||दुर्गासहस्रनामस्तोत्रम्||

.. दुर्गासहस्रनामस्तोत्रम् ..
                  .. श्रीः ..
           .. श्री दुर्गायै नमः ..
     .. अथ श्री दुर्गासहस्रनामस्तोत्रम् ..
     नारद उवाच - 
कुमार गुणगम्भीर देवसेनापते प्रभो .
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् .. १..
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा .
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि .. २..
     स्कन्द उवाच - 
शृणु नारद देवर्षे लोकानुग्रहकाम्यया .
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् .. ३..
माता मे लोकजननी हिमवन्नगसत्तमात् .
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया .. ४..
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् .
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् .. ५..
नगानामधिराजस्तु हिमवान् विरहातुरः .
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः .. ६..
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः .
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज .. ७..
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी .
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना .. ८..
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् .
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी .. ९..
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् .
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि .. १०..
इत्युक्त्वान्तर्हितायां तु  हृदये स्फुरितं तदा .
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् .. ११..
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् .
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् .. १२..
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते .
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा .. १३..
ऋषिच्छन्दांसि - 
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य . हिमवान् ऋषिः .
अनुष्टुप् छन्दः . दुर्गाभगवती देवता .
श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः .
श्रीभगवत्यै दुर्गायै नमः .
देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् .
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ..
श्री जयदुर्गायै नमः .
ॐ शिवाऽथोमा रमा शक्तिरनन्ता निष्कलाऽमला .
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा .. १..
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका .
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला .. २..
एकानेकविभागस्था मायातीता सुनिर्मला .
महामाहेश्वरी सत्या महादेवी निरञ्जना .. ३..
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता .
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाऽक्षराऽमृता .. ४..
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा .
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला .. ५..
अनादिनिधनाऽमोघा कारणात्मकलाकुला .
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया .. ६..
प्राणेश्वरप्रिया नम्या महामहिषघातिनी .
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी .. ७..
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी .
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी .. ८..
अङ्गदादिधरा चैव तथा मुकुटधारिणी .
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते .. ९..
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी .
महामाया सदुष्पारा मूलप्रकृतिरीशिका .. १०..
संसारयोनिः सकला सर्वशक्तिसमुद्भवा .
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा .. ११..
प्राणशक्तिश्च सेव्या च योगिनी परमाकला .
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा .. १२..
अनाद्यनन्तविभवा परार्था पुरुषारणिः .
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया .. १३..
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा .
प्रधानपुरुषातीता प्रधानपुरुषात्मिका .. १४..
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी .
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता .. १५..
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी .
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी .. १६..
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा .
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका .. १७..
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते .
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा .. १८..
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा .
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी .. १९..
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी .
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी .. २०..
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया .
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी .. २१..
महाविमानमध्यस्था महानिद्रा सकौतुका .
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा .. २२..
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी .
अनेकानेकहस्ता च कालत्रयविवर्जिता .. २३..
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका .
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता .. २४..
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता .
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी .. २५..
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका .
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा .. २६..
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी .
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका .. २७..
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी .
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा .. २८..
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी .
ईश्वरार्धासनगता माहेश्वरपतिव्रता .. २९..
संसारशोषिणी चैव पार्वती हिमवत्सुता .
परमानन्ददात्री च गुणाग्र्या योगदा तथा .. ३०..
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा .
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा .. ३१..
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी .
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला .. ३२..
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका .
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना .. ३३..
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता .
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः .. ३४..
सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी .
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी .. ३५..
शोभावती शाङ्करी च लोला मालाविभूषिता .
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता .. ३६..
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका .
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी .. ३७..
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता .
पिताम्बरधरा दिव्यविभूषण विभूषिता .. ३८..
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता .
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका .. ३९..
आदित्यवर्णा कौमारी मयूरवरवाहिनी .
पद्मासनगता गौरी महाकाली सुरार्चिता .. ४०..
अदितिर्नियता रौद्री पद्मगर्भा विवाहना .
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी .. ४१..
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा .
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना .. ४२..
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी .
बहुरूपा सुरूपा च विरूपा रूपवर्जिता .. ४३..
भक्तार्तिशमना भव्या भवभावविनाशिनी .
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका .. ४४..
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया .
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी .. ४५..
सर्वदेवमया दक्षा समुद्रान्तरवासिनी .
अकलङ्का निराधारा नित्यसिद्धा निरामया .. ४६..
कामधेनुबृहद्गर्भा धीमती मौननाशिनी .
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा .. ४७..
ज्वालामाला सहस्राढ्या देवदेवी मनोमया .
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा .. ४८..
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा .
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः .. ४९..
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता .
योगमाया विभागज्ञा महामोहा गरीयसी .. ५०..
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियाऽदितिः .
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः .. ५१..
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी .
हींकृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता .. ५२..
वैश्वानरी महाशूला देवसेना भवप्रिया .
महारात्री परानन्दा शची दुःस्वप्ननाशिनी .. ५३..
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी .
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता .. ५४..
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता .
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा .. ५५..
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा .
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा .. ५६..
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी .
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः .. ५७..
सर्वभूतहृदिस्था च तथा संसारतारिणी .
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता .. ५८..
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी .
हिरण्मयी महादात्री संसारपरिवर्तिका .. ५९..
सुमालिनी सुरूपा च भास्विनी धारिणी तथा .
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी .. ६०..
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा .
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी .. ६१..
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया .
विमानस्था विशोका च शोकनाशिन्यनाहता .. ६२..
हेमकुण्डलिनी काली पद्मवासा सनातनी .
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया .. ६३..
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी .
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः .. ६४..
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता .
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी .. ६५..
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी .
भगिनी च निराधारा निराहारा प्रकीर्तिता .. ६६..
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका .
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता .. ६७..
परावरविधानज्ञा महापुरुषपूर्वजा .
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया .. ६८..
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा .
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया .. ६९..
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका .
महाश्रया महामन्त्रा महादेवमनोरमा .. ७०..
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा .
विश्वेश्वरी भगवती सकला कालहारिणी .. ७१..
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी .
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा .. ७२..
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा .
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा .. ७३..
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता .
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा .. ७४..
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा .
मनोहरा महोरस्का तामसी वेदरूपिणी .. ७५..
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी .
योगेश्वरेश्वरी माया महाशक्तिर्महामयी .. ७६..
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी .
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा .. ७७..
भारती परमानन्दा परावरविभेदिका .
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी .. ७८..
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा .
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी .. ७९..
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया .
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना .. ८०..
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना .
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया .. ८१..
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा .
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा .. ८२..
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका .
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी .. ८३..
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी .
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा .. ८४..
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया .
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला .. ८५..
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता .
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा .. ८६..
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता .
भद्रकाली जगन्माता भक्तानां भद्रदायिनी .. ८७..
कराला पिङ्गलाकारा कामभेत्त्री महामनाः .
यशस्विनी यशोदा च षडध्वपरिवर्तिका .. ८८..
शङ्खिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका .
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा .. ८९..
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता .
खगारूढा महैश्वर्या सुपद्मनिलया तथा .. ९०..
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया .
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी .. ९१..
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा .
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी .. ९२..
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा .
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती .. ९३..
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी .
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा .. ९४..
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी .
अशेषध्येयमूर्तिश्च देवतानां च देवता .. ९५..
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी .
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता .. ९६..
शाङ्करी शान्तहृदया अहोरात्रविधायिका .
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा .. ९७..
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता .
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता .. ९८..
सांख्ययोगसमाख्याता अप्रमेया मुनीडिता .
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता .. ९९..
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना .
वनमालाविराजन्ती अनन्तशयनादृता .. १००..
नरनारायणोद्भूता नारसिंही प्रकीर्तिता .
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा .. १०१..
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया .
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी .. १०२..
मोक्षदा भक्तिनिलया पुराणपुरुषादृता .
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा .. १०३..
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी .
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता .. १०४..
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया .
विचित्रगहनाधारा शाश्वतस्थानवासिनी .. १०५..
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा .
मनस्विनी मन्युमाता महामन्युसमुद्भवा .. १०६..
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता .
अशोच्या भिन्नविषया हिरण्यरजतप्रिया .. १०७..
हिरण्यजननी भीमा हेमाभरणभूषिता .
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा .. १०८..
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता .
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः .. १०९..
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता .
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया .. ११०..
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका .
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी .. १११..
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका .
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी .. ११२..
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी .
कौशिकी ललिता लीला परावरविभाविनी .. ११३..
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना .
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी .. ११४..
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका .
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता .. ११५..
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका .
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी .. ११६..
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी .
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना .. ११७..
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा .
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी .. ११८..
हिमवन्मेरुनिलया कैलासपुरवासिनी .
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः .. ११९..
व्रतस्नाता धर्मशीला सिंहासननिवासिनी .
वीरभद्रादृता वीरा महाकालसमुद्भवा .. १२०..
विद्याधरार्चिता सिद्धसाध्याराधितपादुका .
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका .. १२१..
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी .
मनीषिणी सुधावाणी वीणावादनतत्परा .. १२२..
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती .
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी .. १२३..
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना .
परावरा वरारोहा सहस्रनयनार्चिता .. १२४..
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया .
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी .. १२५..
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्राऽऽरातिसूदनी .
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी .. १२६..
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी .
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी .. १२७..
गुणाभिरामा नागारिवाहना निर्जरार्चिता .
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता .. १२८..
वज्रदण्डाङ्किता चैव तथाऽमृतसञ्जीविनी .
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा .. १२९..
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी .
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा .. १३०..
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा .
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी .. १३१..
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया .
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा .. १३२..
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा .
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा .. १३३..
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा .
कपालिनी शाकलिनी कलाकलितविग्रहा .. १३४..
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा.
कंसप्राणहरा चैव युगधर्मधरा तथा .. १३५..
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा .
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता .. १३६..
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा .
पद्मासनगता प्रोक्ता खड्गबाणशरासना .. १३७..
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता .
शतरूपा शतावर्ता वितता रासमोदिनी .. १३८..
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी .
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा .. १३९..
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा .
कात्यायनी चण्डिका च चण्डी हैमवती तथा .. १४०..
दाक्षायणी सती चैव भवानी सर्वमङ्गला .
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी .. १४१..
योगनिद्रा योगभद्रा समुद्रतनया तथा .
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी .. १४२..
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका .
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी .. १४३..
कुमारलालनासक्ता हरबाहूपधानिका .
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी .. १४४..
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा .
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना .. १४५..
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी .
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा .. १४६..
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी .
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा .. १४७..
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका .
नारदस्तुतचारित्रा वरदेशा वरप्रदा .. १४८..
वामदेवस्तुता चैव कामदा सोमशेखरा .
दिक्पालसेविता भव्या भामिनी भावदायिनी .. १४९..
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी .
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा .
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता .. १५०..
              फलश्रुतिः
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् .
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् .. १..
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् .
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् .. २..
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् .
व्यवहारे च जयदं शत्रुबाधानिवारकम् .. ३..
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् .
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् .. ४..
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् .
शुभदं शुभकार्येषु पठतां शृणुतामपि .. ५..
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः .
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि .. ६..
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः .
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् .. ७..
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि .
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् .. ८..
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे .
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् .. ९..
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् .
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् .. १०..
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम .
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् .. ११..
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् .
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् .. १२..
.. इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे
            दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा