||.. आर्यापञ्चदशीस्तोत्रम् ..||


करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् .
कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् .. १ ..
एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् .
शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् .. २ ..
ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् .
इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् .. ३ ..
लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् .
ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् .. ४ ..
ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये .
हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि .. ५ ..
हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये .
हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते .. ६ ..
सकलमनोरथदाने सत्यपि चरणे नतस्य तव निपुणे .
संसेव्यते सुरतरुः सदाज्ञलोकैर्नु कृच्छ्रफलदाता .. ७ ..
कनकरुचे चटुलगते कठिनस्तनभारनम्रकृशमध्ये .
कान्ते कङ्कणहस्ते कम्बुग्रीवे नमोऽस्तु ते करुणे .. ८ ..
हरनयनानन्दकरे हराङ्कसंस्थे हरिप्रमुखवन्द्ये .
हरनटनसाक्षिभूते हरार्धदेहे नमोऽस्तु ते सुकृपे .. ९ ..
लक्ष्मीप्रदकरुणा या लक्ष्मीपतिमल्पमम्ब कर्तुमलम् .
लक्ष्यम् कुरु मां तस्या लावण्यामृततरङ्गमाले त्वम् .. १० ..
ह्रींकाररत्नगर्भे हेमाचलमन्दरस्तनोल्लसिते .
हेरम्बप्रियजननि हे वसुधे देहि मे क्षमां नित्यम् .. ११ ..
सत्संप्रदायविदिते सकलागमनिगमसारतत्त्वमयि .
सावित्र्यर्पय वदने सकलरसाश्रयसुवाक्सुधाधाराम् .. १२ ..
करकङ्कणमणिदिनमणिकरविकसितचरणकमलमकरन्दम् .
करुणापयोनिधे मे कामाक्षि स्वान्तषट्पदः पिबतु .. १३ ..
लसदिक्षुचापसुमशरलक्षितदोर्वल्लिवीर्यमभयेन .
लक्षाधिकदैत्यकुलं लवुपटवासं कृतं कथं चित्रम् .. १४ ..
ह्रींकारकेलिभवने हिमकरमौल्यङ्कमञ्जुपर्यङ्के .
हृदयसरोजे मे वस हृदयानन्दप्रबोधपरहंसि .. १५ ..
आर्यापञ्चदशीं तामार्यां यो भजति शुद्धधीर्नित्यम् .
भार्ये लक्ष्मीवाण्यौ पर्यातात् तस्य सादरं भवतः .. १६ ..
इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितमार्यापञ्चदशीस्तोत्रं संपूर्णम्

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा