|| .. विनायकस्तोत्र ..||




मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र .
वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ..

देवदेवसुतं देवं जगद्विघ्नविनायकम् .
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् .. १..

वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् .
धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् .. २..

एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् .
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् .. ३..

दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् .
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् .. ४..

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् .
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् .. ५..

नमामि भगवं देवं अद्भुतं गणनायकम् .
वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः .. ६..

चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः .
मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः .. ७..

उमासुतं नमस्यामि गङ्गापुत्राय ते नमः .
ओङ्काराय वषट्कार स्वाहाकाराय ते नमः .. ८..

मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः .
परशुपाशकहस्ताय गजहस्ताय ते नमः .. ९..

मेघाय मेघवर्णाय मेघेश्वर नमो नमः .
घोराय घोररूपाय घोरघोराय ते नमः .. १०..

पुराणपूर्वपूज्याय पुरुषाय नमो नमः .
मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम .. ११..

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल .
भक्तप्रियाय शान्ताय महातेजस्विने नमः .. १२..

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः .
नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च .. १३..

मदक्लिन्नकपोलाय गणाधिपतये नमः .
रक्तपुष्प प्रियाय च रक्तचन्दन भूषित .. १४..

अग्निहोत्राय शान्ताय अपराजय्य ते नमः .
आखुवाहन देवेश एकदन्ताय ते नमः .. १५..

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः .
विघ्नं हरतु देवेश शिवपुत्रो विनायकः .. १६..

फलश्रुति

जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा .
विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ..

वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते .
गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ..

प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते .
इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ..

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् .
सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ..

.. इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा