||दुर्गा सूक्तम्||

.. दुर्गा सूक्तम् ..

                .. अथ दुर्गा सूक्तम् ..

जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः |
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः || १||

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् |
दुर्गां देविँ शरणमहं प्रपद्ये सुतरसि तरसे नमः || २||

अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरिति दुर्गाणि विश्वा |
पूश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः || ३||

विश्वानि नो दुर्गहा जातवेदस्सिन्धु न नावा दुरितातिपर्षि |
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोधयित्वा तनूनाम् || ४||

पृतनाजितँ सहमानमुग्रमग्निँहुवेम परमाथ्सधस्थात् |
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः || ५||

प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि |
स्वांचाग्ने पिप्रयस्वास्मभ्यं च सौभाग्यमायजस्व || ६||

गोभिर्जुष्टमयुजोनिषित्क्तं तवेन्द्र विष्णोरनुसंचरेम |
नाकस्य पृष्ठमभिसंवसानो वैष्णवीं लोक इह मादयन्ताम् || ७||

|| इति दुर्गा सूक्तम् ||

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा