||धनलक्ष्मी स्तोत्रम्||

.. धनलक्ष्मी स्तोत्रम् ..
धनदा उवाच
देवी देवमुपागम्य नीलकण्ठं मम प्रियम् |
कृपया पार्वती प्राह शंकरं करुणाकरम् ||
देव्युवाच
ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् |
दरिद्र दलनोपायमंजसैव धनप्रदम् ||
शिव उवाच
पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः |
उचितं जगदम्बासि तव भूतानुकम्पया ||
स सीतं सानुजं रामं सांजनेयं सहानुगम् |
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ||
धनदं श्रद्धानानां सद्यः सुलभकारकम् |
योगक्षेमकरं सत्यं सत्यमेव वचो मम ||
पठंतः पाठयंतोऽपि ब्रह्मणैरास्तिकोत्तमैः |
धनलाभो भवेदाशु नाशमेति दरिद्रता ||
भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् |
प्रार्थयत्तां यथाकामं कामधेनुस्वरूपिणीम् ||
धनदे धनदे देवि दानशीले दयाकरे |
त्वं प्रसीद महेशानि! यदर्थं प्रार्थयाम्यहम् ||
धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते |
सुधनं र्धामिके देहि यजमानाय सत्वरम् ||
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये |
शिखीसखमनोमूर्त्ते प्रसीद प्रणते मयि ||
आरक्त- चरणाम्भोजे सिद्धि- सर्वार्थदायिके |
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते ||
समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते |
शरच्चन्द्रमुखे नीले नील नीरज लोचने ||
चंचरीक चमू चारु श्रीहार कुटिलालके |
मत्ते भगवती मातः कलकण्ठरवामृते ||
हासाऽवलोकनैर्दिव्यैर्भक्तचिन्तापहारिके |
रूप लावण्य तारूण्य कारूण्य गुणभाजने ||
क्वणत्कंकणमंजीरे लसल्लीलाकराम्बुजे |
रुद्रप्रकाशिते तत्त्वे धर्माधरे धरालये ||
प्रयच्छ यजमानाय धनं धर्मेकसाधनम् |
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ||
कृपया करुरागारे प्रार्थितं कुरु मे शुभे |
वसुधे वसुधारूपे वसु वासव वन्दिते ||
धनदे यजमानाय वरदे वरदा भव |
ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशंकरे ||
स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् |
श्रीकरे शंकरे श्रीदे प्रसीद मयिकिंकरे ||
पार्वतीशप्रसादेन सुरेश किंकरेरितम् |
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ||
सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् |
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च |
भवन्तु त्वत्प्रसादान्मे धन- धान्यादिसम्पदः ||
|| इति श्री धनलक्ष्मी स्तोत्रं संपूर्णम् ||

1 टिप्पणी: