||दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र )||

 .. दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) ..


                   .. ॐ ..

            .. श्री दुर्गायै नमः ..

      .. श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ..

               ईश्वर उवाच .

शतनाम प्रवक्ष्यामि शृणुष्व कमलानने .
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती .. १..

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी .
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी .. २..

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः .
मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः .. ३..

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी .
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः .. ४..

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा .
सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी .. ५..

अपर्णानेकवर्णा च पाटला पाटलावती .
पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी .. ६..

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी .
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता .. ७..

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा .
चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः .. ८..

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा .
बहुला बहुलप्रेमा सर्ववाहन वाहना .. ९..

निशुम्भशुम्भहननी महिषासुरमर्दिनी .
मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी .. १०..

सर्वासुरविनाशा च सर्वदानवघातिनी .
सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा .. ११..

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी .
कुमारी चैककन्या च कैशोरी युवती यतिः .. १२..

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा .
महोदरी मुक्तकेशी घोररूपा महाबला .. १३..

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी .
नारायणी भद्रकाली विष्णुमाया जलोदरी .. १४..

शिवदूती कराली च अनन्ता परमेश्वरी .
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी .. १५..

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् .
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति .. १६..

धनं धान्यं सुतं जायां हयं हस्तिनमेव च .
चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् .. १७..

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् .
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् .. १८..

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि .
राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् .. १९..

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण .
विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः .. २०..

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते .
विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् .. २१..

.. इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा