||चण्डिकाष्टकम्||


.. चण्डिकाष्टकम् ..
सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै- 
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः |
कृतामलाऽवलाकलेवरं वरं भजामहे
महेशमानसाश्रयन्वहो महो महोदयम् || १||
विशाल- शैलकन्दरान्तराल- वासशालिनीं
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् |
उमामुपासितां सुरैरूपास्महे महेश्वरीं
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् || २||
अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे
समानयन्ति मूर्द्धरागत परागमंघ्रिजम् |
महाविरागिशंकराऽनुरागिणीं नुरागिणी
स्मरामि चेतसाऽतसीमुमामवाससं नुताम् || ३||
भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्
निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् |
अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम- 
प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम् || ४||
अपीह पामरं विधाय चामरं तथाऽमरं
नुपामरं परेशिदृग्- विभाविता- वितत्रिके |
प्रवर्तते प्रतोष- रोष- खेलन तव स्वदोष- 
मोषहेतवे समृद्धिमेलनं पदन्नुमः || ५||
भभूव्- भभव्- भभव्- भभाभितो- विभासि भास्वर- 
प्रभाभर- प्रभासिताग- गह्वराधिभासिनीम् |
मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर
प्रमूत- भाभर- प्रभासि- भालपट्टिकां भजे || ६||
कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा- 
दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् |
वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष- 
काव्यकल्पकौशलां कपालकुण्डलां भजे || ७||
भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य
भूमिभूतिभावन प्रभूतिभावुकं भवे |
भवानि नेति ते भवानि! पादपंकजं भजे
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् || ८||
दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या
भव्यामिमां स्तुतिमुमापतिना प्रणीताम् |
यः श्रावयेत् सपुरूहूतपुराधिपत्य
भाग्यं लभेत रिपवश्च तृणानि तस्य || ९||
रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ |
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः || १०||
|| इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं
सम्पूर्णम् ||

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा