गंगास्तोत्र

 गंगास्तोत्र

देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे .
शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले  .. १..

भागिरथि सुखदायिनि मातः तव जलमहिमा निगमे ख्यातः .
नाहं जाने तव महिमानं पाहि कृपामयि मामज्नानम् .. २..

हरि पद पाद्य तरंगिणि गंगे हिमविधुमुक्ताधवलतरंगे .
दूरीकुरु मम दुष्कृति भारं कुरु कृपया भव सागर पारम् .. ३..

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् .
मातर्गंगे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः .. ४..

पतितोद्धारिणि जाह्नवि गंगे खण्डित गिरिवरमण्डित भंगे .
भीष्म जननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये .. ५..

कल्पलतामिव फलदाम् लोके प्रणमति यस्त्वां न पतति शोके .
पारावारविहारिणि गंगे विमुखयुवति कृततरलापांगे .. ६..

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः .
नरकनिवारिणि जाह्नवि गंगे कलुषविनाशिनि महिमोत्तुंगे .. ७..

पुनरसदंगे पुण्यतरंगे जय जय जाह्नवि करुणापांगे .
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये .. ८..

रोगं शोकं तापं पापं हर मे भगवति कुमति कलापम् .
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे .. ९..

अलकानंदे परमानंदे कुरु करुणामयि कातरवन्द्ये .
तव तट निकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः .. १०..

वरमिह मीरे कमठो मीनः किं वा तीरे शरटः क्षीणः .
अथवा श्वपचो मलिनो दीनः तव न हि दूरे नृपतिकुलीनः .. ११..

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये .
गंगास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् .. १२..

येषां हृदये गंगा भक्तिः तेषां भवति सदा सुखमुक्तिः .
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलित ललिताभिः .. १३..

गंगास्तोत्रमिदं भवसारं वांछितफलदम् विमलं सारम् .
शंकरसेवक शंकर रचितं पठति सुखीः तव इति च समाप्तम् .. १४..

.. इति श्रीमच्छंकराचार्यविरचितं गंगास्तोत्रं सम्पूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा