||श्री चण्डीपाठ||

 .. श्री चण्डीपाठ ..


              .. ॐ श्री देवैः नमः ..

              .. अथ चंडीपाठः ..

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता .
नमस्तस्यै १४ नमस्तस्यै १५ नमस्तस्यै नमो नमः .. ५-१६..

या देवी सर्वभूतेषु चेतनेत्यभिधीयते .
नमस्तस्यै १७ नमस्तस्यै १८ नमस्तस्यै नमो नमः .. ५-१९..

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता .
नमस्तस्यै २० नमस्तस्यै २१ नमस्तस्यै नमो नमः .. ५-२२..

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता .
नमस्तस्यै २३ नमस्तस्यै २४ नमस्तस्यै नमो नमः .. ५-२५..

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता .
नमस्तस्यै २६ नमस्तस्यै २७ नमस्तस्यै नमो नमः .. ५-२८..

या देवी सर्वभूतेषु च्छायारूपेण संस्थिता .
नमस्तस्यै २९ नमस्तस्यै ३० नमस्तस्यै नमो नमः .. ५-३१..

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता .
नमस्तस्यै ३२ नमस्तस्यै ३३ नमस्तस्यै नमो नमः .. ५-३४..

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता .
नमस्तस्यै ३५ नमस्तस्यै ३६ नमस्तस्यै नमो नमः .. ५-३७..

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता .
नमस्तस्यै ३८ नमस्तस्यै ३९ नमस्तस्यै नमो नमः .. ५-४०..

या देवी सर्वभूतेषु जातिरूपेण संस्थिता .
नमस्तस्यै ४१ नमस्तस्यै ४२ नमस्तस्यै नमो नमः .. ५-४३..

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता .
नमस्तस्यै ४४ नमस्तस्यै ४५ नमस्तस्यै नमो नमः .. ५-४६..

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता .
नमस्तस्यै ४७ नमस्तस्यै ४८ नमस्तस्यै नमो नमः .. ५-४९..

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता .
नमस्तस्यै ५० नमस्तस्यै ५१ नमस्तस्यै नमो नमः .. ५-५२..

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता .
नमस्तस्यै ५३ नमस्तस्यै ५४ नमस्तस्यै नमो नमः .. ५-५५..

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता .
नमस्तस्यै ५६ नमस्तस्यै ५७ नमस्तस्यै नमो नमः .. ५-५८..

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता .
नमस्तस्यै ५९ नमस्तस्यै ६० नमस्तस्यै नमो नमः .. ५-६१..

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता .
नमस्तस्यै ६२ नमस्तस्यै ६३ नमस्तस्यै नमो नमः .. ५-६४..

या देवी सर्वभूतेषु दयारूपेण संस्थिता .
नमस्तस्यै ६५ नमस्तस्यै ६६ नमस्तस्यै नमो नमः .. ५-६७..

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता .
नमस्तस्यै ६८ नमस्तस्यै ६९ नमस्तस्यै नमो नमः .. ५-७०..

या देवी सर्वभूतेषु मातृरूपेण संस्थिता .
नमस्तस्यै ७१ नमस्तस्यै ७२ नमस्तस्यै नमो नमः .. ५-७३..

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता .
नमस्तस्यै ७४ नमस्तस्यै ७५ नमस्तस्यै नमो नमः .. ५-७६..

इन्द्रियाणामधिष्ठात्री भुतानाञ्चाखिलेषु या .
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः .. ५-७७..

चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् .
नमस्तस्यै ७८ नमस्तस्यै ७९ नमस्तस्यै नमो नमः .. ५-८०..

               .. इति चंडीपाठः ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा