||देवीसूक्तं||

.. अथ देवीसूक्तं ..

                              ऋग्वेद १०-१२५

अहं रुद्रेभिरित्यादिमन्त्रस्य ब्रह्माद्या ऋषयो गायत्र्यादीनि छन्दांसि,
आद्या देवी देवता,देवीसूक्तजपे विनियोगः .

ॐ अहं रुद्रेभिर्बसुभिश्चराम्यहमादितैरुत विश्वदेवैः .
अहं मित्रावरुणोभा विभर्म्यहमिन्द्राग्नी अहमश्विनोभा .. १..

अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगं .
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते .. २..

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् .
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीं .. ३..

मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तं .
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्विवं ते वदामि .. ४..

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः .
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधां .. ५..

अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ .
अहं जनाय समदं कृणोम्यहं  द्यावापृथिवी आ विवेश .. ६..

अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे .
ततो वितिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मनोपस्पृशामि .. ७..

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा .
परो दिवा पर एना पृथिवैतावती महिमा सं वभूव .. ८..

        .. इति ऋग्वेदोक्त देवीसूक्तं समाप्तं ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा