॥मनीषापञ्चकं॥


 .. मनीषापञ्चकं ..

          Introduction

Please send corrections to Shri Narayanaswami at swami@math.mun.ca 
or Shri S . V . Ganesan deepa@tiac.net . 

Maniishhaa panchakam was written by Jagadguru Adi Shankaracharya.
A biography of Shankara and his other compositions of vedic
literature can be found in the shankara.itx document.

Shri Shankara has been criticized by modern western scholars for
propounding sectarian beliefs in his commentary (bhashya) of
Brahma sutra where he restricts the recitation of Vedas to the upper
castes only . However, one should note that one is handicapped when
writing a commentary on a text . Thus in independent compositions like
the upadesasahasri and this short text, maniishhaa panchakam he expounds
his Advaita philosophy in all its glory . Advaita, the non-dualistic
philosophy expounded in detail by Shri Shankara, does not recognize
differences between people based on caste, creed, religion, gender etc
since we are all the manifestations of the same Brahman.

The scene is set in Varanasi (Kashi/Benaras), the ancient sacred city of India,
and the home to the famous kashi visvanatha temple.
Adi shankaraachaarya, the expounder of the advaitic, non-dualistic
philosophy, was on the way to the temple after finishing his bath . Suddenly
he saw a chandaala (an outcaste), on the way, and beckons to him to keep a
distance, as per the practice and custom in those days . That outcaste is
none other than the Lord sha.nkara (Shiva) Himself! At such beckoning, the
Lord addresses his devotee sha.nkarAchArya, in the first two stanzas (the
prologue), as under:

          मनीषापञ्चकं\footnote Please
forward corrections to swami@math.mun.ca



अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् .
यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ..


O great ascetic! Tell me .  Do you want me to keep a distance from you, by
uttering 'go away' 'go away' taking me to be an outcaste ?
Is it addressed from one body made of food  to another body made of food,
or is it consciousness from consciousness --- which, O, the
best among ascetics, you wish should go away, by saying
`` Go away, go away''? Do tell me.


प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावभोधाम्बुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं  विभेधभ्रमः .
किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः
पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे ..


Answer me . While the supreme Being
is reflected in every object as the sun's reflecion could be seen in the
placid waveless water bodies why this doubting confusion and
differentiation i.e . whether one is a brahmin or an outcaste ? who is
the superior one etc ?. Is there any difference in the reflection of the sun
in the waters of the Ganges or in the water present in the street
of an outcaste?
Likewise, is there any difference when the water- containers happen to be
golden vessels and earthen pots ?

(Immediately shankaraacharya realises the presence of the Lord Shankara
before him (who has apparently shown Himself with a view to removing the
last vestige of imperfection in His devotee) and reels off the following 5
stanzas-constituting 'maniishhaapa.nchakam.h'-ending with a further stanza
in the form of an epilogue).


जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी .
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम .. १..


If one is convinced firmly, that he is that very Soul which manifests
itself in all the conditions of sleep, wakefulness and dream, in all the
objects from the great Brahma (the creator) to the  tiny ant and which is
also the vibrant, but invisible, witnesser of all, then as per my clear
conclusion, he is the great teacher/preceptor, be he a twice-born
(i.e higher castes) or an outcaste.


ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् .
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम .. २..


I am quite convinced that he is the great Master, be he a Brahmin or an
outcaste,  who, dwelling on the pure and infinite Brahman  thinks of
himself as that very Brahman, of whose manifestation the whole Universe
is,though apparently the Universe is assumed to consist of different
things, due to  ignorance and the three Gunas (Satva, Rajas and Tamas).


शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना .
भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम .. ३..


I am  fully convinced by the Preceptor's words that the entire Universe is
a transitory illusion and that the human body is given to constantly
meditate on the infinite and supreme Being with a serene and unquestioning
mind and thus to burn in that sacred Fire the sins with which the
human is born.


या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः .
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम .. ४..


In my considered opinion that Yogi is great who has clearly grasped within
himself the truth and quality of the supreme Being through which all our
activities are performed and whose effulgence is hidden by ignorance [of
an ordinary person] even as the sun's halo is covered/hidden by the clouds.


यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः .
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम .. ५..


I am convinced that whoever has his mind dwelling upon the Great Being
who is being worshipped by Indra and other gods and is thus completely at
peace with himself has  not only understood Brahman but he is himself that
great Brahman!


दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे .
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ..


Oh Lord ! In the form of body I am your servant . In the form of life, O
three-eyed one,  I am part of yourself . In the form of soul,  you are
within me and in every other soul.I have arrived at this conclusion through
my intellect and on the authority of the various scriptures.


.. इति श्रीमच्छङ्करभगवतः कृतौ मनीषापञ्चकं संपूर्णम् ..

||धनलक्ष्मी स्तोत्रम्||

.. धनलक्ष्मी स्तोत्रम् ..
धनदा उवाच
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् |
कृपया पार्वती प्राह शंकरं करुणाकरम् ||
देव्युवाच
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् |
दरिद्र दलनोपायमंजसैव धनप्रदम् ||
शिव उवाच
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः |
उचितं जगदम्बासि तव भूतानुकम्पया ||
स सीतं सानुजं रामं सांजनेयं सहानुगम् |
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ||
धनदं श्रद्धानानां सद्यः सुलभकारकम् |
योगक्षेमकरं सत्यं सत्यमेव वचो मम ||
पठंतः पाठयंतोऽपि ब्रह्मणैरास्तिकोत्तमैः |
धनलाभो भवेदाशु नाशमेति दरिद्रता ||
भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् |
प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ||
धनदे धनदे देवि दानशीले दयाकरे |
त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ||
धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते |
सुधनं र्धामिके देहि यजमानाय सत्वरम् ||
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये |
शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ||
आरक्त- चरणाम्भोजे सिद्धि- सर्वार्थदायिके |
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ||
समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते |
शरच्चन्द्रमुखे नीले नील नीरज लोचने ||
चंचरीक चमू चारु श्रीहार कुटिलालके |
मत्ते भगवती मातः कलकण्ठरवामृते ||
हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके |
रूप लावण्य तारूण्य कारूण्य गुणभाजने ||
क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे |
रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ||
प्रयच्छ यजमानाय धनं धर्मेकसाधनम् |
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ||
कृपया करुरागारे प्रार्थितं कुरु मे शुभे |
वसुधे वसुधारूपे वसु वासव वन्दिते ||
धनदे यजमानाय वरदे वरदा भव |
ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ||
स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् |
श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ||
पार्वतीशप्रसादेन सुरेश किंकरेरितम् |
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ||
सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् |
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च |
भवन्तु त्वत्प्रसादान्मे धन- धान्यादिसम्पदः ||
|| इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ||

||देवीसूक्तं||

.. अथ देवीसूक्तं ..

                              ऋग्वेद १०-१२५

अहं रुद्रेभिरित्यादिमन्त्रस्य ब्रह्माद्या ऋषयो गायत्र्यादीनि छन्दांसि,
आद्या देवी देवता,देवीसूक्तजपे विनियोगः .

ॐ अहं रुद्रेभिर्बसुभिश्चराम्यहमादितैरुत विश्वदेवैः .
अहं मित्रावरुणोभा विभर्म्यहमिन्द्राग्नी अहमश्विनोभा .. १..

अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगं .
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते .. २..

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् .
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीं .. ३..

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तं .
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्विवं ते वदामि .. ४..

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः .
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधां .. ५..

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ .
अहं जनाय समदं कृणोम्यहं  द्यावापृथिवी आ विवेश .. ६..

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे .
ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मनोपस्पृशामि .. ७..

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा .
परो दिवा पर एना पृथिवैतावती महिमा सं वभूव .. ८..

        .. इति ऋग्वेदोक्त देवीसूक्तं समाप्तं ..

||देवीपञ्चरत्न||

 .. देवीपञ्चरत्न ( देवी प्रातःस्मरण ) ..

             .. श्रीः ..

        .. देवी पञ्चरत्नम् ..

प्रातः स्मरामि ललिता वदनारविन्दं
     बिम्बाधरं पृथल-मौक्तिक शोभिनासम् .
आकर्ण-दीर्घ-नयनं मणिकुण्डलाढ्यं
     मन्दस्मितं मृगमदोज्ज्वल-फाल-देशम् .. १..

प्रातर्भजामि ललिता-भुज-कल्पवल्लीं
     रत्नांगुळीय-लसदंगुळि-पल्लवाढ्याम् .
माणिक्य-हेम-वलयांगद-शोभमानां
     पुंड्रेक्षु-चाप-कुसुमेषु-सृणीं दधानाम् .. २..

प्रातर्नमामि ललिता-चरणारविन्दं
     भक्तेष्ट-दान-निरतं भवसिन्धु-पोतम् .
पद्मासनादि-सुरनायक-पूजनीयं
     पद्मांकुश-ध्वज-सुदर्शन-लाञ्चनाढ्यम् .. ३..

प्रातस्तुवे परशिवां ललितां भवानीं
     त्रय्यन्त-वेद्य-विभवां करुणानवद्याम् .
विश्वस्य सृष्टि-विलय-स्थिति-हेतु-भूतां
     विश्वेश्वरीं निगमवाङ्मनसातिदूराम् .. ४..

प्रातर्वदामि ललिते तव पुण्यनाम
     कामेश्वरीति कमलेति महेश्वरीति .
श्री शांभवीति जगताम् जननी परेति
     वाग्देवतेति वचसा त्रिपुरेश्वरीति .. ५..

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
     सौभाग्यदं सुललितं पठति प्रभाते .
तस्मै ददाति ललिता झडिति प्रसन्ना
     विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् .. ६..

.. इति श्रीमच्छङ्करभगवतः कृतौ देवीपञ्चरत्नं संपूर्णम् ..

||नवरत्नमालिका||


.. नवरत्नमालिका ..
हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् .
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि परदेवताम् .. १..

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधाराभरणसुन्दराननशुचिस्मिताम् .
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् .. २..

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् .
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् .. ३..

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् .
वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां
चारुचन्द्रविलोचनां मनसि भावयामि परदेवताम् .. ४..

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- 
त्पुण्डरीकमुखभेदिनीं च प्रचण्डभानुभासमुज्ज्वलाम् .
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् .. ५..

वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेकरीकृतपदाम्बुजाम् .
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि परदेवताम् .. ६..

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् .
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् .. ७..

आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् .
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् .. ८..

कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमाल्लिकासुरभिसौरभाम् .
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां
कालिकामखिलनायिकां मनसि भावयामि परदेवताम् .. ९..

नित्यमेव नियमेन जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम् .
शंकरेण रचितां सदा जपे- 
न्नामरत्ननवरत्नमालिकाम् .. १०..

इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रिगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा..

||देवी कवच||

 .. देवी कवच ..

          .. अथ देव्याः कवचम् ..
ॐ अस्य श्री चण्डीकवचस्य ..
ब्रह्मा ऋषिः .  अनुष्टुप् छन्दः .  चामुण्डादेवता .
अङ्गन्यासोक्तमातरो बीजम् .  दिग्बन्धदेवतास्तत्त्वम् .
श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ..

          .. ॐ नमश्चण्डिकायै ..

          मार्कण्डेय उवाच .
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् .
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह .. १..

          ब्रह्मोवाच .
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् .
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने .. २..

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी .
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् .. ३..

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च .
सप्तमं कालरात्रीति महागौरीति चाष्टमम् .. ४..

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः .
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना .. ५..

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे .
विषमे दुर्गमे चैव भयात्तार्ः शरणं गताः .. ६..

न तेषां जायते किंचिदशुभं रणसंकटे .
नापदं तस्य पश्यामि शोकदुःखभयं न हि .. ७..

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते .
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः .. ८..

प्रेतसंस्था तु चामुण्डा वाराही महिषासना .
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना .. ९..

माहेश्वरी वृषारूढा कौमारी शिखिवाहना .
लक्ष्मीः पद्मासना देवी पद्महस्ता हरि प्रिया .. १०..

श्वेतरूपधरा देवी ईश्वरी वृषवाहना .
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता .. ११..

इत्येता मातरः सर्वाः सर्वयोग समन्विताः .
नानाभरणशोभाढ्या नानारत्नो पशोभिताः .. १२..

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः .
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् .. १३..

खेटकं तोमरं चैव परशुं पाशमेव च .
कुन्तायुधं त्रिशूलं च शाङ्गर्मायुधमुत्तमम् .. १४..

दैत्यानां देहनाशाय भक्तानामभयाय च .
धारयन्त्यायुधानीत्थं देवानां च हिताय वै .. १५..

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे .
महाबले महोत्साहे महाभयविनाशिनि .. १६..

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि .
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता .. १७..

दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी .
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी .. १८..

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी .
ऊध्वर्ं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा .. १९..

एवं दश दिशो रक्षेच्चामुण्डा शववाहना .
जया मे चाग्रतः पातु विजया पातु पृष्ठतः .. २०..

अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता .
शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता .. २१..

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी .
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके .. २२..

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी .
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी .. २३..

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका .
अधरे चामृतकला जिह्वायां च सरस्वती .. २४..

दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका .
घण्टिकां चित्रघण्टा च महामाया च तालुके .. २५..

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला .
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी .. २६..

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी .
स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी .. २७..

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च .
नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी .. २८..

स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी .
हृदये ललिता देवी उदरे शूलधारिणी .. २९..

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा .
पूतना कामिका मेढ्रं गुदे महिषवाहिनी .. ३०..

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी .
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी .. ३१..

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी .
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी .. ३२..

नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी .
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा .. ३३..

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती .
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी .. ३४..

पद्मावती पद्मकोशे कफे चूडामणिस्तथा .
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु .. ३५..

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा .
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी .. ३६..

प्राणापानौ तथा व्यानमुदानं च समानकम् .
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना .. ३७..

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी .
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा .. ३८..

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी .
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी .. ३९..

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके .
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी .. ४०..

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा .
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता .. ४१..

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु .
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी .. ४२..

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः .
कवचेना वृतो नित्यं यत्र यत्रैव गच्छति .. ४३..

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः .
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् .
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् .. ४४..

निर्भयो जायते मत्यर्ः संग्रामेष्वपराजितः .
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् .. ४५..

इदं तु देव्याः कवचं देवानामपि दुर्लभम् .
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः .. ४६..

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः .
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः .. ४७..

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः .
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् .. ४८..

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले .
भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः .. ४९..

सहजा कुलजा माला डाकिनी शाकिनी तथा .
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः .. ५०..

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः .
ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः .. ५१..

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते .
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् .. ५२..

यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले .
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा .. ५३..

यावद्भूमण्डलं धत्ते सशैलवनकाननम् .
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी .. ५४..

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् .
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः .. ५५..

लभते परमं रूपं शिवेन सह मोदते .. ॐ .. ५६..

||देवि अपराध क्षमापन स्तोत्र||

 .. देवि अपराध क्षमापन स्तोत्र ..


          .. अथ देव्यपराधक्षमापनस्तोत्रम् ..

     न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः .
     न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् .. १..

     विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् .
     तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. २..

     पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः .
     मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. ३..

     जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया .
     तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति .. ४..

     परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चा शीतेरधिकमपनीते तु वयसि .
     इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् .. ५..

     श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः .
     तवापर्णे कर्णे विशति मनु वर्णे फलमिदं
जनः को जानीते जननि जननीयं जपविधौ .. ६..

     चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः .
     कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् .. ७..

     न मोक्षस्याकांक्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः .
     अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः .. ८..

     नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः .
     श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव .. ९..

     आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि .
     नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति .. १०..

     जगदम्ब विचित्र मत्र किं
परिपूर्णा करुणास्ति चेन्मयि .
     अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम् .. ११..

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि .
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु .. १२.. ॐ ..

||देवी माहात्म्यम्||

 .. देवी माहात्म्यम् ..
   

.. श्री..
श्रीचण्डिकाध्यानम्
ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम्  .
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम्  ..
त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम्  .
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात्  ..
दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम्  .

अथवा

या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी  .
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी  ..

अथ अर्गलास्तोत्रम्
ॐ नमश्वण्डिकायै
मार्कण्डेय उवाच ---

ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि  .
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते  .. १..

जयन्ती मङ्गला काली भद्रकाली कपालिनी  .
दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते  .. २..

मधुकैटभविध्वंसि विधातृवरदे नमः  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ३..

महिषासुरनिर्नाशि भक्तानां सुखदे नमः  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ४..

धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ५..

रक्तबीजवधे देवि चण्डमुण्डविनाशिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ६..

निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ७..

वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ८..

अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ९..

नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १०..

स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. ११..

चण्डिके सततं युद्धे जयन्ति पापनाशिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १२..

देहि सौभाग्यमारोग्यं देहि देवि परं सुखम्  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १३..

विधेहि देवि कल्याणं विधेहि विपुलां श्रियम्  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १४..

विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १५..

सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १६..

विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १७..

देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १८..

प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. १९..

चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २०..

कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २१..

हिमाचलसुतानाथसंस्तुते परमेश्वरि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २२..

इन्द्राणीपतिसद्भावपूजिते परमेश्वरि  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २३..

देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २४..

भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम्  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २५..

तारिणि दुर्गसंसारसागरस्याचलोद्भवे  .
रूपं देहि जयं देहि यशो देहि द्विषो जहि  .. २६..

इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः  .
सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम्  .. २७..

.. इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ..



.. अथ कीलकस्तोत्रम् ..
ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच  --

ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे  .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे  .. १..

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम्  .
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः  .. २..

सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि  .
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः  .. ३..

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते  .
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्  .. ४..

समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः  .
कृत्वा निमन्त्रयामास सर्वमेवमिदं  शुभम्  .. ५..

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः  .
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्  .. ६..

सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः  .
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः  .. ७..

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति  .
इत्थं रूपेण कीलेन महादेवेन कीलितम्  .. ८..

यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः  .
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्  .. ९..

न चैवापाटवं तस्य भयं क्वापि न जायते  .
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्  .. १०..

ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति  .
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः  .. ११..

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने  .
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्  .. १२..

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः  .
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्  .. १३..

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च  .
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः  .. १४..

चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः  .
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्  .. १५..

अग्रतोऽमुं महादेवकृतं कीलकवारणम्  .
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः  .. १६..

.. इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ..



.. अथ देवी कवचम् ..
ॐ नमश्चण्डिकायै

मार्कण्डेय उवाच  --

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्  .
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह  .. १..

ब्रह्मोवाच  --

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्  .
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने  .. २..

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी  .
तृतीयं चन्द्रघण्टेति  कूष्माण्डेति चतुर्थकम्  .. ३..

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा  .
सप्तमं कालरात्रिश्च महागौरीति चाष्टमम्  .. ४..

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः  .
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना  .. ५..

अग्निना दह्यमानास्तु शत्रुमध्यगता रणे  .
विषमे दुर्गमे चैव भयार्ताः शरणं गताः  .. ६.

न तेषां जायते किञ्चिदशुभं रणसङ्कटे  .
आपदं न च पश्यन्ति शोकदुःखभयङ्करीम्  .. ७..

यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते  .
ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः  .. ८..

प्रेतसंस्था तु चामुण्डा वाराही महिषासना  .
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना  .. ९..

नारसिंही महावीर्या शिवदूती महाबला  .
माहेश्वरी वृषारूढा कौमारी शिखिवाहना  .. १०..

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया  .
श्वेतरूपधरा देवी ईश्वरी वृषवाहना  .. ११..

ब्राह्मी हंसमारूढा सर्वाभरणभूषिता  .
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः  .. १२..

नानाभरणशोभाढ्या नानारत्नोपशोभिताः  .
श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः  .. १३..

इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः  .
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः  .. १४..

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्  .
खेटकं तोमरं चैव परशुं पाशमेव च  .. १५..

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्  .
दैत्यानां देहनाशाय भक्तानामभयाय च  .. १६..

धारयन्त्यायुधानीत्थं देवानां च हिताय वै  .
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे  .. १७..

महाबले महोत्साहे महाभयविनाशिनि  .
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि  .. १८..

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता  .
दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी  .. १९..

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी  .
उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी  .. २०..

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा  .
एवं दश दिशो रक्षेच्चामुण्डा शववाहना  .. २१..

जया मामग्रतः पातु विजया पातु पृष्ठतः  .
अजिता वामपार्श्वे तु दक्षिणे चापराजिता  .. २२..

शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता  .
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी  .. २३..

नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके  .
त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका  .. २४..

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी  .
कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी  .. २५..

नासिकायां सुगन्धा च उत्तरोष्टे च चर्चिका  .
अधरे चामृताबाला जिह्वायां च सरस्वती  .. २६..

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका  .
घण्टिकां चित्रघण्टा च महामाया च तालुके  .. २७..

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला  .
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी  .. २८..

नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी  .
स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी  .. २९..

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च  .
नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी  .. ३०..

स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी  .
हृदये ललिता देवी उदरे शूलधारिणी  .. ३१..

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा  .
मेढ्रं  रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी  .. ३२..

कट्यां भगवती रक्षेदूरू मे मेघवाहना  .
जङ्घे महाबला रक्षेत् जानू माधवनायिका  .. ३३..

गुल्फयोर्नारसिंही च  पादपृष्ठे तु कौशिकी  .
पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी  .. ३४..

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी  .
रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा  .. ३५..

रक्तमच्चावसामांसान्यस्थिमेदांसि पार्वती  .
अन्त्राणि कालरात्रिश्व पित्तं च मुकुटेश्वरी  .. ३६..

पद्मावती पद्मकोशे कफे चूडामणिस्तथा  .
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु  .. ३७..

शुक्रं ब्रह्माणी मे रक्षेच्छायां  छत्रेश्वरी तथा  .
अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी  .. ३८..

प्राणापानौ तथा व्यानमुदानं च समानकम्  .
वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना  .. ३९..

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी  .
सत्त्वं रजस्तमश्वैव रक्षेन्नारायणी सदा  .. ४०..

आयू रक्षतु वाराही धर्मं रक्षतु पार्वती  .
यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी  .. ४१..

गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका  .
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी  .. ४२..

धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा  .
पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा  .. ४३..

राजद्वारे महालक्ष्मीर्विजया सतत स्थिता  .
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु  .. ४४..

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी  .
सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत्  .. ४५..

इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम्  ..
पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः  .. ४६..

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति  .
तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः  .. ४७..

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्  .
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्  .. ४८..

निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः  .
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्  .. ४९..

इदं तु देव्याः कवचं देवानामपि दुर्लभम्  .
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः  .. ५०..

देवीकला भवेत्तस्य त्रैलोक्ये चापराजितः  .
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः  .. ५१..

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः  .
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम्  .. ५२..

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले  .
भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः  .. ५३..

सहजा कुलजा माला डाकिनी शाकिनी तथा  .
अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः  .. ५४..

गृहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः  .
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः  .. ५५..

नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः  .
मानोन्नतिर्भवेद्राज्ञास्तेजोवृद्धिः परा भवेत्  .. ५६..

यशोर्वृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते  .
तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने  .. ५७..

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा  .
निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा  .. ५८..

यावद्भूमण्डलं धत्ते सशैलवनकाननम्  .
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी  .. ५९..

देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम्  .
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः  .. ६०..

तत्र गच्छति गत्वासौ पुनश्चागमनं नहि  .
लभते परमं स्थानं शिवेन समतां व्रजेत्  .. ६१..

इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम्  .



 .. अथ प्रथमचरित्रम् ..

महाकालीध्यानम्

ॐ खड्गं चक्रगदेषुचापपरिधान् शूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्  .
यां हन्तुं मधुकैटभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम्   ..

ॐ नमश्चण्डिकायै
ॐ ऐं मार्कण्डेय उवाच  .. १..

सावर्णिः सूर्यतनयो यो मनुः  कथ्यतेऽष्टमः  .
निशामय तदुत्पत्तिं विस्तराद्गदतो मम  .. २..

महामायानुभावेन यथा मन्वन्तराधिपः  .
स बभूव महाभागः सावर्णिस्तनयो रवेः  .. ३..

स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः  .
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले  .. ४..

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरंसान्  .
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा  .. ५..

तस्य तैरभवद्ध्युद्धमतिप्रबलदण्डिनः .
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः  .. ६..

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्  .
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः  .. ७..

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः  .
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः  .. ८..

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः  .
एकाकी हयमारुह्य जगाम गहनं वनम्  .. ९..

स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः  .
प्रशान्तः श्वापदाकीर्णं मुनिशिष्योपशोभितम्  .. १०..

तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः  .
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे  .. ११..

सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः  .. १२..

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्  .
मद्धृत्तैस्तैरसद्वृत्तैर्धर्मतः .. १३..  

न जाने स प्रधानो मे शूरो हस्ती सदामदः  .
मम वैरिवशं यातः कान् भोगानुपलप्स्यते  .. १४..

ये ममानुगता नित्यं प्रसादधनभोजनैः  .
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्  .. १५..

असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम्  .
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति  .. १६..

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः  .
तत्र विप्राश्रमाभ्याशो वैश्यमेकं ददर्श सः  .. १७..

स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः  .
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे  .. १८..

इत्याकर्ण्य वचस्तस्य भूपतेः  प्रणयोदितम्  .
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्  .. १९..

वैश्य उवाच  .. २०..

समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले  .
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः  .. २१..

विहीनश्च धनैर्दारैः  पुत्रैरादाय मे धनम्  .
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः  .. २२..

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्  .
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः  .. २३..

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्  .. २४..
कथं ते किं नु सद्वृत्ता दुर्वृताः किं नु मे सुताः  .. २५..

राजोवाच  .. २६..

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः  .. २७..
तेषु किं भवतः  स्नेहमनुबध्नाति मानसम्  .. २८..

वैश्य उवाच  .. २९..

एवमेतद्यथा प्राह भवानस्मद्गतं वचः  .
किं करोमे न बध्नाति मम निष्ठुरतां मनः  .. ३०..

यैः सन्त्यज्य पितृस्नेहं धनलुभ्धैर्निराकृतः  .
पतिः स्वजनहार्दं च हादिर्तेष्वेव मे मनः  .. ३१..

किमेतन्नाभिजानामि जानन्नपि महामते  .
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु  .. ३२..

तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते  .. ३३..

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्  .. ३४..

मार्कण्डेय उवाच  .. ३५..

ततस्तौ सहितौ विप्र तं मुनिं  समुपस्थितौ  .. ३६..

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः  .. ३७..

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्  .
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ  .. ३८..

राजोवाच  .. ३९..

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्  .. ४०..
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना  .. ४१..

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि  .
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम  .. ४२..

अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः  .
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति  .. ४३..

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ  .
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ  .. ४४..

तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि  .
ममास्य च भवत्येषा विवेकान्धस्य मूढता  .. ४५..

ऋषिरुवाच  .. ४६..

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे  .
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक्  .. ४७..

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे  .
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यद्दष्टयः  .. ४८..

ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम्  .
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः  .. ४९..

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्  .
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः  .. ५०..     

ज्ञानेऽपि सति पश्यैतान् पतगाञ्छावचञ्चुषु  .
कणमोक्षादृतान् मोहात्पीडयमानानपि क्षुधा  .. ५१..

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति  .
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि  .. ५२..

तथापि ममतावर्ते मोहगर्ते निपातिताः  .
महामायाप्रभावेण संसारस्थितिकारिणा  .. ५३..

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः  .
महामाया हरेश्चैषा तया सम्मोह्यते जगत्  .. ५४..

ज्ञानिनामपि चेतंसि देवी भगवती हि सा  .
बलादाकृष्य मोहाय महामाया प्रयच्छति  .. ५५..

तया विसृज्यते विश्वं जगदेतच्चराचरम्  .
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये  .. ५६..

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी  .. ५७..

संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी  .. ५८..

राजोवाच  .. ५९..

भगवन् का हि सा देवी महामायेति यां भवान्  .
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज  .. ६०..

यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा  .. ६१..

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर  .. ६२..

ऋषिरुवाच  .. ६३..

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् .. ६४..

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम  .. ६५..

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा  .
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते  .. ६६..

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते  .
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः  .. ६७..

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ  .
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ  .. ६८..

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः  .
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्  .. ६९..

तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः  .
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्  .. ७०..

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्  .
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः  .. ७१..

ब्रह्मोवाच  .. ७२..

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका  .
सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिताः  .. ७३..

अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः  .
त्वमेव सा त्वं सावित्री त्वं देवजननी परा  .. ७४..

त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्  .
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा  .. ७५..

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने  .
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये  .. ७६..

महाविद्या महामाया महामेधा महास्मृतिः  .
महामोहा च भवती महादेवी महासुरी  .. ७७..

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी  .
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा  .. ७८..

त्वं श्रीस्त्वमीश्वरी त्वं हीस्त्वं बुद्धिर्बोधलक्षणा  .
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च .. ७९..

खड्गिनी शूलिनी घोर गदिनी चक्रिणी तथा  .
शङ्खिनी चापिनी बाणभुशुण्डीपरिघयुधा  .. ८०..

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी  .
परापराणां परमा त्वमेव परमेश्वरी  .. ८१..

यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके  .
तस्य सर्वस्य या शक्त्तिः सा त्वं किं स्तूयसे  मया  .. ८२..

यया त्वया जगत्स्रष्टा जगत्पातात्ति यो जगत्  .
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः  .. ८३..

विष्णुः शरीरग्रहणमहमीशान एव च  .
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्त्तिमान् भवेत्  .. ८४..

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता  .
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ  .. ८५..

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु  .. ८६..

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ  .. ८७..

ऋषिरुवाच  .. ८८..

एवं स्तुता तदा देवी तामसी तत्र वेधसा  .
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ  .. ८९..

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः  .
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः  .. ९०..

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः  .
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ  .. ९१..

मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ  .
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ  .. ९२..

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः  .
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः  .. ९३..

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ  .. ९४..
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्  .. ९५..

श्रीभगवानुवाच  .. ९६..

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि  .. ९७..

किमन्येन वरेणात्र एतावद्धि वृतं मम  .. ९८..

ऋषिरुवाच  .. ९९..

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्  .
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः  .. १००..

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता  .. १०१..

ऋषिरुवाच  .. १०२..

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता  .
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः  .. १०३..

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्  .
प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते  .. १०४..

.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
मधुकैटभवधो नाम प्रथमोऽध्यायः  ..



 .. अथ मध्यमचरितम् ..
महालक्ष्मीध्यानम्

ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्  .
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्  ..

ॐ ऋषिरुवाच  .. १..

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा  .
महिषेऽसुराणामधिपे देवानां च पुरन्दरे  .. २..

तत्रासुरैर्महावीर्यैर्देवसैन्यं  पराजितम्  .
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः  .. ३..

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्  .
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ  .. ४..

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्  .
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्  .. ५..

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च  .
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति  .. ६..

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि  .
विचरन्ति यथा मर्त्या महिषेण दुरात्मना  .. ७..

एतद्वः कथितं सर्वममरारिविचेष्टितम्  .
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्  .. ८..

इत्थं निशम्य देवानां वचांसि मधुसूदनः  .
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ  .. ९..

ततोऽतिकोपपूर्णस्य  चक्रिणो वदनात्ततः  .
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च  .. १०..

अन्येषां चैव देवानां शक्रादीनां शरीरतः  .
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत  .. ११..

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्  .
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्  .. १२..

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्  .
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा  .. १३..

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम्  .
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा  .. १४..

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्  .
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः  .. १५..

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा  .
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका  .. १६..

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा  .
नयनत्रितयं जज्ञे तथा पावकतेजसा  .. १७..

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च  .
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा  .. १८..

ततः समस्तदेवानां तेजोराशिसमुद्भवाम्  .
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः  .. १९..

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्  .
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः  .. २०..

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः  .
मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी  .. २१..

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः  .
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ  .
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम्  .. २३..

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः  .
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम्  .. २४..

क्षीरोदश्चामलं हारमजरे च तथाम्बरे  .
चूडामणिं तथा दिव्यं कुण्डले कटकानि च  .. २५..

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु  .
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम्  .. २६..

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च  .
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम्  .. २७..

अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्  .
अम्लानपङ्कजां मालां शिरस्युरसि चापराम्  .. २८..

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम्  .
हिमवान् वाहनं सिंहं रत्नानि विविधानि च  .. २९..

ददावशून्यं सुरया पानपात्रं धनाधिपः  .
शेषश्च सर्वनागेशो महामणिविभूषितम्  .. ३०..

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्  .
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा  .. ३१..

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः  .
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः  .. ३२..

अमायतातिमहता प्रतिशब्दो महानभूत्  .
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे  .. ३३..

चचाल वसुधा चेलुः सकलाश्च महीधराः  .
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम्  .. ३४..

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः  .
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः  .. ३५..

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः  .
आः किमेतदिति क्रोधादाभाष्य महिषासुरः  .. ३६..

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः  .
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा  .. ३७..

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्  .. ३८..

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम्  .
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्  .. ३९..

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्  .
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः  .. ४०..

युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः  .
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः  .. ४१..

अयुध्यतायुतानां च सहस्रेण महाहनुः  .
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः  .. ४२..

अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे  .
गजवाजिसहस्रौघैरनेकैः  परिवारितः  .. ४३..

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत  .
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः  .. ४४..

युयुधे संयुगे तत्र रथानां परिवारितः  .
अन्ये च तत्रायुतशो रथनागहयैर्वृताः  .. ४५..

युयुधुः संयुगे देव्या सह तत्र महासुराः   .
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा  .. ४६..

हयानां च वृतो युद्धे तत्राभून्महिषासुरः  .
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा  .. ४७..

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः  .
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे  .. ४८..

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः  .
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका  .. ४९..

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी  .
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः  .. ५०..

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी  .
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी  .. ५१..

चचारासुरसैन्येषु वनेष्विव हुताशनः  .
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका  .. ५२..

त एव सद्यस्सम्भूता गणाः शतसहस्रशः  .
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः  .. ५३..

नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः  .
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे  .. ५४..

मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे  .
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..

खड्गादिभिश्च शतशो निजघान महासुरान्  .
पातयामास चैवान्यान् घण्टास्वनविमोहितान्  .. ५६..

असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत्  .
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे  .. ५७..

विपोथिता निपातेन गदया भुवि शेरते  .
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः  .. ५८..

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि  .
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे  .. ५९..

शल्यानुकारिणः  प्राणान्मुमुचुस्त्रिदशार्दनाः  .
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे  .. ६०..

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः  .
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः  .. ६१..

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः  .
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः  .. ६२..

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः  .
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः  .. ६३..

कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः  .
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः  ..६४..

पातितै रथनागाश्वैरसुरैश्च वसुन्धरा  .
अगम्या साभवत्तत्र यत्राभूत् स महारणः  .. ६५..

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः  .
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्  .. ६६..

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका  .
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्   .. ६७..

स च सिंहो महानादमुत्सृजन् धुतकेसरः  .
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति  .. ६८..

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः  .
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि  .. ६९..

.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः  ..



 .. अथ तृतीयोऽध्यायः  ..
ऋषिरुवाच  .. १..

निहन्यमानं तत्सैन्यमवलोक्य महासुरः  .
सेनानीश्चक्षुरः कोपाद्ययौ  योद्धुमथाम्बिकाम्  .. २..

स देवीं शरवर्षेण ववर्ष समरेऽसुरः  .
यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः  .. ३..

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्  .
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम्  .. ४..

चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम्  .
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः  .. ५..

स छिन्नधन्वा विरथो हताश्वो हतसारथिः  .
अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः  .. ६..

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि  .
आजघान भुजे सव्ये देवीमप्यतिवेगवान्  .. ७..

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन  .
ततो जग्राह शूलं स कोपादरुणलोचनः  .. ८..

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः  .
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्  .. ९..

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत  .
तच्छूलं शतधा तेन नीतं स च महासुरः  .. १०..

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ  .
आजगाम गजारूढश्चामरस्त्रिदशार्दनः  .. ११..

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्  .
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम्  .. १२..

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः  .  
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्  .. १३..

ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः  .
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा  .. १४..

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ  .
युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः  .. १५..

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा  .  
करप्रहारेण शिरश्चामरस्य पृथक् कृतम्  .. १६..

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः  .
दन्तमुष्टितलैश्चैव करालश्च निपातितः  .. १७..

देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम्  .
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्  .. १८..

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्  .
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी  .. १९..

बिडालस्यासिना कायात् पातयामास वै शिरः  .
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्  .. २०..

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः  .
माहिषेण स्वरूपेण त्रासयामास तान् गणान्  .. २१..

कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान्  .
लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान्  .. २२..

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च  .
निःश्वासपवनेनान्यान्पातयामास भूतले  .. २३..

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः  .
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका  .. २४..

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः  .
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च  .. २५..

वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत  .
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः  .. २६..

धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः  .
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः  .. २७..

इति क्रोधसमाध्मातमापतन्तं महासुरम्  .
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत्  .. २८..

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम्  .
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे  .. २९..

ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः  .
छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत  .. ३०..

तत एवाशु पुरुषं देवी चिच्छेद सायकैः  .
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः  .. ३१..

करेण च महासिंहं तं चकर्ष जगर्ज च  .
कर्षतस्तु करं देवी खड्गेन निरकृन्तत  .. ३२..

ततो महासुरो भूयो माहिषं वपुरास्थितः  .
तथैव क्षोभयामास त्रैलोक्यं सचराचरम्  .. ३३..

ततः  क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्  .
पपौ पुनः पुनश्चैव जहासारुणलोचना  .. ३४..

ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः  .
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान्  .. ३५..

सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः  .
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम्  .. ३६..

देव्युवाच  .. ३७..

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्  .
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः  .. ३८..

ऋषिरुवाच  .. ३९..

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्  .
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्  .. ४०..

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः  .
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः  .. ४१..

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः  .
तया महासिना देव्या शिरश्छित्त्वा निपातितः  .. ४२..

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्  .
प्रहर्षं च परं जग्मुः सकला देवतागणाः  .. ४३..

तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः  .
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः  .. ४४..

.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
महिषासुरवधो नाम तृतीयोऽध्यायः  .. 



.. अथ चतुर्थोऽध्यायः ..
          ऋषिरुवाच .. १..

शक्रादयः सुरगणा निहतेऽतिवीर्ये
 तस्मिन्दुरात्मनि सुरारिबले च देव्या .
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
 वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..

देव्या यया ततमिदं जगदात्मशक्त्या
 निःशेषदेवगणशक्त्तिसमूहमूत्यार् .
तामम्बिकामखिलदेवमहर्षिपूज्यां
 भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..

यस्याः प्रभावमतुलं भगवाननन्तो
 ब्रह्मा हरश्च न हि वक्तुमलं बलं च .
सा चण्डिकाखिलजगत्परिपालनाय
 नाशाय चाशुभभयस्य मतिं करोतु .. ४..

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
 पापात्मनां कृतधियां हृदयेषु बुद्धिः .
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
 तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..

किं वर्णयाम तव रूपमचिन्त्यमेतत्
 किञ्चातिवीर्यमसुरक्षयकारि भूरि .
किं चाहवेषु चरितानि तवाति यानि
 सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..

हेतुः समस्तजगतां त्रिगुणापि दोषै- 
 र्न ज्ञायसे हरिहरादिभिरप्यपारा .
सर्वाश्रयाखिलमिदं जगदंशभूत-
 मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..

यस्याः समस्तसुरता समुदीरणेन
 तृप्तिं प्रयाति सकलेषु मखेषु देवि .
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
 रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..

या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं
 अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
 र्विद्यासि सा भगवती परमा हि देवि .. ९..

शब्दात्मिका सुविमलग्यर्जुषां निधान-
 मुद्गीथरम्यपदपाठवतां च साम्नाम् .
देवी त्रयी भगवती भवभावनाय
 वातार् च सर्वजगतां परमातिर्हन्त्री .. १०..

मेधासि देवि विदिताखिलशास्त्रसारा
 दुर्गासि दुर्गभवसागरनौरसङ्गा .
श्रीः कैटभारिहृदयैककृताधिवासा
 गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..

ईषत्सहासममलं परिपूर्णचन्द्र-
 बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
 वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
 मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .
प्राणान् मुमोच महिषस्तदतीव चित्रं
 कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..

देवि प्रसीद परमा भवती भवाय
 सद्यो विनाशयसि कोपवती कुलानि .
विज्ञातमेतदधुनैव यदस्तमेत-
 न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..

ते सम्मता जनपदेषु धनानि तेषां
 तेषां यशांसि न च सीदति धर्मवर्गः .
धन्यास्त एव निभृतात्मजभृत्यदारा
 येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..

धम्यार्णि देवि सकलानि सदैव कर्मा-
 ण्यत्यादृतः प्रतिदिनं सुकृती करोति .
स्वर्गं प्रयाति च ततो भवती प्रसादा-
 ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
 स्वस्थैः स्मृता मतिमतीव शुभां ददासि .
दारिद्र्यदुःखभयहारिणि का त्वदन्या
 सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७..

एभिर्हतैर्जगदुपैति सुखं तथैते
 कुर्वन्तु नाम नरकाय चिराय पापम् .
संग्राममृत्युमधिगम्य दिवं प्रयान्तु
 मत्वेति नूनमहितान्विनिहंसि देवि .. १८..

दृष्ट्वैव किं न भवती प्रकरोति भस्म
 सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
 इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
 शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .
यन्नागता विलयमंशुमदिन्दुखण्ड-
 योग्याननं तव विलोकयतां तदेतत् .. २०..

दुर्वृत्तवृत्तशमनं तव देवि शीलं
 रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .
वीर्यं च हन्त्रु हृतदेवपराक्रमाणां
 वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..

केनोपमा भवतु तेऽस्य पराक्रमस्य
 रूपं च शत्रुभयकार्यतिहारि कुत्र .
चित्ते कृपा समरनिष्ठुरता च दृष्टा
 त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..

त्रैलोक्यमेतदखिलं रिपुनाशनेन
 त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .
नीता दिवं रिपुगणा भयमप्यपास्तम्
 अस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४..

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

          ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता .
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

          देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२..
ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता  .

          देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते .
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..

यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .
तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६..

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

          ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः .
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..

पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् .
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..

रक्षणाय च लोकानां देवानामुपकारिणी .
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२..


.. इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
         शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ..



.. अथ उत्तमचरितम्
  अथ ध्यानम्

घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः  सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्  .
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्  ..

.. अथ पञ्चमोऽध्यायः ..

ॐ ऋषिरुवाच  .. १..

पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः  .
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्  .. २..

तावेव सूर्यतां तद्वदधिकारं तथैन्दवम्  .  
कौबेरमथ याम्यं च चक्राते वरुणस्य च  .. ३..

तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च  .
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः  .. ४..

हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः  .
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्  .. ५..

तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः  .
भवतां नाशयिष्यामि तत्क्षणात्परमापदः  .. ६..

इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम्  .
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः  .. ७..

देवा ऊचुः  .. ८..

नमो देव्यै महादेव्यै शिवायै सततं नमः  .
नमः प्रकृत्यै भद्रायै नियताः प्रणताः  स्म ताम्  .. ९..

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः  .
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः  .. १०..

कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः  .
नैऋत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः  .. ११..

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै  .
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः  .. १२..

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः  .
नमो जगत्प्रतिष्टायै देव्यै कृत्यै नमो नमः  .. १३..

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६||

या देवी सर्वभूतेषु चेतनेत्यभिधीयते |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९||

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२||

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५||

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८||

या देवी सर्वभूतेषु छायारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१||

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४||

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७||

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०||

या देवी सर्वभूतेषु जातिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३||

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६||

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९||

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२||

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५||

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८||

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१||

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४||

या देवी सर्वभूतेषु दयारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७||

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०||

या देवी सर्वभूतेषु मातृरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३||

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६||

इन्द्रियाणामधिष्ठात्री भूतानाञ्चाखिलेषु या |
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः || ७७||

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७८-८०||

स्तुता सुरैः पूर्वमभीष्टसंश्रया-
 त्तथा सुरेन्द्रेण दिनेषु सेविता  .
करोतु सा नः शुभहेतुरीश्वरी
 शुभानि भद्राण्यभिहन्तु चापदः  .. ८१..

या साम्प्रतं चोद्धतदैत्यतापितै-
 रस्माभिरीशा च सुरैर्नमस्यते  .
या च स्मृता तत्क्षणमेव हन्ति नः
 सर्वापदो भक्त्तिविनम्रमूर्तिभिः  .. ८२..

ऋषिरुवाच  .. ८३..

एवं स्तवादियुक्त्तानां देवानां तत्र पार्वती  .
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन  .. ८४..

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का  .
शरीरकोशतश्चास्याः समुद्भूताऽब्रवीच्छिवा  .. ८५..

स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः  .
देवैः  समेतैः  समरे निशुम्भेन पराजितैः  .. ८६..

शरीरकोशाद्यत्तस्याः  पार्वत्या निःसृताम्बिका  .
कौशिकीति समस्तेषु ततो लोकेषु गीयते  .. ८७..

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती  .
कालिकेति समाख्याता हिमाचलकृताश्रया  .. ८८..

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम्  .
ददर्श चण्डो मुण्डश्व भृत्यौ शुम्भनिशुम्भयोः  .. ८९..

ताभ्यां शुम्भाप चाख्याता सातीव सुमनोहरा  .
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम्  .. ९०..

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्  .
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर  .. ९१..

स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशास्त्विषा
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति  .. ९२..

यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो  .
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे  .. ९३..

ऐरावतः समानीतो गजरत्नं पुरन्दरात्  .
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः  .. ९४..

विमानं हंससंयुक्त्तमेतत्तिष्ठति तेऽङ्गणे  .
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम्  .. ९५

निधिरेष महापद्मः समानीतो धनेश्वरात्  .
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम्  ..  ९६..

छत्रं ते वारूणं गेहे काञ्चनस्नावि तिष्ठति  .
तथाऽयं स्यन्दनवरो यः पुरासीत्प्रजापतेः  .. ९७..

मृत्योरुत्क्रान्तिदा नाम शक्त्तिरीश त्वया हृता  .
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे  .. ९८..

निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः  .
वह्निश्चापि ददौ तुभ्यमग्निशौचे च वाससी  .. ९९..

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते  .
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते  .. १००..

ऋषिरुवाच  .. १०१..

निशम्येति वचः  शुम्भः स तदा चण्डमुण्डयोः  .
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम्  .. १०२..

इति चेति च वक्त्तव्या सा गत्वा वचनान्मम  .
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु  .. १०३..

स तत्र गत्वा यत्रास्ते शैलोद्देशोऽतिशोभने  .
सा देवी तं ततः प्राह श्लक्ष्णं मधुरया गिरा  .. १०४..       

दूत उवाच  .. १०५

देवि दैत्येश्वरः  शुम्भस्त्रैलोक्ये परमेश्वरः  .
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः  .. १०६..

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु  .
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत्  .. १०७

मम त्रैलोक्यमखिलं मम देवा वशानुगाः  .
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक्  .. १०८..  

त्रैलोक्ये वररत्नानि मम वश्यान्यशोषतः  .
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम्  .. १०९..

क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः  .
उच्चैःश्रवससंज्ञं  तत्प्रणिपत्य समर्पितम्  .. ११०..

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च  .
रत्नभूतानि भूतानि तानि मय्येव शोभने  .. १११..

स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम्  .
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम्  .. ११२..

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम्  .
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः  .. ११३..

परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात्  .
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज  .. ११४..

ऋषिरुवाच  .. ११५..

इत्युक्त्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ  .
दुर्गा भगवती भद्रा ययेदं धार्यते जगत्  .. ११६..

देव्युवाच  .. ११७..

सत्यमुक्त्तं त्वया नात्र मिथ्या किञ्चित्वयोदितम्
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः  .. ११८..

किं त्वत्र यत्परिज्ञातं मिथ्या तत्क्रियते कथम्  .
श्रूयतामल्पवुद्धित्वात्प्रतिज्ञा या कृता पुरा  .. ११९..

यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति  .
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति  .. १२०..

तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः  .
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु  .. १२१..

दूत उवाच  .. १२२..

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः  .
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः  .. १२३..

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि  .
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका  .. १२४..

इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे  .
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम्  .. १२५..

सा त्वं गच्छ मयैवोक्त्ता पार्श्वं शुम्भनिशुम्भयोः  .
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि  .. १२६..

देव्युवाच  .. १२७..

एवमेतद् बली शुम्भो निशुम्भश्चातिर्वीर्यवान्  .
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा  .. १२८..

स त्वं गच्छ मयोक्त्तं ते यदेतत्सर्वमादृतः  .           
तदाचक्ष्वासुरेन्द्राय स च युक्त्तं करोतु यत्  .. १२९..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या
दूतसंवादो नाम पञ्चमोऽध्यायः  .. 



.. अथ षष्ठोऽध्यायः ..

ऋषिरुवाच  .. १..

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः  .
समाचष्ट समागम्य दैत्यराजाय विस्तरात्  .. २..

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः  .
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम्  .. ३..

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः  .
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम्  .. ४..     

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः  .
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा  .. ५..

ऋषिरुवाच  .. ६..

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः  .
वृतः षष्टया सहस्राणामसुराणां दृतं ययौ  .. ७..

स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम्  .   
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः  .. ८..

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति  .
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम्  .. ९..

देव्युवाच  .. १०..

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः  .
बलान्नयसि मामेवं ततः किं ते करोम्यहम्  .. ११..

ऋषिरुवाच  .. १२..

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः  .
हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः  .. १३..

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम्  .
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः  .. १४..

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्  .
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः  .. १५..

कांश्चित्करप्रहारेण दैत्यानास्येन चापरान्  .
आक्रान्त्या चाधरेणान्यान् स जघान महासुरान्  .. १६..

केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी  .
तथा तलप्रहारेण शिरांसि कृतवान्पृथक्  .. १७..

विच्छिन्नवाहुशिरसः कृतास्तेन तथापरे  .
पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः  .. १८..

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना  .
तेन केसरिणा देव्या वाहनेनातिकोपिना  .. १९..

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्  .
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः  .. २०..

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः  .
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ  .. २१..

हे चण्ड हे मुण्ड बलैर्बहुलैः परिवारितौ  .
तत्र गछतं गत्वा च सा समानीयतां लघु  .. २२..

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि  .
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम्  .. २३..

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते  .
शीग्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्  .. २४..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
धूम्रलोचनवधो नाम षष्ठोऽध्यायः  .. 



.. अथ सप्तमोऽध्यायः  ..

    ऋषिरुवाच  .. १..

आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः  .
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः  .. २..

दद्दृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम्  .
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने  .. ३..

ते दृष्टा तां समादातुमुद्यमञ्चक्रुरुद्यताः  .
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः  .. ४..

ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति  .
कोपेन चास्या वदनं मषीवर्णमभूत्तदा  .. ५..

भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्दृतम् .
काली करालवदना विनिष्क्रान्तासिपाशिनी  .. ६..

विचित्रखट्वाङ्गधरा  नरमालाविभूषणा  .
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा  .. ७..

अतिविस्तारवदना जिह्वाललनभीषणा  .
निमग्नारक्त्तनयना नादापूरितदिङ्मुखा  .. ८..

सा वेगेनाभिपतिता घातयन्ती महासुरान्  .
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम्  .. ९..

पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान्  .
समादायैकहस्तेन मुखे चिक्षेप वारणान्  .. १०..

तथैव योधं तुरगै रथं सारथिना सह  .
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवम्  .. ११..

एकं जग्राह केशेषु ग्रीवायामथ चापरम्  .
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत्  .. १२..

तैर्मुक्त्तानि च शस्त्राणि महास्त्राणि तथासुरैः  .
मुखेन जग्राह रुषा दशनैर्मथितान्यपि  .. १३..

बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम्  .
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा  .. १४..

असिना निहताः केचित्केचित्खट्वाङ्गताडिताः  .
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा  .. १५..

क्षणेन तद्बलं सर्वमसुराणां निपातितम्  .
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम्  .. १६..

शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः  .
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः  .. १७..

तानि चक्राण्यनेकानि विशमानानि तन्मुखम्  .
बभुर्यथाऽर्कबिम्बानि सुबहूनि घनोदरम्  .. १८..

ततो जहासातिरुषा भीमं भैरवनादिनी  .
काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला  .. १९..

उत्थाय च महासिंहं देवी चण्डमधावत  .
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत्  .. २०..

अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्  .
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा  .. २१..

हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्  .
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम्  .. २२ ..

शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च  .
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम्  .. २३..

मया तवात्रोपहृतौ चण्डमुण्डौ महापशू  .
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि  .. २४.. 

ऋषिरुवाच  .. २५..

तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ  .
उवाच कालीं कल्याणी ललितं चण्डिका वचः  .. २६..

यस्माच्चण्डम् च मुण्डं च गृहीत्वा त्वमुपागता  .
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि  .. २७..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
चण्डमुण्डवधो नाम सप्तमोऽध्यायः  ..



.ऽथ अष्टमोऽध्यायः  ..

ऋषिरुवाच  .. १..

चण्डे च निहते दैत्ये मुण्डे च विनिपातिते  .
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः  .. २..

ततः कोपपराधीनचेताः  शुम्भः प्रतापवान्  .
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह  .. ३..

अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः  .
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः  .. ४..

कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै  .
शतं कुलानि धौम्राणां निर्गच्छन्तु  ममाज्ञया  .. ५..

कालका दौर्हृदा मौर्याः कालिकेयास्तथासुराः  .
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम  .. ६..

इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः  .
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः  .. ७..

आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम्   .
ज्यास्वनैः पूरयामास धरणीगगनान्तरम्  .. ८..

ततः सिंहो महानादमतीव कृतवान्नृप  .
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत्  .. ९..

धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा  .
निनादैर्भीषणैः  काली जिग्ये विस्तारितानना  .. १०..

तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम्  .
देवी सिंहस्तथा काली सरोषैः परिवारिताः  .. ११..

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्  .
भवायामरसिंहानामतिवीर्यबलान्विताः  .. १२..

ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः  .
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः  .. १३..

यस्य देवस्य तद्रूपं यथा भूषणवाहनम्  .
तद्वदेव हि तच्छक्त्तिरसुरान्योद्धुमाययौ  .. १४..

हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः  .
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते  .. १५..

माहेश्वरी वृषारूढा त्रिशूलवरधारिणी  .
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा  ..  १६..

कौमारी शक्तिहस्ता च मयूरवरवाहना  .
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी  .. १७..

तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता  .
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताऽभ्युपाययौ  .. १८..

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः  .
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्  .. १९..

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः  .
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः  .. २०..

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता  .
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा  .. २१..

ततः परिवृतस्ताभिरीशानो देवशक्तिभिः  .
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम्  .. २२..

ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा  .
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी  .. २३..

सा जाह धूम्रजटिलमीशानमपराजिता  .
दूतस्त्वं गच्छ भगवन्पार्श्वं शुम्भनिशुम्भयोः  .. २४..

ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ  .
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः  .. २५..

त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः  .
यूयं प्रयात पातालं यदि जीवितुमिच्छथ  .. २६..

बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः  .
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः  .. २७..

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्  .
शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता  .. २८..

तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः  .
अमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता  .. २९..

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः  .
ववर्षुरुद्धतामर्षास्तां देवीममरारयः  .. ३०..

सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान्  .
चिच्छेद लीलयाध्मातधनुर्मुक्त्तैर्महेषुभिः  .. ३१..

तस्याग्रतस्तथा काली शूलपातविदारितान्  .
खट्वाङ्गपोथितांश्चारीन्कुर्वंती व्यचरत्तदा    .. ३२..

कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः  .
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति  .. ३३..

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी  .
दैत्याञ्जघान कौमारी तथा शक्त्याऽतिकोपना  .. ३४..

ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः  .
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः  .. ३५..

तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः  .
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः  .. ३६..

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान्  .
नारसिंही चचाराजौ नादापूर्णदिगम्बरा  .. ३७..

चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः  .
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा  .. ३८..

इति मात्रुगणं क्रुद्धं मर्दयन्तं महासुरान्  .
दृष्ट्वाऽभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः  .. ३९..

पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान्  .
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः  .. ४०..

रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः  .
समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः  .. ४१..

युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः  .
ततश्चन्द्रा स्ववज्रेण रक्तबीजमताडयत्  .. ४२..

कुलिशेनाहतस्याशु बहु सुस्राव शोणितम्  .
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः  .. ४३..

यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः  .
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः  .. ४४..

ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः  .
समं मात्रुभिरत्युग्रशस्त्रपातातिभीषणम्  .. ४५..

पुनश्च वज्रपातेन क्षतमस्य शिरो यदा  .
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः  .. ४६..

वैष्णवी समरे चैनं चक्रेणाभिजघान ह  .
गदया ताडयामास ऐन्द्री तमसुरेश्वरम्  .. ४७..

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः  .
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः  .. ४८..

शक्त्या जघान कौमारी वाराही च तथाऽसिना  .
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्  .. ४९..

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् .
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः  .. ५०..

तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि  .
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः  .. ५१..

तैश्चासुरास्रुक्सम्भूतैरसुरैः  सकलं जगत्  .
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्  .. ५२..

तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्त्वरा  .
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु  .. ५३..

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान्  .
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता  .. ५४..

भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान्  .
एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति  .. ५५..

भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे  .
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम्  .. ५६..

मुखेन काली जगृहे रक्तबीजस्य शोणितम्  .
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम्  .. ५७..

न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि  .
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम्  .. ५८..

यतस्ततस्तद्वक्रेण चामुण्डा सम्प्रतीच्छति  .
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः  .. ५९..

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम्  .. ६०..

देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः  .
जघान रक्तबीजं तं चामुण्डापीतशोणितम्  .. ६१..

स पपात महीप्रिष्ठे शस्त्रसङ्घसमाहतः  .
नीरक्तश्च महीपाल रक्तबीजो महासुरः  .. ६२..

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप  .
तेषां मात्रुगणो जातो ननर्तासृङ्मदोद्धतः  .. ६३..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
रक्तबीजवधो नाम अष्टमोऽध्यायः  .. 



.. अथ नवमोऽध्यायः ..
राजोवाच  .. १..

विचित्रमिदमार्ख्यातं भगवन् भवता मम  .
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्  .. २..

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते  .
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः  .. ३..

ऋषिरुवाच  .. ४..
चकार कोपमतुलं रक्तबीजे निपातिते  .
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे  .. ५..

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्  .
अभ्यधावन्निशुम्भोऽथ मुरव्ययासुरसेनया  .. ६..

तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः  .
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः  .. ७..

आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः  .
निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः  .. ८..

ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः  .
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः  .. ९..

चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः  .
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ  .. १०..

निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्  .
अताडयन्मूर्घ्नि सिंहं देव्या वाहनमुत्तमम्  .. ११..

ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम्  .
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम्  .. १२..

छिन्ने चर्मणि खड्गे च शक्त्तिं चिक्षेप सोऽसुरः  .
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्  .. १३..

कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः  .
आयान्तं मुष्टिपातेन देवी तच्चाप्यचूर्णयत्  .. १४..

आविद्धयाथ गदां सोऽपि चिक्षेप चण्डिकां प्रति  .
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता  .. १५..

ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम्  .
आहस्य देवी बाणौघैरपातयत भूतले  .. १६..

तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे  .
भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम्  .. १७..

स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः  .
भुजैरष्टाभिरतुलैर्व्याप्याशेषं वभौ नभः  .. १८..

तमायान्तं समालोक्य देवी शङ्खमवादयत्  .
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम्  .. १९..

पूरयामास ककुभो निजघण्टास्वनेन च  .
समस्तदैत्यसैन्यानां तेजोवधविधायिना  .. २०..

ततः सिंहो महानादैस्त्याजितेभमहामदैः  .
पूरयामास गगनं गां तथोपदिशो दश  .. २१..

ततः काली समुत्पत्य गगनं क्षमामताडयत्  .
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः  .. २२..

अट्टाट्टहासमशिवं शिवदूती चकार ह  .
तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ  .. २३..

दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा  .
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः  .. २४..

शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा  .
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया  .. २५..

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्  .
निर्घातनिःस्वनो घोरो जितवानवनीपते  .. २६..

शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान्  .
चिच्छेद स्वशरैरुग्रैः  शतशोऽथ सहस्रशः  .. २७..

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् .
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह  .. २८..

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः  .
आजघान शरैर्देवीं कालीं केसरिणं तथा  .. २९..

पुनश्च कृत्वा बाहूनामयुतं दनुजेश्चरः  .
चक्रायुधेन दितिजश्छादयामास चण्डिकाम्  .. ३०..

ततो भगवती क्रुद्धा दुर्गा दुर्गातिर्नाशिनी  .
चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान्  .. ३१..

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्  .
अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः  .. ३२..

तस्यापतत एवाशु गदां चिच्छेद चण्डिका  .
खड्गेन शितधारेण स च शूलं समाददे  .. ३३..

शूलहस्तं समायान्तं निशुम्भममरार्दनम्  .
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका  .. ३४..

भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः  .
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन्  .. ३५..

तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः  .
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि  .. ३६..

ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान्  .
असुरांस्तांस्तथा काली शिवदूती तथापरान्  .. ३७..

कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः  .
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः  .. ३८..

माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे  .
वाराहीतुण्डघातेन केचिच्चूर्णाकृता भुवि  .. ३९..

खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः  .
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे  .. ४०..

केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात्  .
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः  .. ४१..

इति श्रिमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
निशुम्भवधो नाम नवमोऽध्ययः  ..



.. अथ दशमोऽध्यायः  ..

ऋषिरुवाच  .. १..

निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्  .
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः  .. २..

बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह  .
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी  .. ३..

देव्युवाच  .. ४..

एकैवाहं जगत्यत्र द्वितीया का ममापरा  .
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः  .. ५..

ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम्  .
तस्या देव्यास्तनौ जग्मुरेकैवासीतदाम्बिका  .. ६..

देव्युवाच  .. ७..

अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता  .
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव  .. ८..

ऋषिरुवाच  .. ९..

ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः  .
पश्यतां सर्वदेवानामसुराणां च दारुणाम्  .. १०..

शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्रैव दारुणैः  .
तयोर्युद्धमभूद्भूयः  सर्वलोकभयङ्करम्  .. ११..

दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका  .
बभञ्च तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः  .. १२..

मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी  .
बभञ्च लीलयैवोग्रहुङ्कारोच्चारणादिभिः  .. १३..

ततः शरशतैर्देवीमाच्छादयत सोऽसुरः  .
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः  .. १४..

छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे  .
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम्  .. १५..

ततः खड्गमुपादाय शतचन्द्रं च भानुमत्  .
अभ्यदावतदा देवीं दैत्यनामधिपेश्वरः  .. १६..

तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका  .
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम्  .. १७..

हताश्वः ( ? ) स तदा दैत्यश्छिन्नधन्वा विसारथिः  .
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः  .. १८..

चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः  .
तथापि सोऽभ्यधावतां मुष्टिमुद्यम्य वेगवान्  .. १९..

स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः  .
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत्  .. २०..

तलप्रहाराभिहतो निपपात महीतले  .
स दैत्यराजः सहसा पुनरेव तथोत्थितः  .. २१..

उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः  .
तत्रापि सा निराधारा युयुधे तेन चण्डिका  .. २२..

नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम्  .
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम्  .. २३..

ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह  .
उत्पाठ्य भ्रामयामास चिक्षेप धरणीतले  .. २४..

स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगतः  .
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया  .. २५..

तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम्  .
जगत्यां पातयामास भित्वा शूलेन वक्षसि  .. २६..

स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः  .
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्  .. २७..

ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि  .
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः  .. २८..

उत्पातमेघाः सोल्का ये प्रागासंस्ते शं ययुः  .
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते  .. २९..

ततो देवगणाः सर्वे हर्षनिर्भरमानसाः  .
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः  .. ३०..

अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः  .
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः  .. ३१..

जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः  .. ३२..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे 
देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः  .. 



.. अथ एकादशोऽध्यायः ..
ऋषिरुवाच  .. १..

देव्या हते तत्र महासुरेन्द्रे
        सेन्द्राः सुरा वह्निपुरोगमास्ताम्  .
कात्यायनीं तुष्टुवुरिष्टलाभा-
      द्विकासिवक्त्राब्जविकासिताशाः  .. २..

देवि प्रपन्नार्तिहरे प्रसीद
        प्रसीद मातर्जगतोऽखिलस्य  .
प्रसीद विश्वेश्वरि पाहि विश्वं
        त्वमीश्वरी देवि चराचरस्य  .. ३..

आधारभूता जगतस्त्वमेका
        महीस्वरूपेण यतः स्थितासि  .
अपां स्वरूपस्थितया त्वयैत-
      दाप्यायते कुत्स्नमलङ्घयवीर्ये  .. ४..

त्वं वैष्णवीशक्तिरनन्तवीर्या
      विश्वस्य बीजं परमासि माया  .
सम्मोहितं देवि समस्तमेत-
      त्वं वै प्रसन्ना भुवि मुक्तिहेतुः  .. ५..

विद्याः समस्तास्तव देवि भेदाः
        स्त्रियः समस्ताः सकला जगत्सु  .
त्वयैकया पूरितमम्बयैतत्
        का ते स्तुतिः स्तव्यपरापरोक्तिः  .. ६..

सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी  .
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः  .. ७..

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते  .
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते  .. ८..

कलाकाष्ठादिरूपेण परिणामप्रदायिनि  .
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते  .. ९..

सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथर्साधिके  .
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते  .. १०..

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि  .
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते  .. ११..

शरणागतदीनार्तपरित्राणपरायणे  .
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते  .. १२..

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि  .
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते  .. १३..

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि  .
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते  .. १४..

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे  .
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते  .. १५..

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे  .
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते  .. १६..

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे  .
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते  .. १७..

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे  .
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते  .. १८..

किरीटिनि महावज्र सहस्रनयनोज्ज्वले  .
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते  .. १९..

शिवदूतीस्वरूपेण हतदैत्यमहाबले  .
घोररूपे महारावे नारायणि नमोऽस्तु ते  .. २०..

दंष्ट्राकरालवदने शिरोमालाविभूषणे  .
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते  .. २१..

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे  .
महारात्रि महामाये नारायणि नमोऽस्तु ते  .. २२..

मेधे सरस्वति वरे भूति बाभ्रवि तामसि  .
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते  .. २३..

सर्वस्वरूपे सर्वेशे सर्वेशक्तिसमन्विते  .
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते  .. २४..

एतते वदनं सौम्यं लोचनत्रयभूषितम्  .
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते  .. २५..

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्  .
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते  .. २६..

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्  .
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव  .. २७..

असुरामृग्वसापङ्कचचिंतस्ते करोज्ज्वलः  .
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्  .. २८..

रोगानशेषानपहंसि तुष्टा
        रुष्टा तु कामान् सकलानभीष्टान्  .
त्वामाश्रितानां न विपन्नराणां
        त्वामाश्रिता ह्याश्रयतां प्रयान्ति  .. २९..

एतत्कृतं यत्कदनं त्वयाद्य
        धर्मद्विषां देवि महासुराणाम्  .
रूपैरनेकैर्बहुधात्ममूर्तिम्
        कृत्वाम्बिके तत्प्रकरोति कान्या  .. ३०..

विद्यासु शास्त्रेषु विवेकदीपे-
      ष्वाद्येषु वाक्येषु च का त्वदन्या  .
ममत्वगर्तेऽतिमहान्धकारे 
      विभ्रामयत्येतदतीव विश्वम्  .. ३१..

रक्षांसि यत्रोग्रविषाश्च नागा
        यत्रारयो दस्युबलानि यत्र  .
दावानलो यत्र तथाब्धिमद्ये
        तत्र स्थिता त्वं परिपासि विश्वम्  .. ३२..

विश्वेश्वरि त्वं परिपासि विश्वं
        विश्वात्मिका धारयसीति विश्वम्  .
विश्वेशवन्द्या भवती भवन्ति
        विश्वाश्रया ये त्वयि भक्तिनम्राः  .. ३३..

देवि प्रसीद परिपालयनोर्इ-
      भीतेर्नित्यं यथासुरवधादधुनैव सद्यः  .
पापानि सर्वजगतां प्रशमं नयाशु
        उत्पातपाकजनितांश्च महोपसर्गान्  .. ३४..

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि  .
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव  .. ३५..

देव्युवाच  .. ३६..

वरदाहं सुरगणा वरं यन्मनसेच्छथ  .
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्  .. ३७..

देवा ऊचुः  .. ३८..

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि  .
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम्  .. ३९..

देव्युवाच  .. ४०..

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे  .
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ  ..४१..

नन्दगोपगृहे जाता यशोदागर्भसम्भवा  .
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी  .. ४२..

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले  .
अवतीर्य हनिष्यामि वैप्रचितांस्तु दानवान्  .. ४३..

भक्षयन्त्याश्च तानुग्रान् वैप्रचितान् महासुरान्  .
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः  .. ४४..

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः  .
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्  .. ४५..

भूश्च शतवार्षिक्यामनावृष्टयामनम्भसि  .
मुनिभिः संस्तुता भूमौ सम्भविष्यामययोनिजा  .. ४६..

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन्  .
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः  .. ४७..

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः  .
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः  .. ४८..

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि  .
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्  ..४९..

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति  .
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले  .. ५०..

रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात्  .
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः  .. ५१..

भीमादेवीति विख्यातं तन्मे नाम भविष्यति  .
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति  .. ५२..

तदाऽहं भ्रामरं रूपं कृत्वासङ्खयेयषट्पदम्  .
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्  .. ५३..

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः  .
इत्थं यदा यदा बाधा दानवोत्था भविष्यति  .. ५४..

तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम्  .. ५५..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
नारायणिस्तुतिर्नाम एकादशोऽध्यायः  .. 



.. अथ द्वादशोऽध्यायः ..
देव्युवाच  .. १..

एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः  .
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम्  .. २..

मधुकैटभनाशं च महिषासुरगातनम्  .
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः  .. ३..

अष्टभ्यां च चतुर्दश्यां नवम्यां चैकचेतसः  .
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुतमम्  .. ४..

न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः  .
भविष्यति न दारिद्रयं न चैवेष्टवियोजनम्  .. ५..

शत्रुतो न भयं तस्य दस्युतो वा न राजतः  .
न शस्त्रानलतोयौघात्  कदाचित् सम्भविष्यति  .. ६..

तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः  .
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत्  .. ७..

उपसर्गानशेषांस्तु महामारीसमुद्भवान्  .
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम  .. ८..

यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम  .
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम्  .. ९..

बलिप्रदाने पूजायामग्निकार्ये महोत्सवे  .
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च  .. १०..

जानताजानता वापि बलिपूजां तथा कृताम्  .
प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम्  .. ११..

शरत्काले महापूजा क्रियते या च वार्षिकी  .
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः  .. १२..

सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः  .
मनुष्यो मत्प्रसादेन भविष्यति न संशयः  .. १३..

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पतयः शुभाः  .
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्  .. १४..

रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते  .
नन्दते च कुलं पुंसां माहात्म्यं मम श्रृण्वताम्  .. १५..

शान्तिकमणि सर्वत्र तथा दुःस्वप्नदर्शने  .
ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम  .. १६..

उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः  .
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते  .. १७..

बालग्रिहाभिभूतानां बालानां शान्तिकारकम्  .
सङ्घातभेदे च नृणां मैत्रीकरणमुतमम्  .. १८..

दुर्वृतानामशेषाणां बलहानिकरं परम्  .
रक्षोभूतपिशाचानां पठनादेव नाशनम्  .. १९..

सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम्  .
पशुपुष्पार्ध्यधूपैश्च गन्धदीपैस्तथोतमैः  .. २०  ..

विप्राणां भौजनर्होमैः प्रोक्षणीयैरहर्निशम्  .
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या  .. २१..

प्रीतिर्मे क्रियते सास्मिन्सकृत्सुचरिते श्रुते  .
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति  .. २२..

रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम  .
युद्धेषु चरितं यन्मे दुष्टदैत्यनिवर्हणम्  .. २३..

तस्मिञ्च्छ्रुते वैरिकृतं भयं पुंसां न जायते  .
युष्माभिः स्तुतयो याश्च  याश्च ब्रह्मर्षिभिः कृताः  .. २४..

ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्  .
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः  .. २५..

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः  .
सिंहव्याघ्नानुयातो वा वने वा वनहस्तिभिः  ..  २६..

राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा  .
आधूर्णितो वा वातेन स्थितः पोते महार्णवे  .. २७..

पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे  .
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा  .. २८..

स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात्  .
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा  .. २९..

दूरादेव पलायन्ते स्मरतश्चरितं मम  .. ३०..

ऋषिरुवाच  .. ३१..

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा  .
पश्यतामेव देवानां तत्रैवान्तरधीयत  .. ३२..

तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा  .
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः  .. ३३..

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि  .
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे  .. ३४..

निशुम्भे च महावीर्ये शेषाः पातालमाययुः  .. ३५..

एवं भगवती देवी सा नित्यापि पुनः पुनः  .
सम्भूय कुरुते भूप जगतः परिपालनम्  .. ३६..

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते  .
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति  .. ३७..

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर  .
महाकाल्या महाकाले महामारीस्वरूपया  .. ३८..

सैव काले महामारी सैव सृष्टिर्भवत्यजा  .
स्थितं करोति भूतानां सैव काले सनातनी  .. ३९..

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे  .
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते  .. ४०..

स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा  .
ददाति वितं पुत्रांश्च मतिं धर्मे गतिं शुभाम्  .. ४१..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये 
फलस्तुतिर्नाम द्वादशोऽध्यायः  ..



.. अथ त्रयोदशोऽध्यायः   ..
ऋषिरुवाच  .. १..

एतते कथितं भूप देवीमाहात्म्यमुत्तमम्  .. २..

एवम्प्रभावा सा देवी ययेदं धार्यते जगत्  .
विद्या तथैव क्रियते भगवद्विष्णुमायया  .. ३..

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः  .
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे  .. ४..

तामुपैहि महाराज शरणं परमेश्वरीम्  .
आराधिता सैव नृणां भोगस्वर्गापवर्गदा  .. ५..

मार्कण्डेय उवाच  .. ६..

इति तस्य वचः श्रुत्वा सुरथः स नराधिपः  .
प्रणिपत्य महाभागं तमृषिं संशितव्रतम्  .. ७..

निर्विण्णोऽतिममत्वेन राज्यापहरणेन च  .
जगाम सद्यस्तपसे स च वैश्यो महामुने  .. ८..

सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः  .
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्  .. ९..

तो तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्  .
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः  .. १०..

निराहारौ यताहारौ तन्मनस्कौ समाहितौ  .
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्  .. ११..

एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः  .
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका  .. १२..

देव्युवाच  .. १३..

यत्प्राथ्यर्ते त्वया भूप त्वया च कुलनन्दन  .. १४..

मतस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्  .. १५..

मार्कण्डेय उवाच  .. १६..

ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि  .
अत्र चैव निजं राज्यं जतशत्रुबलं बलात्  .. १७..

सोऽपि वेश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः  .
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्  .. १८..

देव्युवाच  .. १९..

स्वल्पैरहोभिर्नृपते स्वराज्यं प्राप्स्यते भवान्  .. २०..

हत्वा रिपूनस्खलितं तव तत्र भविष्यति  .. २१..

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः  .. २२..

सावर्णिको नाम मनुर्भवान्भुवि भविष्यति  .. २३..

वैश्यवर्य त्वया यश्च वरोऽस्मतोऽभिवाञ्छितः  .. २४..

तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति  .. २५..

मार्कण्डेय उवाच  .. २६..

इति दत्वा तयोर्देवी यथाभिलषितं वरम्  .
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता  .. २७..

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः  .
सूर्याज्जन्म समासाद्य सावर्णिभर्विता मनुः  .. २८..

सावर्णिभर्विता मनुः क्लीं ओम्  .. २९..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः  .. ३०..

श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम्
ॐ तत् सत् ॐ  .. 



.. अथ अपराधक्षमापणस्तोत्रम् ..
ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्  .
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः  .. १..

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके  .
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु  .. २..

अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम्  .
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि  .. ३..

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे  .
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि  .. ४..

सर्वरूपमयी देवी सर्वं देवीमयं जगत्  .
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम्  .. ५..

यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत्  .
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि  .. ६..

 यदत्र पाठे जगदम्बिके मया
      विसर्गबिन्द्वक्षरहीनमीरितम्  .
 तदस्तु सम्पूर्णतमं प्रसादतः
      सङ्कल्पसिद्धिश्व सदैव जायताम्  .. ७..

यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं
भक्त्याभक्त्यानुपूर्वं  प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब  .
मोहादज्ञानतो वा पठितमपठितं साम्प्रतं  ते स्तवेऽस्मिन्
तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद  .. ८..

 प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले  .
 प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते  .. ९..

.. इति अपराधक्षमापणस्तोत्रं समाप्तम्..



.. अथ देवीसूक्त्तम्  ..
ॐ अहं रुद्रेभिर्वसुभिश्वराम्यह-
 मादित्यैरुत विश्वदेवैः  .
अहं मित्रावरुणोभा बिभर्म्यह-
 मिन्द्राग्नी अहमश्विनोभा  .. १..

अहं सोममाहनसं बिभम्र्यहं
        त्वष्टारमुत पूषणं भगम्  .
अहं दधामि द्रविणं हविष्मते
        सुप्राव्ये यजमानाय सुन्वते  .. २..

अहं राष्ट्री सङ्गमनी वसूनां
        चिकितुषी प्रथमा यज्ञियानाम्  .
तां भा देवा व्यदधुः पुरुत्रा
        भूरिस्थात्रां भूर्यावेशयन्तीम्  .. ३..

मया सो अन्नमत्ति यो विपश्यति
        यः प्राणिति य ईं शृणोत्युक्तम्  .
अमन्तवो मां त उपक्षियन्ति
        श्रुधि श्रुत श्रद्धिवं ते वदामि  .. ४..

अहमेव स्वयमिदं वदामि जुष्टं
        देवेभिरुत मानुषेभिः  .
यं कामये तं तमुग्रं कृष्णोमि
        तं ब्रह्माणं तमृषिं तं सुमेधाम्  .. ५..

अहं रुद्राय धनुरा तनोमि
        ब्रह्मद्विषे शरवे हन्तवा उ  .
अहं जनाय समदं कृष्णोम्यहं
        द्यावापृथिवी आ विवेश  .. ६..

अहं सुवे पितरमस्य मूर्धन्
        मम योनिरप्स्वन्तः समुद्रे  .
ततो वि तिष्टे भुवनानु विश्वो-
   तामूं द्यां वर्ष्मणोप स्पृशामि  .. ७..

अहमेव वात इव प्र वाम्या-
 रभमाणा भुवनानि विश्वा  .
परो दिवा पर एना पृथिव्यै-
 तावती महिना सं बभूव  .. ८..

.. इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् ..

.. ॐ तत् सत् ॐ ..

||दुर्गा सूक्तम्||

.. दुर्गा सूक्तम् ..

                .. अथ दुर्गा सूक्तम् ..

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः |
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः || १||

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् |
दुर्गां देविँ शरणमहं प्रपद्ये सुतरसि तरसे नमः || २||

अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरिति दुर्गाणि विश्वा |
पूश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः || ३||

विश्वानि नो दुर्गहा जातवेदस्सिन्धु न नावा दुरितातिपर्षि |
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोधयित्वा तनूनाम् || ४||

पृतनाजितँ सहमानमुग्रमग्निँहुवेम परमाथ्सधस्थात् |
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः || ५||

प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि |
स्वांचाग्ने पिप्रयस्वास्मभ्यं च सौभाग्यमायजस्व || ६||

गोभिर्जुष्टमयुजोनिषित्क्तं तवेन्द्र विष्णोरनुसंचरेम |
नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् || ७||

|| इति दुर्गा सूक्तम् ||

||दुर्गा सप्तशति||

 .. दुर्गा सप्तशति ( शक्रादय स्तुति ) ..

          .. अथ चतुर्थोऽध्यायः ..
          ऋषिरुवाच .. १..

     शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या .
     तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..

     देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूत्यार् .
     तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..

     यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च .
     सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु .. ४..

     या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः .
     श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..

     किं वर्णयाम तव रूपमचिन्त्यमेतत्
किं चातिवीर्यमसुरक्षयकारि भूरि .
     किं चाहवेषु चरितानि तवाद्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..

     हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा .
     सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..

     यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि .
     स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..

     या मुक्तिहेतुरविचन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .
     मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि .. ९..

     शब्दात्मिका सुविमलग्यर्जुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् .
     देवी त्रयी भगवती भवभावनाय
वात्तार् च सर्वजगतां परमात्तिर् हन्त्री .. १०..

     मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा .
     श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..

     ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .
     अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..

     दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .
     प्राणान्मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..

     देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि .
     विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..

     ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः .
     धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..

     धम्यार्णि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति .
     स्वर्गं प्रयाति च ततो भवतीप्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..

     दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि .
     दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽद्रर्चित्ता .. १७..

     एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् .
     संग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि .. १८..

     दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .
     लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..

     खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .
     यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् .. २०..

     दुर्वृत्तवृत्तशमन्ं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .
     वीर्यं च हन्त्रि हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..

     केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र .
     चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..

     त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .
     नीता दिवं रिपुगणा भयमप्यपास्त-
मस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च .. २४..

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

          ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता .
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

          देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छतम् .. ३२..

          देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किंचिदवशिष्यते .
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..

यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .. ३६..

तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

          ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽत्मनः .
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..

पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् .
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..

रक्षणाय च लोकानां देवानामुपकारिणी .
तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते .. ४२..

इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
         शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ४..

||श्रीदुर्गासप्तश्लोकी||

 .. श्रीदुर्गासप्तश्लोकी ..

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य
नारायण ऋषिः . अनुष्टुपादीनि छन्दांसि .
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः .
श्री जगदम्बाप्रीत्यर्थे पाठे विनियोगः ..

ज्ञानिनामपि चेतांसि देवी भगवती हि सा  .
बलादाकृष्य मोहाय महामाया प्रयच्छति  .. १..

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
        स्वस्थैः स्मृता मतिमतीव शुभां ददासि  .
दारिद्र्यदुःखभयहारिणि का त्वदन्या
        सर्वोपकारकरणाय सदार्द्र चित्ता  .. २..

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके  .
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते  .. ३..

शरणागतदीनार्तपरित्राणपरायणे  .
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते  .. ४..

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते  .
भयेभ्यस्त्राहि नो देवी दुर्गे देवी नमोऽस्तु ते  .. ५..

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान्  .
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति  .. ६..

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि  .
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम्  .. ७..

          .. इति दुर्गासप्तश्लोकी ..

||दुर्गासहस्रनामस्तोत्रम्||

.. दुर्गासहस्रनामस्तोत्रम् ..
                  .. श्रीः ..
           .. श्री दुर्गायै नमः ..
     .. अथ श्री दुर्गासहस्रनामस्तोत्रम् ..
     नारद उवाच - 
कुमार गुणगम्भीर देवसेनापते प्रभो .
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् .. १..
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा .
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि .. २..
     स्कन्द उवाच - 
शृणु नारद देवर्षे लोकानुग्रहकाम्यया .
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् .. ३..
माता मे लोकजननी हिमवन्नगसत्तमात् .
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया .. ४..
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् .
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् .. ५..
नगानामधिराजस्तु हिमवान् विरहातुरः .
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः .. ६..
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः .
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज .. ७..
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी .
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना .. ८..
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् .
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी .. ९..
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् .
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि .. १०..
इत्युक्त्वान्तर्हितायां तु  हृदये स्फुरितं तदा .
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् .. ११..
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् .
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् .. १२..
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते .
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा .. १३..
ऋषिच्छन्दांसि - 
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य . हिमवान् ऋषिः .
अनुष्टुप् छन्दः . दुर्गाभगवती देवता .
श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः .
श्रीभगवत्यै दुर्गायै नमः .
देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् .
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ..
श्री जयदुर्गायै नमः .
ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला .
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा .. १..
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका .
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला .. २..
एकानेकविभागस्था मायातीता सुनिर्मला .
महामाहेश्वरी सत्या महादेवी निरञ्जना .. ३..
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता .
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता .. ४..
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा .
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला .. ५..
अनादिनिधनाऽमोघा कारणात्मकलाकुला .
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया .. ६..
प्राणेश्वरप्रिया नम्या महामहिषघातिनी .
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी .. ७..
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी .
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी .. ८..
अङ्गदादिधरा चैव तथा मुकुटधारिणी .
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते .. ९..
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी .
महामाया सदुष्पारा मूलप्रकृतिरीशिका .. १०..
संसारयोनिः सकला सर्वशक्तिसमुद्भवा .
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा .. ११..
प्राणशक्तिश्च सेव्या च योगिनी परमाकला .
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा .. १२..
अनाद्यनन्तविभवा परार्था पुरुषारणिः .
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया .. १३..
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा .
प्रधानपुरुषातीता प्रधानपुरुषात्मिका .. १४..
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी .
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता .. १५..
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी .
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी .. १६..
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा .
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका .. १७..
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते .
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा .. १८..
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा .
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी .. १९..
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी .
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी .. २०..
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया .
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी .. २१..
महाविमानमध्यस्था महानिद्रा सकौतुका .
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा .. २२..
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी .
अनेकानेकहस्ता च कालत्रयविवर्जिता .. २३..
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका .
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता .. २४..
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता .
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी .. २५..
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका .
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा .. २६..
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी .
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका .. २७..
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी .
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा .. २८..
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी .
ईश्वरार्धासनगता माहेश्वरपतिव्रता .. २९..
संसारशोषिणी चैव पार्वती हिमवत्सुता .
परमानन्ददात्री च गुणाग्र्या योगदा तथा .. ३०..
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा .
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा .. ३१..
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी .
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला .. ३२..
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका .
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना .. ३३..
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता .
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः .. ३४..
सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी .
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी .. ३५..
शोभावती शाङ्करी च लोला मालाविभूषिता .
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता .. ३६..
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका .
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी .. ३७..
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता .
पिताम्बरधरा दिव्यविभूषण विभूषिता .. ३८..
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता .
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका .. ३९..
आदित्यवर्णा कौमारी मयूरवरवाहिनी .
पद्मासनगता गौरी महाकाली सुरार्चिता .. ४०..
अदितिर्नियता रौद्री पद्मगर्भा विवाहना .
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी .. ४१..
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा .
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना .. ४२..
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी .
बहुरूपा सुरूपा च विरूपा रूपवर्जिता .. ४३..
भक्तार्तिशमना भव्या भवभावविनाशिनी .
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका .. ४४..
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया .
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी .. ४५..
सर्वदेवमया दक्षा समुद्रान्तरवासिनी .
अकलङ्का निराधारा नित्यसिद्धा निरामया .. ४६..
कामधेनुबृहद्गर्भा धीमती मौननाशिनी .
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा .. ४७..
ज्वालामाला सहस्राढ्या देवदेवी मनोमया .
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा .. ४८..
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा .
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः .. ४९..
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता .
योगमाया विभागज्ञा महामोहा गरीयसी .. ५०..
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः .
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः .. ५१..
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी .
हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता .. ५२..
वैश्वानरी महाशूला देवसेना भवप्रिया .
महारात्री परानन्दा शची दुःस्वप्ननाशिनी .. ५३..
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी .
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता .. ५४..
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता .
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा .. ५५..
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा .
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा .. ५६..
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी .
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः .. ५७..
सर्वभूतहृदिस्था च तथा संसारतारिणी .
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता .. ५८..
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी .
हिरण्मयी महादात्री संसारपरिवर्तिका .. ५९..
सुमालिनी सुरूपा च भास्विनी धारिणी तथा .
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी .. ६०..
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा .
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी .. ६१..
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया .
विमानस्था विशोका च शोकनाशिन्यनाहता .. ६२..
हेमकुण्डलिनी काली पद्मवासा सनातनी .
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया .. ६३..
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी .
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः .. ६४..
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता .
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी .. ६५..
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी .
भगिनी च निराधारा निराहारा प्रकीर्तिता .. ६६..
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका .
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता .. ६७..
परावरविधानज्ञा महापुरुषपूर्वजा .
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया .. ६८..
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा .
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया .. ६९..
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका .
महाश्रया महामन्त्रा महादेवमनोरमा .. ७०..
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा .
विश्वेश्वरी भगवती सकला कालहारिणी .. ७१..
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी .
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा .. ७२..
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा .
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा .. ७३..
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता .
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा .. ७४..
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा .
मनोहरा महोरस्का तामसी वेदरूपिणी .. ७५..
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी .
योगेश्वरेश्वरी माया महाशक्तिर्महामयी .. ७६..
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी .
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा .. ७७..
भारती परमानन्दा परावरविभेदिका .
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी .. ७८..
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा .
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी .. ७९..
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया .
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना .. ८०..
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना .
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया .. ८१..
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा .
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा .. ८२..
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका .
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी .. ८३..
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी .
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा .. ८४..
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया .
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला .. ८५..
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता .
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा .. ८६..
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता .
भद्रकाली जगन्माता भक्तानां भद्रदायिनी .. ८७..
कराला पिङ्गलाकारा कामभेत्त्री महामनाः .
यशस्विनी यशोदा च षडध्वपरिवर्तिका .. ८८..
शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका .
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा .. ८९..
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता .
खगारूढा महैश्वर्या सुपद्मनिलया तथा .. ९०..
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया .
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी .. ९१..
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा .
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी .. ९२..
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा .
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती .. ९३..
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी .
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा .. ९४..
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी .
अशेषध्येयमूर्तिश्च देवतानां च देवता .. ९५..
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी .
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता .. ९६..
शाङ्करी शान्तहृदया अहोरात्रविधायिका .
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा .. ९७..
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता .
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता .. ९८..
सांख्ययोगसमाख्याता अप्रमेया मुनीडिता .
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता .. ९९..
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना .
वनमालाविराजन्ती अनन्तशयनादृता .. १००..
नरनारायणोद्भूता नारसिंही प्रकीर्तिता .
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा .. १०१..
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया .
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी .. १०२..
मोक्षदा भक्तिनिलया पुराणपुरुषादृता .
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा .. १०३..
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी .
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता .. १०४..
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया .
विचित्रगहनाधारा शाश्वतस्थानवासिनी .. १०५..
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा .
मनस्विनी मन्युमाता महामन्युसमुद्भवा .. १०६..
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता .
अशोच्या भिन्नविषया हिरण्यरजतप्रिया .. १०७..
हिरण्यजननी भीमा हेमाभरणभूषिता .
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा .. १०८..
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता .
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः .. १०९..
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता .
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया .. ११०..
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका .
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी .. १११..
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका .
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी .. ११२..
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी .
कौशिकी ललिता लीला परावरविभाविनी .. ११३..
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना .
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी .. ११४..
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका .
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता .. ११५..
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका .
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी .. ११६..
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी .
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना .. ११७..
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा .
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी .. ११८..
हिमवन्मेरुनिलया कैलासपुरवासिनी .
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः .. ११९..
व्रतस्नाता धर्मशीला सिंहासननिवासिनी .
वीरभद्रादृता वीरा महाकालसमुद्भवा .. १२०..
विद्याधरार्चिता सिद्धसाध्याराधितपादुका .
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका .. १२१..
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी .
मनीषिणी सुधावाणी वीणावादनतत्परा .. १२२..
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती .
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी .. १२३..
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना .
परावरा वरारोहा सहस्रनयनार्चिता .. १२४..
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया .
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी .. १२५..
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी .
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी .. १२६..
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी .
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी .. १२७..
गुणाभिरामा नागारिवाहना निर्जरार्चिता .
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता .. १२८..
वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी .
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा .. १२९..
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी .
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा .. १३०..
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा .
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी .. १३१..
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया .
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा .. १३२..
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा .
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा .. १३३..
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा .
कपालिनी शाकलिनी कलाकलितविग्रहा .. १३४..
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा.
कंसप्राणहरा चैव युगधर्मधरा तथा .. १३५..
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा .
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता .. १३६..
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा .
पद्मासनगता प्रोक्ता खड्गबाणशरासना .. १३७..
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता .
शतरूपा शतावर्ता वितता रासमोदिनी .. १३८..
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी .
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा .. १३९..
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा .
कात्यायनी चण्डिका च चण्डी हैमवती तथा .. १४०..
दाक्षायणी सती चैव भवानी सर्वमङ्गला .
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी .. १४१..
योगनिद्रा योगभद्रा समुद्रतनया तथा .
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी .. १४२..
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका .
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी .. १४३..
कुमारलालनासक्ता हरबाहूपधानिका .
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी .. १४४..
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा .
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना .. १४५..
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी .
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा .. १४६..
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी .
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा .. १४७..
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका .
नारदस्तुतचारित्रा वरदेशा वरप्रदा .. १४८..
वामदेवस्तुता चैव कामदा सोमशेखरा .
दिक्पालसेविता भव्या भामिनी भावदायिनी .. १४९..
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी .
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा .
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता .. १५०..
              फलश्रुतिः
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् .
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् .. १..
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् .
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् .. २..
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् .
व्यवहारे च जयदं शत्रुबाधानिवारकम् .. ३..
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् .
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् .. ४..
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् .
शुभदं शुभकार्येषु पठतां शृणुतामपि .. ५..
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः .
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि .. ६..
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः .
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् .. ७..
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि .
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् .. ८..
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे .
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् .. ९..
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् .
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् .. १०..
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम .
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् .. ११..
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् .
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् .. १२..
.. इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे
            दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ..