||श्री गणपत्यथर्वशीर्ष ||

          ||श्री गणपत्यथर्वशीर्ष ||



||शान्ति पाठ ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ तन्मामवतु
तद् वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शांतिः | शांतिः ||शांतिः||.
||उपनिषत् ||
हरिः ॐ नमस्ते गणपतये ||
त्वमेव प्रत्यक्षं तत्त्वमसि ||त्वमेव केवलं कर्ताऽसि ||
त्वमेव केवलं धर्ताऽसि ||त्वमेव केवलं हर्ताऽसि ||
त्वमेव सर्वं खल्विदं ब्रह्मासि ||
त्वं साक्षादात्माऽसि नित्यम् ||१||
||स्वरूप तत्त्व ||
ऋतं वच्मि (वदिष्यामि)||सत्यं वच्मि (वदिष्यामि)||२||
अव त्वं माम् ||अव वक्तारम् ||अव श्रोतारम् ||
अव दातारम् ||अव धातारम् ||
अवानूचानमव शिष्यम् ||
अव पश्चात्तात् ||अव पुरस्तात् ||
अवोत्तरात्तात् ||अव दक्षिणात्तात् ||
अव चोर्ध्वात्तात् ||अवाधरात्तात् ||
सर्वतो मां पाहि पाहि समंतात् ||३||
त्वं वाङ्ग्मयस्त्वं चिन्मयः ||
त्वमानंदमयस्त्वं ब्रह्ममयः ||
त्वं सच्चिदानंदाद्वितीयोऽसि ||
त्वं प्रत्यक्षं ब्रह्मासि ||
त्वं ज्ञानमयो विज्ञानमयोऽसि ||४||
सर्वं जगदिदं त्वत्तो जायते ||
सर्वं जगदिदं त्वत्तस्तिष्ठति ||
सर्वं जगदिदं त्वयि लयमेष्यति ||
सर्वं जगदिदं त्वयि प्रत्येति ||
त्वं भूमिरापोऽनलोऽनिलो नभः ||
त्वं चत्वारि वाक्पदानि ||५||
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ||
त्वं देहत्रयातीतः ||त्वं कालत्रयातीतः ||
त्वं मूलाधारः स्थितोऽसि नित्यम् ||
त्वं शक्तित्रयात्मकः ||
त्वां योगिनो ध्यायंति नित्यम् ||
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् ||६||
||गणेश मंत्र ||
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ||
अनुस्वारः परतरः ||अर्धेन्दुलसितम् ||तारेण ऋद्धम् ||
एतत्तव मनुस्वरूपम् ||गकारः पूर्वरूपम् ||
अकारो मध्यमरूपम् ||अनुस्वारश्चान्त्यरूपम् ||
बिन्दुरुत्तररूपम् ||नादः संधानम् ||
संहितासंधिः ||सैषा गणेशविद्या ||
गणकऋषिः ||निचृद्गायत्रीच्छंदः ||
गणपतिर्देवता ||ॐ गं गणपतये नमः ||७||
||गणेश गायत्री ||
एकदंताय विद्महे | वक्रतुण्डाय धीमहि ||
तन्नो दंतिः प्रचोदयात् ||८||
||गणेश रूप ||
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ||
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ||
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ||
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ||
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ||
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ||
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ||९||
||अष्ट नाम गणपति ||
नमो व्रातपतये | नमो गणपतये | नमः प्रमथपतये |
नमस्तेऽस्तु लंबोदरायैकदंताय |
विघ्ननाशिने शिवसुताय | श्रीवरदमूर्तये नमो नमः ||१०||
||फलश्रुति ||
एतदथर्वशीर्षं योऽधीते ||स ब्रह्मभूयाय कल्पते ||
स सर्वतः सुखमेधते ||स सर्व विघ्नैर्नबाध्यते ||
स पंचमहापापात्प्रमुच्यते ||
सायमधीयानो दिवसकृतं पापं नाशयति ||
प्रातरधीयानो रात्रिकृतं पापं नाशयति ||
सायंप्रातः प्रयुंजानो अपापो भवति ||
सर्वत्राधीयानोऽपविघ्नो भवति ||
धर्मार्थकाममोक्षं च विंदति ||
इदमथर्वशीर्षमशिष्याय न देयम् ||
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् ||११||
अनेन गणपतिमभिषिंचति स वाग्मी भवति ||
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति |
स यशोवान् भवति ||
इत्यथर्वणवाक्यम् ||ब्रह्माद्याचरणं विद्यात्
न बिभेति कदाचनेति ||१२||
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ||
यो लाजैर्यजति स यशोवान् भवति ||
स मेधावान् भवति ||
यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ||
यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते ||१३||
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ||
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ||
महाविघ्नात्प्रमुच्यते ||महादोषात्प्रमुच्यते ||
महापापात् प्रमुच्यते ||
स सर्वविद्भवति स सर्वविद्भवति ||
य एवं वेद इत्युपनिषत् ||१४||
||शान्ति मंत्र ||
ॐ सहनाववतु ||सहनौभुनक्तु ||
सह वीर्यं करवावहै ||
तेजस्विनावधीतमस्तु मा विद्विषावहै ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ शांतिः | शांतिः ||शांतिः ||.
||इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ||

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा