||देवी कवच||

 .. देवी कवच ..

          .. अथ देव्याः कवचम् ..
ॐ अस्य श्री चण्डीकवचस्य ..
ब्रह्मा ऋषिः .  अनुष्टुप् छन्दः .  चामुण्डादेवता .
अङ्गन्यासोक्तमातरो बीजम् .  दिग्बन्धदेवतास्तत्त्वम् .
श्रीजगदम्बाप्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ..

          .. ॐ नमश्चण्डिकायै ..

          मार्कण्डेय उवाच .
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् .
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह .. १..

          ब्रह्मोवाच .
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् .
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने .. २..

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी .
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् .. ३..

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च .
सप्तमं कालरात्रीति महागौरीति चाष्टमम् .. ४..

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः .
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना .. ५..

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे .
विषमे दुर्गमे चैव भयात्तार्ः शरणं गताः .. ६..

न तेषां जायते किंचिदशुभं रणसंकटे .
नापदं तस्य पश्यामि शोकदुःखभयं न हि .. ७..

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते .
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः .. ८..

प्रेतसंस्था तु चामुण्डा वाराही महिषासना .
ऐन्द्री गजसमारूढा वैष्णवी गरुडासना .. ९..

माहेश्वरी वृषारूढा कौमारी शिखिवाहना .
लक्ष्मीः पद्मासना देवी पद्महस्ता हरि प्रिया .. १०..

श्वेतरूपधरा देवी ईश्वरी वृषवाहना .
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता .. ११..

इत्येता मातरः सर्वाः सर्वयोग समन्विताः .
नानाभरणशोभाढ्या नानारत्नो पशोभिताः .. १२..

दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः .
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् .. १३..

खेटकं तोमरं चैव परशुं पाशमेव च .
कुन्तायुधं त्रिशूलं च शाङ्गर्मायुधमुत्तमम् .. १४..

दैत्यानां देहनाशाय भक्तानामभयाय च .
धारयन्त्यायुधानीत्थं देवानां च हिताय वै .. १५..

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे .
महाबले महोत्साहे महाभयविनाशिनि .. १६..

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवद्धिर्नि .
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता .. १७..

दक्षिणेऽवतु वाराही नैऋर्त्यां खड्गधारिणी .
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी .. १८..

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी .
ऊध्वर्ं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा .. १९..

एवं दश दिशो रक्षेच्चामुण्डा शववाहना .
जया मे चाग्रतः पातु विजया पातु पृष्ठतः .. २०..

अजिता वाम पाश्वेर् तु दक्षिणे चापराजिता .
शिखामुद्योतिनी रक्षेदुमा मूध्निर् व्यवस्थिता .. २१..

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी .
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके .. २२..

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोद्वार्रवासिनी .
कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी .. २३..

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका .
अधरे चामृतकला जिह्वायां च सरस्वती .. २४..

दन्तान् रक्षतु कौमरी कण्ठदेशे तु चण्डिका .
घण्टिकां चित्रघण्टा च महामाया च तालुके .. २५..

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला .
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी .. २६..

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी .
स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी .. २७..

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च .
नखाञ्छूलेश्वरी रक्षेत्कुक्षौरक्षेत्कुलेश्वरी .. २८..

स्तनौरक्षेन्महादेवी मनःशोकविनाशिनी .
हृदये ललिता देवी उदरे शूलधारिणी .. २९..

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा .
पूतना कामिका मेढ्रं गुदे महिषवाहिनी .. ३०..

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी .
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी .. ३१..

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी .
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी .. ३२..

नखान् दंष्ट्राकराली च केशांश्चैवोध्वर्केशिनी .
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा .. ३३..

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती .
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी .. ३४..

पद्मावती पद्मकोशे कफे चूडामणिस्तथा .
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु .. ३५..

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा .
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी .. ३६..

प्राणापानौ तथा व्यानमुदानं च समानकम् .
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना .. ३७..

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी .
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा .. ३८..

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी .
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी .. ३९..

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके .
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी .. ४०..

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा .
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता .. ४१..

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु .
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी .. ४२..

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः .
कवचेना वृतो नित्यं यत्र यत्रैव गच्छति .. ४३..

तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः .
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् .
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् .. ४४..

निर्भयो जायते मत्यर्ः संग्रामेष्वपराजितः .
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् .. ४५..

इदं तु देव्याः कवचं देवानामपि दुर्लभम् .
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः .. ४६..

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः .
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः .. ४७..

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः .
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् .. ४८..

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले .
भूचराः खेचराश्चैवजलजाश्चोपदेशिकाः .. ४९..

सहजा कुलजा माला डाकिनी शाकिनी तथा .
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः .. ५०..

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः .
ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः .. ५१..

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते .
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् .. ५२..

यशसा वद्धर्ते सोऽपि कीर्ति मण्डितभूतले .
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा .. ५३..

यावद्भूमण्डलं धत्ते सशैलवनकाननम् .
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्र पौत्रिकी .. ५४..

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् .
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः .. ५५..

लभते परमं रूपं शिवेन सह मोदते .. ॐ .. ५६..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा