||दुर्गा सप्तशति||

 .. दुर्गा सप्तशति ( शक्रादय स्तुति ) ..

          .. अथ चतुर्थोऽध्यायः ..
          ऋषिरुवाच .. १..

     शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या .
     तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..

     देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूत्यार् .
     तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..

     यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च .
     सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु .. ४..

     या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः .
     श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..

     किं वर्णयाम तव रूपमचिन्त्यमेतत्
किं चातिवीर्यमसुरक्षयकारि भूरि .
     किं चाहवेषु चरितानि तवाद्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..

     हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा .
     सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..

     यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि .
     स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..

     या मुक्तिहेतुरविचन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .
     मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि .. ९..

     शब्दात्मिका सुविमलग्यर्जुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् .
     देवी त्रयी भगवती भवभावनाय
वात्तार् च सर्वजगतां परमात्तिर् हन्त्री .. १०..

     मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा .
     श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..

     ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .
     अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..

     दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .
     प्राणान्मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..

     देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि .
     विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..

     ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः .
     धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..

     धम्यार्णि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति .
     स्वर्गं प्रयाति च ततो भवतीप्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..

     दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि .
     दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽद्रर्चित्ता .. १७..

     एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् .
     संग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि .. १८..

     दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .
     लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..

     खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .
     यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् .. २०..

     दुर्वृत्तवृत्तशमन्ं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .
     वीर्यं च हन्त्रि हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..

     केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र .
     चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..

     त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .
     नीता दिवं रिपुगणा भयमप्यपास्त-
मस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च .. २४..

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

          ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता .
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

          देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छतम् .. ३२..

          देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किंचिदवशिष्यते .
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..

यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .. ३६..

तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

          ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽत्मनः .
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..

पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् .
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..

रक्षणाय च लोकानां देवानामुपकारिणी .
तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते .. ४२..

इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
         शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ४..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा