||.. अघनाशकगायत्रीस्तोत्र ..||

.. अघनाशकगायत्रीस्तोत्र ..
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि |
सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते ||
त्वमेव संध्या गायत्री सावित्रि च सरस्वती |
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ||
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः |
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ||
हंसस्था गरुडारूढा तथा वृषभवाहिनी |
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ||
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते |
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ||
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी |
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ||
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा |
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ||
आनन्दजननी दुर्गा दशधा परिपठ्यते |
वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ||
गरिष्ठा च वराही च वरारोहा च सप्तमी |
नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ||
भागीरथी मर्त्यलोके पाताले भोगवत्यपि ||
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ||
भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी |
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ||
महर्लोके महासिद्धिर्जनलोके जनेत्यपि |
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ||
कमला विष्णुलोके च गायत्री ब्रह्मलोकगा |
रुद्रलोके स्थिता गौरी हरार्धांगीनिवासिनी ||
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे |
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ||
ततः परापरा शक्तिः परमा त्वं हि गीयसे |
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ||
गंगा च यमुना चैव विपाशा च सरस्वती |
सरयूर्देविका सिन्धुर्नर्मदेरावती तथा ||
गोदावरी शतद्रुश्च कावेरी देवलोकगा |
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ||
गण्डकी तापिनी तोया गोमती वेत्रवत्यपि |
इडा च पिंगला चैव सुषुम्णा च तृतीयका ||
गांधारी हस्तिजिह्वा च पूषापूषा तथैव च |
अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ||
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः |
हृतपद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ||
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी |
मूले तु कुण्डली शक्तिर्व्यापिनी केशमूलगा ||
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी |
किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ||
तत्सर्वं त्वं महादेवि श्रिये संध्ये नमोऽस्तु ते |
इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ||
महापापप्रशमनं महासिद्धिविधायकम् |
य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः ||
अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् |
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ||
भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् |
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ||
यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् |
लभते नात्र संदेहः सत्यं च नारद ||
श्रृणुयाद्योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते |
पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितम् ||
|| इति श्रीअघनाशक गायत्री स्तोत्रं सम्पूर्णम् ||

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा