||.. श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् ..||



    विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः .
    स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः .. १..
    अग्निगर्वच्छिद इन्द्रश्रीप्रदः .
    वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः .. २..
    सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः .
    शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः .. ३..
    द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः .
    एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः .. ४..
    लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः .
    कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः .. ५..
    पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः .
    अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः .. ६..
    बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः .
    द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् .. ७..
    श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः .
    कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः .. ८..
    चन्द्रचूडामणिः कान्तः पापहारी समाहितः .
    अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः .. ९..
    शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः .
    ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ..१०..
    प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः .
    रामार्चितोविधिर्नागराजयज्ञोपवीतकः ..११..
    स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः .
    स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः .. १२..
    दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् .
    शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः .. १३..
    स्वलावण्यसुधासारो जितमन्मथविग्रहः .
    समस्तजगदाधारो मायी मूषकवाहनः ..१४..
    हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः .
    अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं .. १५..
    तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः .
    यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ..१६..
    दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः .
    सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ..


कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा