||.. श्री गंगा सहस्रनाम स्तोत्रम् ..||


.. श्री गंगा सहस्रनाम स्तोत्रम् ..
     अगस्त्युवाच .
विनास्नानेनगंगायानृणांजन्मनिरर्थकम् .
उपायांतरमस्त्यन्योनिस्नानफलंलभेत् .. १..
अशक्तानांचपंगूनामालस्योपहतात्मनाम् .
दूरदेशांतरस्थानांगंगास्नानंकथंभवेत् .. २..
दानंवा अथव्रतंवा अथमंत्रःस्तोत्रंजपे अथवा .
तीर्थांतराभिषेकोवादेवतोपासनंतुवा .. ३..
यास्तिकिंचित्पडक्त्रगंगास्नानफलप्रदम् .
विधानांतरमात्रेणतद्वदप्रणतायमे .. ४..
त्वत्तोनवेदस्कंदान्योगंगागर्भसमुद्भव .
परंस्वर्गतरंगिण्यामहिमानंमहामते .. ५..
     स्कंद उवाच .
संतिपुण्यजलानीहसरांसिसरितोमुने .
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच .. ६..
दृष्टप्रत्ययकारीणिमहामहिमभांज्यपि .
परंस्वर्गतरंगिण्याःकोट्यंशोपिनतत्रवै .. ७..
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव .
दध्रेगंगोत्तमांगेनदेवदेवेनशंभुना .. ८..
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः .
विनाविष्णुपदींक्वान्यत्समर्थमघमोचने .. ९..
गंगास्नानफलंब्रह्मन्गंगायामेवलभ्यते .
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः .. १०..
अस्त्युपाय इहत्वेकःस्योनाविकलंफलम् .
स्नानस्यदेवसरितोमहागुह्यतमोमुने .. ११..
शिवभक्तायशांतायविष्णुभक्तिपरायच .
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे .. १२..
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् .
इदंरहस्यंपरमंमहापातकनाशनम् .. १३..
महाश्रेयस्करंपुण्यंमनोरथकरंपरम् .
निदीप्रीतिजनकंशिवसंतोषसंतति .. १४..
नाम्नांसहस्रंगंगायाःस्तवराजेषुशोभनम् .
जप्यानांपरमंजप्यंवेदोपनिषदासमम् .. १५..
जपनीयंप्रयत्नेनमौनिनावाचकंविना .
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच .. १६..
ॐ नमोगंगादेव्यै .
ॐ काररूपिण्यजराऽतुलाऽनंताऽमृतस्रवा .
अत्युदाराऽभयाऽशोकाऽलकनंदाऽमताऽमला .. १७..
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा .
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता .. १८..
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनंगवर्धिनी .
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी .. १९..
अचिंत्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी .
अद्रिराजसुताऽष्टांगयोगसिद्धिप्रदाऽच्युता .. २०..
अक्षुण्णशक्तिरसुदाऽनंततीर्थाऽमृतोदका .
अनंतमहिमाऽपाराऽनंतसौख्यप्रदाऽन्नदा .. २१..
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी .
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा .. २२..
अशेषविघ्नसहर्त्रीत्वशेषगुणगुंफिता .
अज्ञानतिमिरज्योतिरनुग्रहपरायणा .. २३..
अभिरामाऽनवद्यांग्यनंतसाराऽकलंकिनी .
आरोग्यदाऽऽनंदवल्लीत्वापन्नार्तिविनाशिनी .. २४..
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता .
आप्यायिन्याप्तविद्याऽऽख्यात्वानंदाऽऽश्वासदायिनी .. २५..
आलस्यघ्न्यापदांहंत्रीह्यानंदामृतवर्षिणी .
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा .. २६..
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा .
इज्याशीलसमिज्येष्ठात्विंद्रादिपरिवंदिता .. २७..
इलालंकारमालेद्धात्विंदिरारम्यमंदिरा .
इदिंदिरादिसंसेव्यात्विश्वरीश्वरवल्लभा .. २८..
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् .
उत्कृष्टशक्तिरुत्कृष्टोडुपमंडलचारिणी .. २९..
उदितांबरमार्गोस्रोरगलोकविहारिणी .
उक्षोर्वरोत्पलोत्कुंभा उपेंद्रचरणद्रवा .. ३०..
उदन्वत्पूर्तिहेतुश्चोदारोओत्साहप्रवर्धिनी .
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया .. ३१..
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी .
ऊर्जंवहंत्यूर्जधरोर्जावतीचोर्मिमालिनी .. ३२..
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा .
ऋषिवृंदस्तुतर्द्धिश्चऋणत्रयविनाशिनी .. ३३..
ऋतंभरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया .
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी .. ३४..
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी .
एधनीयस्वभावैज्यात्वेजिताशेषपातका .. ३५..
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैंदवीद्युतिः .
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी .. ३६..
ओष्ठामृतौन्नत्यदात्रीत्वौषधंभवरोगिणाम् .
औदार्यचंचुरौपेंद्रीत्वौग्रीह्यौमेयरूपिणी .. ३७..
अंबराध्ववहांऽबष्ठांबरमालांबुजेक्षणा .
अंबिकांबुमहायोनिरंधोदांधकहारिणी .. ३८..
अंशुमालाह्यंशुमतीत्वंगीकृतषडानना .
अंधतामिस्रहंत्र्यंधुरंजनाह्यंजनावती .. ३९..
कल्याणकारिणीकाम्याकमलोत्पलगंधिनी .
कुमुद्वतीकमलिनीकांतिःकल्पितदायिनी .. ४०..
कांचनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी .
क्रतुश्रेष्ठाक्रतुफलाकर्मबंधविभेदिनी .. ४१..
कमलाक्षीक्लमहराकृशानुतपनद्युतिः .
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी .. ४२..
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी .
कुटस्थाकरुणाकांताकुर्मयानाकलावती .. ४३..
कमलाकल्पलतिकाकालीकलुषवैरिणी .
कमनीयजलाकम्राकपर्दिसुकपर्दगा .. ४४..
कालकुटप्रशमनीकदंबकुसुमप्रिया .
कालिंदीकेलिललिताकलकल्लोलमालिका .. ४५..
क्रांतलोकत्रयाकंडूःकंडूतनयवत्सला .
खड्गिनीखड्गधाराभाखगाखंडेंदुधारिणी .. ४६..
खेखेलगामिनीखस्थाखंडेंदुतिलकप्रिया .
खेचरीखेचरीवंद्याख्यातिःख्यातिप्रदायिनी .. ४७..
खंदितप्रणताघौघाखलबुद्धिविनाशिनी .
खातैनःकंदसंदोहाखड्गखट्वांगखेटिनी .. ४८..
खरसंतापशमनीखनिःपीयूषपाथसाम् .
गंगागंधवतिगौरीगंधर्वनगरप्रिया .. ४९..
गंभीरांगीगुणमयीगतातंकागतिप्रिया .
गणनाथांबिकागीतागद्यपद्यपरिष्टुता .. ५०..
गांधारीगर्भशमनीगतिभ्रष्टगतिप्रदा .
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी .. ५१..
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः .
गुहांबिकागिरिसुतागोविंदांघ्रिसमुद्भवा .. ५२..
गुणनियचरित्राचगायत्रीगिरिशप्रिया .
गूढरूपागुणवतीगुर्वीगौरववर्धिनी .. ५३..
ग्रहपीडाहरागुंद्रागरघ्नीगानवत्सला .
घर्महंत्रीघृतवतीघृततुष्टिप्रदायिनी .. ५४..
घंटारवप्रियाघोराऽघौघविध्वंसकारिणी .
घ्राणतुष्टिकरीघोषाघनानंदाघनप्रिया .. ५५..
घातुकार्घूणितजलाघृष्टपातकसंततिः .
घटकृटिप्रपीतापाघटिताशेषमंगला .. ५६..
घृणवतीघृणनिधिर्घस्मराघूकनादिनी .
घुसृणापिंजरतनुर्घर्घराघर्घरस्वना .. ५७..
चंद्रिकाचंद्रकांतांबुश्चंचदापाचलद्युतिः .
चिन्मयीचितिरूपाचचंद्रायुतशतानना .. ५८..
चांपेयलोचनाचारुश्चार्वंगीचारुगामिनी .
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी .. ५९..
चंपूश्चंदनशुच्यबुश्चर्चनीयाचिरस्थिरा .
चारुचंपकमालाढ्याचमिताशेषदुष्कृता .. ६०..
चिदाकाशवहाचिंत्याचंचच्चामरवीजिता .
चोरिताशेषवृचिनाचरिताशेषमंडला .. ६१..
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी .
छन्नत्रिविष्टपतलाछोटिताशेषबंधना .. ६२..
छुरितामृतधारौघाछिन्नैनाश्छंदगामिनी .
छत्रीकृतमरालौघाछटिकृतनिजामृता .. ६३..
जाह्नवीज्याजगन्माताजप्याजंघालवीचिका .
जयाजनार्दनप्रीताजुषणीयाजगद्धिता .. ६४..
जीवनंजीवनप्राणाजगज्ज्येष्ठाजगन्मयी .
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी .. ६५..
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला .
जगदानंदजननीजलजाजलजेक्षणा .. ६६..
जनलोचनपीयूषाजटातटविहारिणी .
जयंतीजंजपूकघ्नीजनितज्ञानविग्रहा .. ६७..
झल्लरीवाद्यकुशलाझलज्झालजलावृता .
झिंटीशवंद्याझंकारकारिनीझर्झरावती .. ६८..
टीकिताशेषपातालाटंकिकैनोद्रिपाटने .
टंकारनृत्यत्कल्लोलाटीकनीयमहातटा .. ६९..
डंबरप्रवहाडीनराजहंसकुलाकुला .
डमड्डमरुहस्ताचडामरोक्तमहांडका .. ७०..
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला .
ढुंढिविघ्नेशजननीढणड्ढुणितपातका .. ७१..
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी .
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवंदिता .. ७२..
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी .
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता .. ७३..
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी .
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा .. ७४..
तपोमयीतपोरूपातपःस्तोमफलप्रदा .
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी .. ७५..
त्रैलोक्यसुंदरीतुर्यातुर्यातीतपदप्रदा .
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचंद्रिका .. ७६..
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा .
त्रयीस्वरूपिणीतन्वीतपनांगजभीतिनुत् .. ७७..
तरिस्तरणिजामित्रंतर्पिताशेषपूर्वजा .
तुलाविरहितातीव्रपापतूलतनूनपात् .. ७८..
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमंडना .
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् .. ७९..
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् .
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा .. ८०..
दंदशूकविषघ्नीचदारिताघौघसंततिः .
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी .. ८१..
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी .
देवदेवप्रियादेवीदिक्पालपददायिनी .. ८२..
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता .
दुग्धांबुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा .. ८३..
द्युनदीदीनशरणंदेहिदेहनिवारिणी .
द्राघीयसीदाघहंत्रीदितपातकसंततिः .. ८४..
दूरदेशांतरचरीदुर्गमादेववल्लभा .
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती .. ८५..
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता .
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी .. ८६..
दानसारादयासाराद्यावाभूमिविगाहिनी .
दृष्टादृष्टफलप्राप्तिर्देवतावृंदवंदिता .. ८७..
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा .
दंडयित्रीदंडनीतिर्दुष्टदंडधरार्चिता .. ८८..
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः .
दीनसंतापशमनीदात्रीदवथुवैरिणी .. ८९..
दरीविदारणपरादांतादांतजनप्रिया .
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी .. ९०..
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा .
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा .. ९१..
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् .
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना .. ९२..
ध्यातृपापहराध्येयाधावनीधूतकल्मषा .
धर्मधाराधर्मसाराधनदाधनवर्धिनी .. ९३..
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया .
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् .. ९४..
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी .
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता .. ९५..
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती .
नंदानिर्वाणजननीनंदिनीनुन्नपातका .. ९६..
निषिद्धविघ्ननिचयानिजानंदप्रकाशिनी .
नभोंगणचरीनूतिर्नम्यानारायणीनुता .. ९७..
निर्मलानिर्मलाख्यानानाशिनीतापसंपदाम् .
नियतानित्यसुखदानानाश्चर्यमहानिधिः .. ९८..
नदीनदसरोमातानायिकानाकदीर्घिका .
नष्टोद्धरणधीराचनंदनानंददायिनी .. ९९..
निर्णिक्ताशेषभुवनानिःसंगानिरुपद्रवा .
निरालंबानिष्प्रपंचानिर्णाशितमहामला .. १००..
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् .
नित्योत्सवानित्यतृप्तानमस्कार्यानिरंजना .. १०१..
निष्ठावतीनिरातंकानिर्लेपानिश्चलात्मिका .
निरवद्यानिरीहाचनीललोहितमूर्धगा .. १०२..
नंदिभृंगिगणस्तुत्यानागानंदानगात्मजा .
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः .. १०३..
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरंगिणी .
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभंजिनी .. १०४..
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी .
पद्मालयापराशक्तिःपुरजित्परमप्रिया .. १०५..
परापरफलप्राप्तिःपावनीचपयस्विनी .
परानंदाप्रकृष्टार्थाप्रतिष्ठापालनीपरा .. १०६..
पुराणपठिताप्रीताप्रणवाक्षररूपिणी .
पार्वतीप्रेमसंपन्नापशुपाशविमोचनी .. १०७..
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी .
परमानंदनिष्पंदाप्रायश्चित्तस्वरूपिणी .. १०८..
पानीयरूपनिर्वाणापरित्राणपरायणा .
पापेंधनदवज्वालापापारिःपापनामनुत् .. १०९..
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा .
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा .. ११०..
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता .
पिनाकिपरमप्रीतापरमेष्ठिकमंडलुः .. १११..
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी .
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती .. ११२..
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी .
फलिनीफलहस्ताचफुल्लांबुजविलोचना .. ११३..
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् .
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगंधिनी .. ११४..
फेनिलाच्छांबुधाराभाफुडुच्चाटितपातका .
फाणितस्वादुसलिलाफांटपथ्यजलाविला .. ११५..
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया .
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका .. ११६..
विभावरीचविरजाविक्रांतानेकविष्टपा .
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया .. ११७..
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी .
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा .. ११८..
विद्यावेगवतीवंद्याबृंहणीब्रह्मवादिनी .
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी .. ११९..
विद्याधरीविशोकाचवयोवृंदनिषेविता .
बहूदकाबलवतीव्योमस्थाविबुधप्रिया .. १२०..
वाणीवेदवतीवित्ताब्रह्मविद्यातरंगिणी .
ब्रह्मांडकृटिव्याप्तांबुर्ब्रह्महत्यापहारिणी .. १२१..
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी .
विलासिसुखदावैश्याव्यापिनीचवृषारणिः .. १२२..
वृषांकमौलिनिलयाविपन्नार्तिप्रभंजिनी .
विनीताविनताब्रध्नतनयाविनयान्विता .. १२३..
विपंचीवाद्यकुशलावेणुश्रुतिविचक्षणा .
वर्चस्करीबलकरीबलोन्मूलितकल्मषा .. १२४..
विपाप्माविगतातंकाविकल्पपरिवर्जिता .
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबंधना .. १२५..
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् .
वसुधारावसुमतीविचित्रांगीविभावसुः .. १२६..
विजयाविश्वबीजंचवामदेवीवरप्रदा .
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी .. १२७..
भव्याभोगवतीभद्राभवानीभूतभाविनी .
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी .. १२८..
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा .
भागीरथीभानुमतीभाग्यंभोगवतीभृतिः .. १२९..
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा .
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः .. १३०..
भ्रांतिज्ञानप्रशमनीभिन्नब्रह्मांडमंडपा .
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी .. १३१..
भंजितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा .
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी .. १३२..
मंदाकिनीमहानंदामातामुक्तितरंगिणी .
महोदयामधुमतीमहापुण्यामुदाकरी .. १३३..
मुनिस्तुतामोहहंत्रीमहातीर्थामधुस्रवा .
माधवीमानिनीमान्यामनोरथपथातिगा .. १३४..
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता .
महावेगवतीमेध्यामहामहिमभूषणा .. १३५..
महाप्रभावामहतीमीनचंचललोचना .
महाकारुण्यसंपूर्णामहर्द्धिश्चमहोत्पला .. १३६..
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा .
मुक्ताकलापनेपथ्यामनोनयननंदिनी .. १३७..
महपातकराशिघ्नीमहादेवार्धहारिणी .
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी .. १३८..
महापुण्योदयप्राप्यामायातिमिरचंद्रिका .
महाविद्यामहामायामहामेधामहौषधम् .. १३९..
मालाधरीमहोपायामहोरगविभूषणा .
महामोहप्रशमनीमहामंगलमंगलम् .. १४०..
मार्तंडमंडलचरीमहालक्ष्मीर्मदोज्झिता .
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता .. १४१..
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता .
यज्ञेशीयज्ञफलदायजनीयायशस्करी .. १४२..
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा .
योगज्ञानप्रदायुक्तायमाद्यष्टांगयोगयुक् .. १४३..
यंत्रिताघौघसंचारायमलोकनिवारिणी .
यातायातप्रशमनीयातनानामकृंतनी .. १४४..
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता .
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः .. १४५..
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी .
रत्नप्रासादगर्भाचरमणीयतरंगिणी .. १४६..
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी .
रमारामारम्यरूपारोगिजीवातुरूपिणी .. १४७..
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी .
राजहंसारत्नवतीराजत्कल्लोलराजिका .. १४८..
रामणीयकरेखाचरुजारीरोगरोषिणी .
राकारंकार्तिशमनीरम्यारोलंबराविणी .. १४९..
रागिणीरंजितशिवारूपलावण्यशेवधिः .
लोकप्रसूर्लोकवंद्यालोलत्कल्लोलमालिनी .. १५०..
लीलावतीलोकभूमिर्लोकलोचनचंद्रिका .
लेखस्रवंतीलटभालघुवेगालघुत्वहृत् .. १५१..
लास्यत्तरंगहस्ताचललितालयभंगिगा .
लोकबंधुर्लोकधात्रीलोकृत्तरगुणोर्जिता .. १५२..
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता .
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी .. १५३..
वैश्वानरीवासवेड्यावंध्यत्वपरिहारिणी .
वासुदेवांघ्रिरेणुघ्नीवज्रिवज्रनिवारिणी .. १५४..
शुभावतीशुभफलाशांतिःशांतनुवल्लभा .
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी .. १५५..
शोभावतीशीलवतीशोषिताशेषकिल्बिषा .
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा .. १५६..
शक्तिःशशांकविमलाशमनस्वसृसंमता .
शमाशमनमार्गघ्नीशितिकंठमहाप्रिया .. १५७..
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा .
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता .. १५८..
शुद्धविद्याशुभावर्ताश्रुतानंदाश्रुतिस्तुतिः .
शिवेतरघ्नीशबरीशांबरीरूपधारिणी .. १५९..
श्मशानशोधनीशांताशश्वच्छतधृतिष्टुता .
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् .. १६०..
शंसनीयचरित्राचशातिताशेषपातका .
षड्गुणैश्वर्यसंपन्नाषडंगश्रुतिरूपिणी .. १६१..
षंढताहारिसलिलाष्ट्यायन्नदनदीशता .
सरिद्वराचसुरसासुप्रभासुरदीर्घिका .. १६२..
स्वःसिंधुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् .
सेव्यासिद्धिःसतीसूक्तिःस्कंदसूश्चसरस्वती .. १६३..
संपत्तरंगिणीस्तुत्यास्थाणुमौलिकृतालया .
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी .. १६४..
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला .
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी .. १६५..
स्मृताघहारिणीसीतासंसाराब्धितरंडिका .
सौभाग्यसुंदरीसंध्यासर्वसारसमन्विता .. १६६..
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी .
हृताघसंघाहितकृद्धेलाहेलाघगर्वहृत् .. १६७..
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा .
.. उत्तरन्यासः ..
इतिनामसहस्रंहिगंगायाःकलशोद्भव .
कीर्तयित्वानरःसम्यग्गंगास्नानफलंलभेत् .. १६८..
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् .
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् .. १६९..
श्रद्धयाभीष्टफलदंचतुर्वर्गसमृद्धिकृत् .
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने .. १७०..
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः .
तस्ययत्फलमुदिष्टंत्रिकालपठनाच्चतत् .. १७१..
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव .
तत्फलंसमवाप्नोतित्रिसंध्यंनियतःपठन् .. १७२..
स्नानकालेपठेस्तुयत्रकुत्रजलाशये .
तत्रसन्निहितानूनंगंगात्रिपथगामुने .. १७३..
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् .
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् .. १७४..
वर्षंत्रिकालपठनाच्छ्रद्धयाशुचिमानसः .
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् .. १७५..
नाकालमरणंतस्यनाग्निचोराहिसाध्वसम् .
नाम्नांसहस्रंगंगायायोजपेच्छ्रद्धयामुने .. १७६..
गंगानामसहस्रंतुजप्त्वाग्रामांतरंव्रजेत् .
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् .. १७७..
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा .
यदाजप्त्वाव्रजेदेतत्स्तोत्रंग्रामांतरंनरः .. १७८..
आयुरारोग्यजननंसर्वोपद्रवनाशनम् .
सर्वसिद्धिकरंपुंसांगंगानामसहस्रकम् .. १७९..
जन्मांतरसहस्रेषुयत्पापंसम्यगर्जितम् .
गंगानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् .. १८०..
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः .
तत्संयोगीभ्रूणहंतामातृहापितृहामुने .. १८१..
विश्वासघातीगरदःकृतघ्नोमित्रघातकः .
अग्निदोगोवधकरोगुरुद्रव्यापहारकः .. १८२..
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः .
मुच्यतेश्रद्धयाजप्त्वागंगानामसहस्रकम् .. १८३..
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः .
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् .. १८४..
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः .
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते .. १८५..
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच .
दांभिकस्यापिहिंस्रस्यचेतोधर्मपरंभवेत् .. १८६..
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः .
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् .. १८७..
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् .
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् .. १८८..
गांदत्त्वावेदविदुषेयत्फलंलभतेकृती .
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् .. १८९..
गुरुशुश्रूषणंकुर्वन्यावज्जीवंनरोत्तमः .
यत्पुण्यमर्जयेत्तद्भाग्वर्षंत्रिषवणंजपन् .. १९०..
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते .
तत्षण्मासेनलभतेत्रिसंध्यंपरिकीर्तनात् .. १९१..
गंगायाःस्तवराजस्यप्रत्यहंपरिशीलनात् .
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् .. १९२..
यःकीर्तयेदनुदिनंगंगानामसहस्रकम् .
तत्समीपेसहचरीगंगादेवीसदाभवेत् .. १९३..
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् .
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः .. १९४..
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि .
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् .. १९५..
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः .
तस्मातसर्वप्रयत्नेनगंगाभक्तंसमर्चयेत् .. १९६..
स्तवराजमिमंगांगंशृणुयाश्चिवैपठेत् .
श्रावयेदथतद्भक्तान्दंभलोभविवर्जितः .. १९७..
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसंभवैः .
क्षणान्निष्पापतामेतिपितॄणांचप्रियोभवेत् .. १९८..
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः .
अंतेविमानमारुह्यदिव्यस्त्रीशतसंवृतः .. १९९..
दिव्याभरणसंपन्नेदिव्यभोगसमन्वितः .
नंदनादिवनेस्वैरंदेववत्सप्रमोदते .. २००..
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः .
जपन्निदंमहास्तोत्रंपितॄणांतृप्तिकारकम् .. २०१..
यावंतितत्रसिक्थानियावंतों अवुकणाःस्थिताः .
तावंत्येवहिवर्षाणिमोदंतेस्वःपितामहाः .. २०२..
यथाप्रीणंतिपितरोगंगायांपिंडदानतः .
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् .. २०३..
एतत्स्तोत्रंगृहेयस्यलिखितंपरिपूज्यते .
तत्रपापभयंनास्तिशुचितद्भवनंसदा .. २०४..
अगस्तेकिंबहूक्तेनशृणुमेनिश्चितंवचः .
संशयोनात्रकर्तव्यःसंदेग्धरिफलंनहि .. २०५..
यावंतिमर्त्येस्तोत्राणिमंत्रजालान्यनेकशः .
तावंतिस्तवराजस्यगांगेयस्यसमानिन .. २०६..
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् .
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् .. २०७..
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् .
अन्यत्रापिविपन्नःसगंगातीरेमृतोभवेत् .. २०८..
एतत्स्तोत्रवरंरम्यंपुराप्रोक्तंपिनाकिना .
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् .. २०९..
गंगास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् .
सिस्नासुर्जाह्नवींतस्मादेतत्स्तोत्रंजपेतसुधीः .. २१०..
इतिश्रीस्कांदमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखंडेपूर्वार्द्धेगंगासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा