
नमः शिवाभ्यां विषमेक्षणाभ्याम्
बिल्वच्छदामल्लिकदामभृद्भ्याम् .
शोभावती शान्तवतीश्वराभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. ११..
नमः शिवाभ्यां पशुपालकाभ्याम्
जगत्रयीरक्षण बद्धहृद्भ्याम् .
समस्त देवासुरपूजिताभ्याम्
नमो नमः शङ्करपार्वतीभ्याम् .. १२..
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्
भक्त्या पठेद्द्वादशकं नरो यः .
स सर्वसौभाग्य फलानि भुङ्क्ते
शतायुरान्ते शिवलोकमेति .. १३..
इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ..

||.. आर्यापञ्चदशीस्तोत्रम् ..||


करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् .
कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् .. १ ..
एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् .
शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् .. २ ..
ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् .
इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् .. ३ ..
लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् .
ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् .. ४ ..
ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये .
हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि .. ५ ..
हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये .
हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते .. ६ ..
सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे .
संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता .. ७ ..
कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये .
कान्ते कङ्कणहस्ते कम्बुग्रीवे नमोऽस्तु ते करुणे .. ८ ..
हरनयनानन्दकरे हराङ्कसंस्थे हरिप्रमुखवन्द्ये .
हरनटनसाक्षिभूते हरार्धदेहे नमोऽस्तु ते सुकृपे .. ९ ..
लक्ष्मीप्रदकरुणा या लक्ष्मीपतिमल्पमम्ब कर्तुमलम् .
लक्ष्यम् कुरु मां तस्या लावण्यामृततरङ्गमाले त्वम् .. १० ..
ह्रींकाररत्नगर्भे हेमाचलमन्दरस्तनोल्लसिते .
हेरम्बप्रियजननि हे वसुधे देहि मे क्षमां नित्यम् .. ११ ..
सत्संप्रदायविदिते सकलागमनिगमसारतत्त्वमयि .
सावित्र्यर्पय वदने सकलरसाश्रयसुवाक्सुधाधाराम् .. १२ ..
करकङ्कणमणिदिनमणिकरविकसितचरणकमलमकरन्दम् .
करुणापयोनिधे मे कामाक्षि स्वान्तषट्पदः पिबतु .. १३ ..
लसदिक्षुचापसुमशरलक्षितदोर्वल्लिवीर्यमभयेन .
लक्षाधिकदैत्यकुलं लवुपटवासं कृतं कथं चित्रम् .. १४ ..
ह्रींकारकेलिभवने हिमकरमौल्यङ्कमञ्जुपर्यङ्के .
हृदयसरोजे मे वस हृदयानन्दप्रबोधपरहंसि .. १५ ..
आर्यापञ्चदशीं तामार्यां यो भजति शुद्धधीर्नित्यम् .
भार्ये लक्ष्मीवाण्यौ पर्यातात् तस्य सादरं भवतः .. १६ ..
इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितमार्यापञ्चदशीस्तोत्रं संपूर्णम्

|| आनन्दलहरी ||

 .. आनन्दलहरी ..
   
       आनन्दलहरी


 भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
 प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि .
 न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
 तदान्येषां केषां कथय कथमस्मिन्नवसरः .. १..

 घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
 विशिष्यानाख्येयो भवति रसनामात्र विषयः .
 तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
 कथंकारं ब्रूमः सकलनिगमागोचरगुणे .. २..

 मुखे ते ताम्बूलं नयनयुगळे कज्जलकला
 ललाटे काश्मीरं विलसति गळे मौक्तिकलता .
 स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
 भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् .. ३..

 विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
 नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
 नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
 सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते .. ४..

 नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः
 वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा .
 तडित्पीता पीताम्बरललितमञ्जीरसुभगा
 ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी .. ५..

 हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
 सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः .
 कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
 रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका .. ६..

 सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
 श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति .
 अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
 पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् .. ७..

 विधात्री धर्माणां त्वमसि सकलाम्नायजननी
 त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले .
 त्वमादिः कामानां जननि कृतकन्दर्पविजये
 सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी .. ८..

 प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
 त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना  .
 पयोदः पानीयं दिशति मधुरं चातकमुखे
 भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः .. ९..

 कृपापाङ्गालोकं वितर तरसा साधुचरिते
 न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते .
 न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
 विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ..  १०..

 महान्तं विश्वासं तव चरणपङ्केरुहयुगे
 निधायान्यन्नैवाश्रितमिह मया दैवतमुमे .
 तथापि त्वच्चेतो यदि मयि न जायेत सदयं
 निरालम्बो लम्बोदरजननि कं यामि शरणम् .. ११..

 अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
 यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् .
 तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
 त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् .. १२..

 त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
 त्वमर्थानामिच्छाधिकमपि समर्था वितरणे .
 इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
 त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् .. १३..

 स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल
 त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् .
 मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
 तवागारं रम्यं त्रिभुवनमहाराजगृहिणि .. १४..

 निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
 कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः .
 महेशः प्राणेशस्तदवनिधराधीशतनये
 न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना .. १५..

 वृषो वृद्धो यानं विषमशनमाशा निवसनं
 श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
 समग्रा सामग्री जगति विदितैव स्मररिपोः
 यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा .. १६..

 अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
 श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः .
 दधौ कण्ठे हालाहलमखिलभूगोलकृपया
 भवत्याः संगत्याः फलमिति च कल्याणि कलये .. १७..

 त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
 भियैवासीद्गंगा जलमयतनुः शैलतनये .
 तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
 प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः .. १८..

 विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण
 प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् .
 समादाय स्रष्टा चलितपदपांसून्निजकरैः
 समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् .. १९..

 वसन्ते सानन्दे कुसुमितलताभिः परिवृते
 स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे .
 सखीभिः खेलन्तीं मलयपवनान्दोलितजले
 स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति .. २०..

 .. इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ..

||.. श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..||

.. श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..
जय जय शङ्कर .
ॐ श्री ललिता महात्रिपुरसुन्दरी 
पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ..
.. अथ श्री अष्टलक्ष्मी अष्टोत्तरशतनामावलिः ..
१ श्री आदिलक्ष्मी नामावलिः .. ॐ श्रीं
२ श्री धान्यलक्ष्मी नामावलिः .. ॐ श्रीं क्लीं
३ श्री धैर्यलक्ष्मी नामावलिः ..  ॐ श्रीं ह्रीं क्लीं
४ श्री गजलक्ष्मी नामावलिः .. ॐ श्रीं ह्रीं क्लीं
५ श्री सन्तानलक्ष्मी नामावलिः .. ॐ ह्रीं श्रीं क्लीं
६ श्री विजयलक्ष्मी नामावलिः .. ॐ क्लीं ॐ
७ श्री विद्यालक्ष्मी नामावलिः ..  ॐ ऐं ॐ
८ श्री ऐश्वर्यलक्ष्मी नामावलिः .. ॐ श्रीं श्रीं
श्रीं ॐ
१
.. श्री आदिलक्ष्मी नामावलिः ..
            ॐ श्रीं
आदिलक्ष्म्यै नमः
अकारायै नमः
अव्ययायै नमः
अच्युतायै नमः
आनन्दायै नमः
अर्चितायै नमः
अनुग्रहायै नमः
अमृतायै नमः
अनन्तायै नमः
इष्टप्राप्त्यै नमः
ईश्वर्यै नमः
कर्त्र्यै नमः
कान्तायै नमः
कलायै नमः
कल्याण्यै नमः
कपर्दिने नमः
कमलायै नमः
कान्तिवर्धिन्यै नमः
कुमार्यै नमः
कामाक्ष्यै नमः
कीर्तिलक्ष्म्यै नमः
गन्धिन्यै नमः
गजारूढायै नमः
गम्भीरवदनायै नमः
चक्रहासिन्यै नमः
चक्रायै नमः
ज्योतिलक्ष्म्यै नमः
जयलक्ष्म्यै नमः
ज्येष्ठायै नमः
जगज्जनन्यै नमः
जागृतायै नमः
त्रिगुणायै नमः
त्र्यैलोक्यमोहिन्यै नमः
त्र्यैलोक्यपूजितायै नमः
नानारूपिण्यै नमः
निखिलायै नमः
नारायण्यै नमः
पद्माक्ष्यै नमः
परमायै नमः
प्राणायै नमः
प्रधानायै नमः
प्राणशक्त्यै नमः
ब्रह्माण्यै नमः
भाग्यलक्ष्म्यै नमः
भूदेव्यै नमः
बहुरूपायै नमः
भद्रकाल्यै नमः
भीमायै नमः
भैरव्यै नमः
भोगलक्ष्म्यै नमः
भूलक्ष्म्यै नमः
महाश्रियै नमः
माधव्यै नमः
मात्रे नमः
महालक्ष्म्यै नमः
महावीरायै नमः
महाशक्त्यै नमः
मालाश्रियै नमः
राज्ञ्यै नमः
रमायै नमः
राज्यलक्ष्म्यै नमः
रमणीयायै नमः
लक्ष्म्यै नमः
लाक्षितायै नमः
लेखिन्यै नमः
विजयलक्ष्म्यै नमः
विश्वरूपिण्यै नमः
विश्वाश्रयायै नमः
विशालाक्ष्यै नमः
व्यापिन्यै नमः
वेदिन्यै नमः
वारिधये नमः
व्याघ्र्यै नमः
वाराह्यै नमः
वैनायक्यै नमः
वरारोहायै नमः
वैशारद्यै नमः
शुभायै नमः
शाकम्भर्यै नमः
श्रीकान्तायै नमः
कालायै नमः
शरण्यै नमः
श्रुतये नमः
स्वप्नदुर्गायैइ नमः
सुर्यचन्द्राग्निनेत्रत्रयायै नमः
सिम्हगायै नमः
सर्वदीपिकायै नमः
स्थिरायै नमः
सर्वसम्पत्तिरूपिण्यै नमः
स्वामिन्यै नमः
सितायै नमः
सूक्ष्मायै नमः
सर्वसम्पन्नायै नमः
हंसिन्यै नमः
हर्षप्रदायै नमः
हंसगायै नमः
हरिसूतायैइ नमः
हर्षप्राधान्यै नमः
हरित्पतये नमः
सर्वज्ञानायै नमः
सर्वजनन्यै नमः
मुखफलप्रदायै नमः
महारूपायै नमः
श्रीकर्यै नमः
श्रेयसे नमः
श्रीचक्रमध्यगायै नमः
श्रीकारिण्यै नमः
क्षमायै नमः  .. ॐ ..
२
.. श्री धान्यलक्ष्मी नामावलिः ..
        ॐ श्रीं क्लीं
धान्यलक्ष्म्यै नमः
आनन्दाकृत्यै नमः
अनिन्दितायै नमः
आद्यायै नमः
आचार्यायैइ नमः
अभयायै नमः
अशक्यायै नमः
अजयायै नमः
अजेयायै नमः
अमलायै नमः
अमृतायै नमः
अमरायै नमः
इन्द्राणीवरदायै नमः
इन्दीवरेश्वर्यै नमः
उरगेन्द्रशयनायैइ नमः
उत्केल्यै नमः
काश्मीरवासिन्यैइ नमः
कादम्बर्यै नमः
कलरवायै नमः
कुचमन्डलमन्डितायै नमः
कौशिक्यै नमः
कृतमालायै नमः
कौशाम्ब्यै नमः
कोशवर्धिन्यै नमः
खड्गधरायै नमः
खनये नमः
खस्थायै नमः
गीतायै नमः
गीतप्रियायै नमः
गीत्यै नमः
गायत्र्यै नमः
गौतम्यै नमः
चित्राभरणभूषितायै नमः
चाणूर्मदिन्यै नमः
चण्डायै नमः
चण्डहंत्र्यै नमः
चण्डिकायै नमः
गण्डक्यै नमः
गोमत्यै नमः
गाथायै नमः
तमोहन्त्र्यै नमः
त्रिशक्तिधृतेनमः
तपस्विन्यै नमः
जातवत्सलायै नमः
जगत्यै नमः
जंगमायै नमः
ज्येष्ठायै नमः
जन्मदायै नमः
ज्वलितद्युत्यै नमः
जगज्जीवायै नमः
जगद्वन्द्यायै नमः
धर्मिष्ठायै नमः
धर्मफलदायै नमः
ध्यानगम्यायै नमः
धारणायै नमः
धरण्यै नमः
धवलायै नमः
धर्माधारायै नमः
धनायै नमः
धारायै नमः
धनुर्धर्यै नमः
नाभसायै नमः
नासायै नमः
नूतनाङ्गायै नमः
नरकघ्न्यै नमः
नुत्यै नमः
नागपाशधरायै नमः
नित्यायै नमः
पर्वतनन्दिन्यै नमः
पतिव्रतायै नमः
पतिमय्यै नमः
प्रियायै नमः
प्रीतिमन्जर्यै नमः
पातालवासिन्यै नमः
पूर्त्यै नमः
पाञ्चाल्यै नमः
प्राणिनां प्रसवे नमः
पराशक्त्यै नमः
बलिमात्रे नमः
बृहद्धाम्न्यै नमः
बादरायणसम्स्तुतायै नमः
भयघ्न्यै नमः
भीमरूपायै नमः
बिल्वायै नमः
भूतस्थायै नमः
मखायै नमः
मातामह्यै नमः
महामात्रे नमः
मध्यमायै नमः
मानस्यै नमः
मनवे नमः
मेनकायै नमः
मुदायै नमः
यत्तत्पदनिबन्धिन्यै नमः
यशोदायै नमः
यादवायै नमः
यूत्यै नमः
रक्तदन्तिकायै नमः
रतिप्रियायै नमः
रतिकर्यै नमः
रक्तकेश्यै नमः
रणप्रियायै नमः
लंकायै नमः
लवणोदधये नमः
लंकेशहंत्र्यै नमः
लेखायै नमः
वरप्रदायै नमः
वामनायै नमः
वैदिक्यै नमः
विद्युते नमः
वारह्यै नमः
सुप्रभायै नमः
समिधे नमः  .. ॐ ..
३
.. अथ श्री धैर्यलक्ष्मी नामावलिः ..
             ॐ  श्रीं ह्रीं क्लीं
धैर्यलक्ष्म्यै नमः
अपूर्वायै नमः
अनाद्यायै नमः
अदिरीश्वर्यै नमः
अभीष्टायै नमः
आत्मरूपिण्यै नमः
अप्रमेयायै नमः
अरुणायै नमः
अलक्ष्यायै नमः
अद्वैतायै नमः
आदिलक्ष्म्यै नमः
ईशानवरदायै नमः
इन्दिरायै नमः
उन्नताकारायै नमः
उद्धटमदापहायै नमः
क्रुद्धायै नमः
कृशाङ्ग्यै नमः
कायवर्जितायै नमः
कामिन्यै नमः
कुन्तहस्तायै नमः
कुलविद्यायै नमः
कौलिक्यै नमः
काव्यशक्त्यै नमः
कलात्मिकायै नमः
खेचर्यै नमः
खेटकामदायै नमः
गोप्त्र्यै नमः
गुणाढ्यायै नमः
गवे नमः
चन्द्रायै नमः
चारवे नमः
चन्द्रप्रभायै नमः
चञ्चवे नमः
चतुराश्रमपूजितायै नमः
चित्यै नमः
गोस्वरूपायै नमः
गौतमाख्यमुनिस्तुतायै नमः
गानप्रियायै नमः
छद्मदैत्यविनाशिन्यै नमः
जयायै नमः
जयन्त्यै नमः
जयदायै नमः
जगत्त्रयहितैषिण्यै नमः
जातरूपायै नमः
ज्योत्स्नायै नमः
जनतायै नमः
तारायै नमः
त्रिपदायै नमः
तोमरायै नमः
तुष्ट्यै नमः
धनुर्धरायै नमः
धेनुकायै नमः
ध्वजिन्यै नमः
धीरायै नमः
धूलिध्वान्तहरायै नमः
ध्वनये नमः
ध्येयायै नमः
धन्यायै नमः
नौकायै नमः
नीलमेघसमप्रभायै नमः
नव्यायै नमः
नीलाम्बरायै नमः
नखज्वालायै नमः
नलिन्यै नमः
परात्मिकायै नमः
परापवादसंहर्त्र्यै नमः
पन्नगेन्द्रशयनायै नमः
पतगेन्द्रकृतासनायै नमः
पाकशासनायै नमः
परशुप्रियायै नमः
बलिप्रियायै नमः
बलदायै नमः
बालिकायै नमः
बालायै नमः
बदर्यै नमः
बलशालिन्यै नमः
बलभद्रप्रियायै नमः
बुद्ध्यै नमः
बाहुदायै नमः
मुख्यायै नमः
मोक्षदाअयै नमः
मीनरूपिण्यै नमः
यज्ञायै नमः
यज्ञाङ्गायै नमः
यज्ञकामदायै नमः
यज्ञरूपायै नमः
यज्ञकर्त्र्यै नमः
रमण्यै नमः
राममूर्त्यै नमः
रागिण्यै नमः
रागज्ञायै नमः
रागवल्लभायै नमः
रत्नगर्भायै नमः
रत्नखन्यै नमः
राक्षस्यै नमः
लक्षणाढ्यायै नमः
लोलार्कपरिपूजितायै नमः
वेत्रवत्यै नमः
विश्वेशायै नमः
वीरमात्रे नमः
वीरश्रियै नमः
वैष्णव्यै नमः
शुच्यै नमः
श्रद्धायै नमः
शोणाक्ष्यै नमः
शेषवन्दितायै नमः
शताक्षयै नमः
हतदानवायै नमः
हयग्रीवतनवे नमः .. ॐ ..
४
.. श्री गजलक्ष्मी नामावलिः ..
         ॐ श्रीं ह्रीं क्लीं
गजलक्ष्म्यै नमः
अनन्तशक्त्यै नमः
अज्ञेयायै नमः
अणुरूपायै नमः
अरुणाकृत्यै नमः
अवाच्यायै नमः
अनन्तरूपायै नमः
अम्बुदायै नमः
अम्बरसंस्थाङ्कायै नमः
अशेषस्वरभूषितायै नमः
इच्छायै नमः
इन्दीवरप्रभायै नमः
उमायै नमः
ऊर्वश्यै नमः
उदयप्रदायै नमः
कुशावर्तायै नमः
कामधेनवे नमः
कपिलायै नमः
कुलोद्भवायै नमः
कुङ्कुमाङ्कितदेहायै नमः
कुमार्यै नमः
कुङ्कुमारुणायै नमः
काशपुष्पप्रतीकाशायै नमः
खलापहायै नमः
खगमात्रे नमः
खगाकृत्यै नमः
गान्धर्वगीतकीर्त्यै नमः
गेयविद्याविशारदायै नमः
गम्भीरनाभ्यै नमः
गरिमायै नमः
चामर्यै नमः
चतुराननायै नमः
चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः
चित्सुखायै नमः
चिन्त्यायै नमः
गम्भीरायै नमः
गेयायै नमः
गन्धर्वसेवितायै नमः
जरामृत्युविनाशिन्यै नमः
जैत्र्यै नमः
जीमूतसंकाशायै नमः
जीवनायै नमः
जीवनप्रदायै नमः
जितश्वासायै नमः
जितारातये नमः
जनित्र्यै नमः
तृप्त्यै नमः
त्रपायै नमः
तृषायै नमः
दक्षपूजितायै नमः
दीर्घकेश्यै नमः
दयालवे नमः
दनुजापहायै नमः
दारिद्र्यनाशिन्यै नमः
द्रवायै नमः
नीतिनिष्ठायै नमः
नाकगतिप्रदायै नमः
नागरूपायै नमः
नागवल्ल्यै नमः
प्रतिष्ठायै नमः
पीताम्बरायै नमः
परायै नमः
पुण्यप्रज्ञायै नमः
पयोष्ण्यै नमः
पम्पायै नमः
पद्मपयस्विन्यै नमः
पीवरायै नमः
भीमायै नमः
भवभयापहायै नमः
भीष्मायै नमः
भ्राजन्मणिग्रीवायै नमः
भ्रातृपूज्यायै नमः
भार्गव्यै नमः
भ्राजिष्णवे नमः
भानुकोटिसमप्रभायै नमः
मातङ्ग्यै नमः
मानदायै नमः
मात्रे नमः
मातृमण्डलवासिन्यै नमः
मायायै नमः
मायापुर्यै नमः
यशस्विन्यै नमः
योगगम्यायै नमः
योग्यायै नमः
रत्नकेयूरवलयायै नमः
रतिरागविवर्धिन्यै नमः
रोलम्बपूर्णमालायै नमः
रमणीयायै नमः
रमापत्यै नमः
लेख्यायै नमः
लावण्यभुवे नमः
लिप्यै नमः
लक्ष्मणायै नमः
वेदमात्रे नमः
वह्निस्वरूपधृषे नमः
वागुरायै नमः
वधुरूपायै नमः
वालिहंत्र्यै नमः
वराप्सरस्यै नमः
शाम्बर्यै नमः
शमन्यै नमः
शांत्यै नमः
सुन्दर्यै नमः
सीतायै नमः
सुभद्रायै नमः
क्षेमङ्कर्यै नमः
क्षित्यै नमः .. ॐ ..
५
.. श्री सन्तानलक्ष्मी नामावलिः ..
             ॐ ह्रीं श्रीं क्लीं
सन्तानलक्ष्म्यै नमः
असुरघ्न्यै नमः
अर्चितायै नमः
अमृतप्रसवे नमः
अकाररूपायै नमः
अयोध्यायै नमः
अश्विन्यै नमः
अमरवल्लभायै नमः
अखण्डितायुषे नमः
इन्दुनिभाननायै नमः
इज्यायै नमः
इन्द्रादिस्तुतायै नमः
उत्तमायै नमः
उत्कृष्टवर्णायै नमः
उर्व्यै नमः
कमलस्रग्धरायै नमः
कामवरदायै नमः
कमठाकृत्यै नमः
काञ्चीकलापरम्यायै नमः
कमलासनसम्स्तुतायै नमः
कम्बीजायै नमः
कौत्सवरदायै नमः
कामरूपनिवासिन्यै नमः
खड्गिन्यै नमः
गुणरूपायै नमः
गुणोद्धतायै नमः
गोपालरूपिण्यै नमः
गोप्त्र्यै नमः
गहनायै नमः
गोधनप्रदायै नमः
चित्स्वरूपायै नमः
चराचरायै नमः
चित्रिण्यै नमः
चित्रायै नमः
गुरुतमायै नमः
गम्यायै नमः
गोदायै नमः
गुरुसुतप्रदायै नमः
ताम्रपर्ण्यै नमः
तीर्थमय्यै नमः
तापस्यै नमः
तापसप्रियायै नमः
त्र्यैलोक्यपूजितायै नमः
जनमोहिन्यै नमः
जलमूर्त्यै नमः
जगद्बीजायै नमः
जनन्यै नमः
जन्मनाशिन्यै नमः
जगद्धात्र्यै नमः
जितेन्द्रियायै नमः
ज्योतिर्जायायै नमः
द्रौपद्यै नमः
देवमात्रे नमः
दुर्धर्षायै नमः
दीधितिप्रदायै नमः
दशाननहरायै नमः
डोलायै नमः
द्युत्यै नमः
दीप्तायै नमः
नुत्यै नमः
निषुम्भघ्न्यै नमः
नर्मदायै नमः
नक्षत्राख्यायै नमः
नन्दिन्यै नमः
पद्मिन्यै नमः
पद्मकोशाक्ष्यै नमः
पुण्डलीकवरप्रदायै नमः
पुराणपरमायै नमः
प्रीत्यै नमः
भालनेत्रायै नमः
भैरव्यै नमः
भूतिदायै नमः
भ्रामर्यै नमः
भ्रमायै नमः
भूर्भुवस्वः स्वरूपिण्यै नमः
मायायै नमः
मृगाक्ष्यै नमः
मोहहंत्र्यै नमः
मनस्विन्यै नमः
महेप्सितप्रदायै नमः
मात्रमदहृतायै नमः
मदिरेक्षणायै नमः
युद्धज्ञायै नमः
यदुवंशजायै नमः
यादवार्तिहरायै नमः
युक्तायै नमः
यक्षिण्यै नमः
यवनार्दिन्यै नमः
लक्ष्म्यै नमः
लावण्यरूपायै नमः
ललितायै नमः
लोललोचनायै नमः
लीलावत्यै नमः
लक्षरूपायै नमः
विमलायै नमः
वसवे नमः
व्यालरूपायै नमः
वैद्यविद्यायै नमः
वासिष्ठ्यै नमः
वीर्यदायिन्यै नमः
शबलायै नमः
शांतायै नमः
शक्तायै नमः
शोकविनाशिन्यै नमः
शत्रुमार्यै नमः
शत्रुरूपायै नमः
सरस्वत्यै नमः
सुश्रोण्यै नमः
सुमुख्यै नमः
हावभूम्यै नमः
हास्यप्रियायै नमः .. ॐ ..
६
.. श्री विजयलक्ष्मी नामावलिः ..
              ॐ क्लीं ॐ
विजयलक्ष्म्यै नमः
अम्बिकायै नमः
अम्बालिकायै नमः
अम्बुधिशयनायै नमः
अम्बुधये नमः
अन्तकघ्न्यै नमः
अन्तकर्त्र्यै नमः
अन्तिमायै नमः
अन्तकरूपिण्यै नमः
ईड्यायै नमः
इभास्यनुतायै नमः
ईशानप्रियायै नमः
ऊत्यै नमः
उद्यद्भानुकोटिप्रभायै नमः
उदाराङ्गायै नमः
केलिपरायै नमः
कलहायै नमः
कान्तलोचनायै नमः
काञ्च्यै नमः
कनकधारायै नमः
कल्यै नमः
कनककुण्डलायै नमः
खड्गहस्तायै नमः
खट्वाङ्गवरधारिण्यै नमः
खेटहस्तायै नमः
गन्धप्रियायै नमः
गोपसख्यै नमः
गारुड्यै नमः
गत्यै नमः
गोहितायै नमः
गोप्यायै नमः
चिदात्मिकायै नमः
चतुर्वर्गफलप्रदायै नमः
चतुराकृत्यै नमः
चकोराक्ष्यै नमः
चारुहासायै नमः
गोवर्धनधरायै नमः
गुर्व्यै नमः
गोकुलाभयदायिन्यै नमः
तपोयुक्तायै नमः
तपस्विकुलवन्दितायै नमः
तापहारिण्यै नमः
तार्क्षमात्रे नमः
जयायै नमः
जप्यायै नमः
जरायवे नमः
जवनायै नमः
जनन्यै नमः
जाम्बूनदविभूषायै नमः
दयानिध्यै नमः
ज्वालायै नमः
जम्भवधोद्यतायै नमः
दुःखहंत्र्यै नमः
दान्तायै नमः
द्रुतेष्टदायै नमः
दात्र्यै नमः
दीनर्तिशमनायै नमः
नीलायै नमः
नागेन्द्रपूजितायै नमः
नारसिम्ह्यै नमः
नन्दिनन्दायै नमः
नन्द्यावर्तप्रियायै नमः
निधये नमः
परमानन्दायै नमः
पद्महस्तायै नमः
पिकस्वरायै नमः
पुरुषार्थप्रदायै नमः
प्रौढायै नमः
प्राप्त्यै नमः
बलिसम्स्तुतायै नमः
बालेन्दुशेखरायै नमः
बन्द्यै नमः
बालग्रहविनाशन्यै नमः
ब्राह्म्यै नमः
बृहत्तमायै नमः
बाणायै नमः
ब्राह्मण्यै नमः
मधुस्रवायै नमः
मत्यै नमः
मेधायै नमः
मनीषायै नमः
मृत्युमारिकायै नमः
मृगत्वचे नमः
योगिजनप्रियायै नमः
योगाङ्गध्यानशीलायै नमः
यज्ञभुवे नमः
यज्ञवर्धिन्यै नमः
राकायै नमः
राकेन्दुवदनायै नमः
रम्यायै नमः
रणितनूपुरायै नमः
रक्षोघ्न्यै नमः
रतिदात्र्यै नमः
लतायै नमः
लीलायै नमः
लीलानरवपुषे नमः
लोलायै नमः
वरेण्यायै नमः
वसुधायै नमः
वीरायै नमः
वरिष्ठायै नमः
शातकुम्भमय्यै नमः
शक्त्यै नमः
श्यामायै नमः
शीलवत्यै नमः
शिवायै नमः
होरायै नमः
हयगायै नमः .. ॐ ..
७
.. श्री विद्यालक्ष्मी नामावलिः ..
              ऐं ॐ
विद्यालक्ष्म्यै नमः
वाग्देव्यै नमः
परदेव्यै नमः
निरवद्यायै नमः
पुस्तकहस्तायै नमः
ज्ञानमुद्रायै नमः
श्रीविद्यायै नमः
विद्यारूपायै नमः
शास्त्रनिरूपिण्यै नमः
त्रिकालज्ञानायै नमः
सरस्वत्यै नमः
महाविद्यायै नमः
वाणिश्रियै नमः
यशस्विन्यै नमः
विजयायै नमः
अक्षरायै नमः
वर्णायै नमः
पराविद्यायै नमः
कवितायै नमः
नित्यबुद्धायै नमः
निर्विकल्पायै नमः
निगमातीतायै नमः
निर्गुणरूपायै नमः
निष्कलरूपायै नमः
निर्मलायै नमः
निर्मलरूपायै नमः
निराकारायै नमः
निर्विकारायै नमः
नित्यशुद्धायै नमः
बुद्ध्यै नमः
मुक्त्यै नमः
नित्यायै नमः
निरहङ्कारायै नमः
निरातङ्कायै नमः
निष्कलङ्कायै नमः
निष्कारिण्यै नमः
निखिलकारणायै नमः
निरीश्वरायै नमः
नित्यज्ञानायै नमः
निखिलाण्डेश्वर्यै नमः
निखिलवेद्यायै नमः
गुणदेव्यै नमः
सुगुणदेव्यै नमः
सर्वसाक्षिण्यै नमः
सच्चिदानन्दायै नमः
सज्जनपूजितायै नमः
सकलदेव्यै नमः
मोहिन्यै नमः
मोहवर्जितायै नमः
मोहनाशिन्यै नमः
शोकायै नमः
शोकनाशिन्यै नमः
कालायै नमः
कालातीतायै नमः
कालप्रतीतायै नमः
अखिलायै नमः
अखिलनिदानायै नमः
अजरामरायै नमः
अजहितकारिण्यै नमः
त्रिग़ुणायै नमः
त्रिमूर्त्यै नमः
भेदविहीनायै नमः
भेदकारणायै नमः
शब्दायै नमः
शब्दभण्डारायै नमः
शब्दकारिण्यै नमः
स्पर्शायै नमः
स्पर्शविहीनायै नमः
रूपायै नमः
रूपविहीनायै नमः
रूपकारणायै नमः
रसगन्धिन्यै नमः
रसविहीनायै नमः
सर्वव्यापिन्यै नमः
मायारूपिण्यै नमः
प्रणवलक्ष्म्यै नमः
मात्रे नमः
मातृस्वरूपिण्यै नमः
ह्रीङ्कार्यै
ॐकार्यै नमः
शब्दशरीरायै नमः
भाषायै नमः
भाषारूपायै नमः
गायत्र्यै नमः
विश्वायै नमः
विश्वरूपायै नमः
तैजसे नमः
प्राज्ञायै नमः
सर्वशक्त्यै नमः
विद्याविद्यायै नमः
विदुषायै नमः
मुनिगणार्चितायै नमः
ध्यानायै नमः
हंसवाहिन्यै नमः
हसितवदनायै नमः
मन्दस्मितायै नमः
अम्बुजवासिन्यै नमः
मयूरायै नमः
पद्महस्तायै नमः
गुरुजनवन्दितायै नमः
सुहासिन्यै नमः
मङ्गलायै नमः
वीणापुस्तकधारिण्यै नमः .. ॐ ..
८
.. श्री ऐश्वर्यलक्ष्मी नामावलिः ..
              श्रीं श्रीं श्रीं ॐ
ऐश्वर्यलक्ष्म्यै नमः
अनघायै नमः
अलिराज्यै नमः
अहस्करायै नमः
अमयघ्न्यै नमः
अलकायै नमः
अनेकायै नमः
अहल्यायै नमः
आदिरक्षणायै नमः
इष्टेष्टदायै नमः
इन्द्राण्यै नमः
ईशेशान्यै नमः
इन्द्रमोहिन्यै नमः
उरुशक्त्यै नमः
उरुप्रदायै नमः
ऊर्ध्वकेश्यै नमः
कालमार्यै नमः
कालिकायै नमः
किरणायै नमः
कल्पलतिकायै नमः
कल्पस्ंख्यायै नमः
कुमुद्वत्यै नमः
काश्यप्यै नमः
कुतुकायै नमः
खरदूषणहंत्र्यै नमः
खगरूपिण्यै नमः
गुरवे नमः
गुणाध्यक्षायै नमः
गुणवत्यै नमः
गोपीचन्दनचर्चितायै नमः
हङ्गायै नमः
चक्षुषे नमः
चन्द्रभागायै नमः
चपलायै नमः
चलत्कुण्डलायै नमः
चतुःषष्टिकलाज्ञानदायिन्यै नमः
चाक्षुषी मनवे नमः
चर्मण्वत्यै नमः
चन्द्रिकायै नमः
गिरये नमः
गोपिकायै नमः
जनेष्टदायै नमः
जीर्णायै नमः
जिनमात्रे नमः
जन्यायै नमः
जनकनन्दिन्यै नमः
जालन्धरहरायै नमः
तपःसिद्ध्यै नमः
तपोनिष्ठायै नमः
तृप्तायै नमः
तापितदानवायै नमः
दरपाणये नमः
द्रग्दिव्यायै नमः
दिशायै नमः
दमितेन्द्रियायै नमः
दृकायै नमः
दक्षिणायै नमः
दीक्षितायै नमः
निधिपुरस्थायै नमः
न्यायश्रियै नमः
न्यायकोविदायै नमः
नाभिस्तुतायै नमः
नयवत्यै नमः
नरकार्तिहरायै नमः
फणिमात्रे नमः
फलदायै नमः
फलभुजे नमः
फेनदैत्यहृते नमः
फुलाम्बुजासनायै नमः
फुल्लायै नमः
फुल्लपद्मकरायै नमः
भीमनन्दिन्यै नमः
भूत्यै नमः
भवान्यै नमः
भयदायै नमः
भीषणायै नमः
भवभीषणायै नमः
भूपतिस्तुतायै नमः
श्रीपतिस्तुतायै नमः
भूधरधरायै नमः
भुतावेशनिवासिन्यै नमः
मधुघ्न्यै नमः
मधुरायै नमः
माधव्यै नमः
योगिन्यै नमः
यामलायै नमः
यतये नमः
यन्त्रोद्धारवत्यै नमः
रजनीप्रियायै नमः
रात्र्यै नमः
राजीवनेत्रायै नमः
रणभूम्यै नमः
रणस्थिरायै नमः
वषट्कृत्यै नमः
वनमालाधरायै नमः
व्याप्त्यै नमः
विख्यातायै नमः
शरधन्वधरायै नमः
श्रितये नमः
शरदिन्दुप्रभायै नमः
शिक्षायै नमः
शतघ्न्यै नमः
शांतिदायिन्यै नमः
ह्रीं बीजायै नमः
हरवन्दितायै नमः
हालाहलधरायै नमः
हयघ्न्यै नमः
हंसवाहिन्यै नमः .. ॐ ..
.. अथ श्री महालक्ष्म्याः रहस्य नामावलिः ..
         श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः
मन्त्रलक्ष्म्यै नमः
मायालक्ष्म्यै नमः
मतिप्रदायै नमः
मेधालक्ष्म्यै नमः
मोक्षलक्ष्म्यै नमः
महीप्रदायै नमः
वित्तलक्ष्म्यै नमः
मित्रलक्ष्म्यै नमः
मधुलक्ष्म्यै नमः
कान्तिलक्ष्म्यै नमः
कार्यलक्ष्म्यै नमः
कीर्तिलक्ष्म्यै नमः
करप्रदायै नमः
कन्यालक्ष्म्यै नमः
कोशलक्ष्म्यै नमः
काव्यलक्ष्म्यै नमः
कलाप्रदायै  नमः
गजलक्ष्म्यै नमः
गन्धलक्ष्म्यै नमः
गृहलक्ष्म्यै नमः
गुणप्रदायै नमः
जयलक्ष्म्यै नमः
जीवलक्ष्म्यै नमः
जयप्रदायै नमः
दानलक्ष्म्यै नमः
दिव्यलक्ष्म्यै नमः
द्वीपलक्ष्म्यै नमः
दयाप्रदायै नमः
धनलक्ष्म्यै नमः
धेनुलक्ष्म्यै नमः
धनप्रदायै नमः
धर्मलक्ष्म्यै नमः
धैर्यलक्ष्म्यै नमः
द्रव्यलक्ष्म्यै नमः
धृतिप्रदायै नमः
नभोलक्ष्म्यै नमः
नादलक्ष्म्यै नमः
नेत्रलक्ष्म्यै नमः
नयप्रदायै नमः
नाट्यलक्ष्म्यै नमः
नीतिलक्ष्म्यै नमः
नित्यलक्ष्म्यै नमः
निधिप्रदायै नमः
पूर्णलक्ष्म्यै नमः
पुष्पलक्ष्म्यै नमः
पशुप्रदायै नमः
पुष्टिलक्ष्म्यै नमः
पद्मलक्ष्म्यै नमः
पूतलक्ष्म्यै नमः
प्रजाप्रदायै नमः
प्राणलक्ष्म्यै नमः
प्रभालक्ष्म्यै नमः
प्रज्ञालक्ष्म्यै नमः
फलप्रदायै नमः
बुधलक्ष्म्यै नमः
बुद्धिलक्ष्म्यै नमः
बललक्ष्म्यै नमः
बहुप्रदायै नमः
भाग्यलक्ष्म्यै नमः
भोगलक्ष्म्यै नमः
भुजलक्ष्म्यै नमः
भक्तिप्रदायै नमः
भावलक्ष्म्यै नमः
भीमलक्ष्म्यै नमः
भूर्लक्ष्म्यै नमः
भूषणप्रदायै नमः
रूपलक्ष्म्यै नमः
राज्यलक्ष्म्यै नमः
राजलक्ष्म्यै नमः
रमाप्रदायै नमः
वीरलक्ष्म्यै नमः
वार्धिकलक्ष्म्यै नमः
विद्यालक्ष्म्यै नमः
वरलक्ष्म्यै नमः
वर्षलक्ष्म्यै नमः
वनलक्ष्म्यै नमः
वधूप्रदायै नमः
वर्णलक्ष्म्यै नमः
वश्यलक्ष्म्यै नमः
वाग्लक्ष्म्यै नमः
वैभवप्रदायै नमः
शौर्यलक्ष्म्यै नमः
शांतिलक्ष्म्यै नमः
शक्तिलक्ष्म्यै नमः
शुभप्रदायै नमः
श्रुतिलक्ष्म्यै नमः
शास्त्रलक्ष्म्यै नमः
श्रीलक्ष्म्यै नमः
शोभनप्रदायै नमः
स्थिरलक्ष्म्यै नमः
सिद्धिलक्ष्म्यै नमः
सत्यलक्ष्म्यै नमः
सुधाप्रदायै नमः
सैन्यलक्ष्म्यै नमः
सामलक्ष्म्यै नमः
सस्यलक्ष्म्यै नमः
सुतप्रदायै नमः
साम्राज्यलक्ष्म्यै नमः
सल्लक्ष्म्यै नमः
ह्रीलक्ष्म्यै नमः
आढ्यलक्ष्म्यै नमः
आयुर्लक्ष्म्यै नमः
आरोग्यदायै नमः
श्री महालक्ष्म्यै नमः .. ॐ ..
.. अथ श्री क्षिप्र फलप्रद धनलक्ष्मी स्तोत्र ..
नमः सर्व स्वरूपे च नमो कल्याणदायिके .
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ..
महाभोगप्रदे देवि महाकामप्रपूरिते .
सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ..
ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी .
धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ..
उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले .
शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते  ..
शिवरूपे शिवानन्दे कारणानन्दविग्रहे .
विश्वसंहाररूपे च धनदायै नमोऽस्तुते ..
पञ्चतत्वस्वरूपे च पञ्चाचारसदारते .
साधकाभीष्टदे देवि धनदायै नमोऽस्तुते  .. 
श्रीं ॐ ..
ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका .
समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ..
जय जय शङ्कर हर हर शङ्कर ..