||श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम्||

 .. छिनमस्ताष्टोत्तरशतनाम स्तोत्रं ..

          .. श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् .. 

श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम्

श्रीपार्वत्युवाच --

नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम् .
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम् .. १..
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि .
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत् .. २..
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपा-मय .

श्री सदाशिव उवाच -

अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा .. ३..
सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम् .
ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाअम-स्तोत्रस्य सदाशिव
ऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता
मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः ..

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी .
चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी .. ४..
महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी .
क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला .. ५..
कोपातुरा कोपयुता जोप-संहार-कारिणी .
वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी .. ६..
डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता .
डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता .. ७..
खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी .
प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी .. ८..
छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी .
घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी .. ९..
योगिनी योग-निरता जप-यज्ञ-परायणा .
योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी .. १०..
योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी .
यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता .. ११..
कीर्त्या कर्पादनी काली कङ्काली कल-कारिणी .
आरक्ता रक्त-नयना रक्त-पान-परायणा .. १२..
भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी .
भैरवाचार-निरता भूत-भैरव-सेविता .. १३..
भीमा भीमेश्वरी देवी भीम-नाद-परायणा .
भवाराध्या भव-नुता भव-सागर-तारिणी .. १४..
भद्र-काली भद्र-तनुर्भद्र-रूपा च भद्रिका .
भद्र-रूपा महा-भद्रा सुभद्रा भद्रपालिनी .. १५..
सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता .
सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता .. १६..
शुभदा शुभफ़्गा शुद्धा शुद्ध-सत्वा-शुभावहा .
श्रेष्ठा दृष्ठि-मयी देवी दृष्ठि-संहार-कारिणी .. १७..
शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी .
शिवा शान्ता शान्ति-रूपा मृडानी मदानतुरा .. १८..
इति ते कथितं देवि स्तोत्रं परम-दुर्लभमं .
गुह्याद्-गुह्य-तरं गोप्यं गोपनियं प्रयत्नतः .. १९..
किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे .
मारणं मोहनं देवि ह्युच्चाटनमतः परमं .. २०..
स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च .
त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः .. २१..
महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः .
पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः .. २२..

          .. इति श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम् .. 

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा