||.. श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ..||


.. श्री गायत्री सहस्रनाम स्तोत्रम् देवी भागवतांतर्गत ..
     नारद उवाच - 
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद .
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् .. १..
सर्वपापहरं देव येन विद्या प्रवर्तते .
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् .. २..
ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् .
ऐहिकामुष्मिकफलं केन वा पद्मलोचन .. ३..
वक्तुमर्हस्यशेषेण सर्वे निखिलमादितः .
     श्रीनारायण उवाच - 
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयाऽनघ .. ४..
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् .
नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् .. ५..
सृष्ट्यादौ यद्भगवता पूर्वे प्रोक्तं ब्रवीमि ते .
अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः .. ६..
छन्दोऽनुष्टुप्तथा देवी गायत्रीं देवता स्मृता .
हलोबीजानि तस्यैव स्वराः शक्तय ईरिताः .. ७..
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः .
अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै .. ८..
     ध्यानम् - 
रक्तश्वेतहिरण्यनीलधवलैर्युक्ता त्रिनेएत्रोज्ज्वलां रक्तां
रक्तनवस्रजं
मणिगणैर्युक्तां कुमारीमिमाम् .
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षी
च
वरस्रजं च दधतीं हंसाधिरूढां भजे .. ९..
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी .
अमृतार्णवमध्यस्थाप्यजिता चापराजिता .. १०..
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता .
अजराजापराधर्मा अक्षसूत्रधराधरा .. ११..
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी .
अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी .. १२..
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा .
अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका .. १३..
अजा चाजमुखावासाप्यरविन्दनिभानना .
अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी .. १४..
असुरघ्नी ह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता .
आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना .. १५..
आदित्यपदवीचाराप्यादित्यपरिसेविता .
आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी .. १६..
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता .
आधारनिलयाधारा चाकाशान्तनिवासिनी .. १७..
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी .
आदित्यमण्डलगता चान्तरध्वान्तनाशिनी .. १८..
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा .
इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी .. १९..
इक्षुकोदण्डसंयुक्ता चेषुसंधानकारिणी .
इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी .. २०..
इन्द्राक्षीचेश्वरी देवी चेहात्रयविवर्जिता .
उमा चोषा ह्युडुनिभा उर्वारुकफलानना .. २१..
उडुप्रभा चोडुमती ह्युडुपा ह्युडुमध्यगा .
ऊर्ध्वा चाप्यूर्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी .. २२..
ऊर्ध्वबाहुप्रिया चोर्मिमालावाग्ग्रन्थदायिनी .
ऋतं चर्षिरृतुमती ऋषिदेवनमस्कृता .. २३..
ऋग्वेदा ऋणहर्त्री च ऋषिमण्डलचारिणी .
ऋद्धिदा ऋजुमार्गस्था ऋजुधर्मा ऋतुप्रदा .. २४..
ऋग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी .
लूतारिवरसम्भूता लूतादिविषहारिणी .. २५..
एकाक्षरा चैकमात्रा चैका चैकैकनिष्ठिता .
ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा .. २६..
ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी .
और्वा ह्यौषधसम्पन्ना औपासनफलप्रदा .. २७..
अण्डमध्यस्थिता देवी चाःकारमनुरूपिणी .
कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी .. २८..
कमला कामिनी कान्ता कामदा कालकण्ठिनी .
करिकुम्भस्तनभरा करवीरसुवासिनी .. २९..
कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी .
कुरुविन्ददलाकारा कुण्डली कुमुदालया .. ३०..
कालजिह्वा करालास्या कालिका कालरूपिणी .
कमनीयगुणा कान्तिः कलाधारा कुमुद्वती .. ३१..
कौशिकी कमलाकारा कामचारप्रभञ्जिनी .
कौमारी करुणापाङ्गी ककुबन्ता करिप्रिया .. ३२..
केसरी केशवनुता कदम्बकुसुमप्रिया .
कालिन्दी कालिका काञ्ची कलशोद्भवसंस्तुता .. ३३..
काममाता क्रतुमती कामरूपा कृपावती .
कुमारी कुण्डनिलया किराती कीरवाहना .. ३४..
कैकेयी कोकिलालापा केतकी कुसुमप्रिया .
कमण्डलुधरा काली कर्मनिर्मूलकारिणी .. ३५..
कलहंसगतिः कक्षा कृतकौतुकमङ्गला .
कस्तूरीतिलका कम्प्रा करीन्द्रगमना कुहूः .. ३६..
कर्पूरलेपना कृष्णा कपिला कुहराश्रया .
कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा .. ३७..
खड्गखेटकरा खर्वा खेचरी खगवाहना .
खट्वाङ्गधारिणी ख्याता खगराजोपरिस्थिता .. ३८..
खलघ्नी खण्डितजरा खण्डाख्यानप्रदायिनी .
खण्डेन्दुतिलका गङ्गा गणेशगुहपूजिता .. ३९..
गायत्री गोमती गीता गान्धारी गानलोलुपा .
गौतमी गामिनी गाधा गन्धर्वाप्सरसेविता .. ४०..
गोविन्दचरणाक्रान्ता गुणत्रयविभाविता .
गन्धर्वी गह्वरी गोत्रा गिरीशा गहना गमी .. ४१..
गुहावासा गुणवती गुरुपापप्रणाशिनी .
गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी .. ४२..
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा .
गर्वापहारिणी गोदा गोकुलस्था गदाधरा .. ४३..
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी .
घर्मदा घनदा घण्टा घोरदानवमर्दिनी .. ४४..
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी .
घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी .. ४५..
घनारिमण्डला घूर्णा घृताची घनवेगिनी .
ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी .. ४६..
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता .
चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा .. ४७..
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला .
चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी .. ४८..
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका .
चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी .. ४९..
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता .
चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी .. ५०..
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका .
चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा .. ५१..
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी .
चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया .. ५२..
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी .
छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा .. ५३..
छायादेवी छिद्रनखा छन्नेन्द्रियविसर्पिणी .
छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी .. ५४..
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया .
जननी जन्मरहिता जातवेदा जगन्मयी .. ५५..
जाह्नवी जटिला जेत्री जरामरणवर्जिता .
जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी .. ५६..
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया .
जातरूपमयी जिह्वा जानकी जगती जरा .. ५७..
जनित्री जह्नुतनया जगत्त्रयहितैषिणी .
ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा .. ५८..
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता .
ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी .. ५९..
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला .
झिंझिका झणनिर्घोषा झंझामारुतवेगिनी .. ६०..
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता .
टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी .. ६१..
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा .
टङ्कारकारिणी देवी ठठशब्दनिनादिनी .. ६२..
डामरी डाकिनी डिम्भा डुण्डमारैकनिर्जिता .
डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी .. ६३..
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा .
ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा .. ६४..
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी .
त्रिगुणा त्रिपदा तन्त्री तुलसी तरुणा तरुः .. ६५..
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी .
तरुणादित्यसंकाशा तामसी तुहिना तुरा .. ६६..
त्रिकालज्ञानसम्पन्ना त्रिवली च त्रिलोचना .
त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा .. ६७..
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी .
तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा .. ६८..
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी .
ताटङ्किनी तुषाराभा तुहिनाचलवासिनी .. ६९..
तन्तुजालसमायुक्ता तारहारावलिप्रिया .
तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः .. ७०..
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता .
तलोदरी तिलाभूषा ताटङ्कप्रियवादिनी .. ७१..
त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः .
तप्तकाञ्चनसंकाशा तप्तकाञ्चनभूषणा .. ७२..
त्रैयम्बका त्रिवर्गा च त्रिकालज्ञाअनदायिनी .
तर्पणा तृप्तिदा तृप्ता तामसी तुम्बुरुस्तुता .. ७३..
तार्क्ष्यस्था त्रिगुणाकारा त्रिभङ्गी तनुवल्लरिः .
थात्कारी थारवा थान्ता दोहिनी दीनवत्सला .. ७४..
दानवान्तकरी दुर्गा दुर्गासुरनिबर्हिणी .
देवरीतिर्दिवारात्रिर्द्रौपदी दुन्दुभिस्वना .. ७५..
देवयानी दुरावासा दारिद्र्योद्भेदिनी दिवा .
दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी .. ७६..
दण्डकारण्यनिलया दण्डिनी देवपूजिता .
देववन्द्या दिविषदा द्वेषिणी दानवाकृतिः .. ७७..
दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी .
धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी .. ७८..
धरन्धरा धराधारा धनदा धान्यदोहिनी .
धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा .. ७९..
धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा .
धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी .. ८०..
नन्दा नन्दप्रिया निद्रा नृनुता नन्दनात्मिका .
नर्मदा नलिनी नीला नीलकण्ठसमाश्रया .. ८१..
नारायणप्रिया नित्या निर्मला निर्गुणा निधिः .
निराधारा निरुपमा नित्यशुद्धा निरञ्जना .. ८२..
नादबिन्दुकलातीता नादबिन्दुकलात्मिका .
नृसिंहिनी नगधरा नृपनागविभूषिता .. ८३..
नरकक्लेशशमनी नारायणपदोद्भवा .
निरवद्या निराकारा नारदप्रियकारिणी .. ८४..
नानाज्योतिः समाख्याता निधिदा निर्मलात्मिका .
नवसूत्रधरा नीतिर्निरुपद्रवकारिणी .. ८५..
नन्दजा नवरत्नाढ्या नैमिषारण्यवासिनी .
नवनीतप्रिया नारी नीलजीमूतनिस्वना .. ८६..
निमेषिणी नदीरूपा नीलग्रीवा निशीश्वरी .
नामावलिर्निशुम्भघ्नी नागलोकनिवासिनी .. ८७..
नवजाम्बूनदप्रख्या नागलोकाधिदेवता .
नूपुराक्रान्तचरणा नरचित्तप्रमोदिनी .. ८८..
निमग्नारक्तनयना निर्घातसमनिस्वना .
नन्दनोद्याननिलया निर्व्यूहोपरिचारिणी .. ८९..
पार्वती परमोदारा परब्रह्मात्मिका परा .
पञ्चकोशविनिर्मुक्ता पञ्चपातकनाशिनी .. ९०..
परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी .
पूर्णिमा परमा प्रीतिः परतेजः प्रकाशिनी .. ९१..
पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा .
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी .. ९२..
पावनी पादसहिता पेशला पवनाशिनी .
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला .. ९३..
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा .
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी .. ९४..
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी .
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया .. ९५..
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा .
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी .. ९६..
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी .
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी .. ९७..
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा .
पुण्डरीकपुरावासा पुण्डरीकसमानना .. ९८..
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी .
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला .. ९९..
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः .
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता .. १००..
परमाया परज्योतिः परप्रीतिः परागतिः .
पराकाष्ठा परेशानी पाविनी पावकद्युतिः .. १०१..
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी .
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी .. १०२..
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया .
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी .. १०३..
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता .
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी .. १०४..
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा .
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी .. १०५..
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी .
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी .. १०६..
पुण्यप्रजा पारदात्री परमार्गैकगोचरा .
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी .. १०७..
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः .
फणीन्द्रभोगशयना फणिमण्डलमण्डिता .. १०८..
बालबाला बहुमता बालातपनिभांशुका .
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता .. १०९..
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया .
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया .. ११०..
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता .
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी .. १११..
बालाकिनी बिलाहारा बिलवासा बहूदका .
बहुनेत्रा बहुपदा बहुकर्णावतंसिका .. ११२..
बहुबाहुयुता बीजरूपिणी बहुरूपिणी .
बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी .. ११३..
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी .
बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी .. ११४..
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा .
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता .. ११५..
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा .
बाला बाणासनवती वडवानलवेगिनी .. ११६..
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी .
भवानी भीषणवती भाविनी भयहारिणी .. ११७..
भद्रकाली भुजङ्गाक्षी भारती भारताशया .
भैरवी भीषणाकारा भूतिदा भूतिमालिनी .. ११८..
भामिनी भोगनिरता भद्रदा भूरिविक्रमा .
भूतवासा भृगुलता भार्गवी भूसुरार्चिता .. ११९..
भागीरथी भोगवती भवनस्था भिषग्वरा .
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा .. १२०..
भर्गात्मिका भीमवती भवबन्धविमोचिनी .
भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी .. १२१..
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी .
माता माया मधुमती मधुजिह्वा मधुप्रिया .. १२२..
महादेवी महाभागा मालिनी मीनलोचना .
मायातीता मधुमती मधुमांसा मधुद्रवा .. १२३..
मानवी मधुसम्भूता मिथिलापुरवासिनी .
मधुकैटभसंहर्त्री मेदिनी मेघमालिनी .. १२४..
मन्दोदरी महामाया मैथिली मसृणप्रिया .
महालक्ष्मीर्महाकाली महाकन्या महेश्वरी .. १२५..
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता .
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी .. १२६..
मधुरद्राविणी मुद्रा मलया मलयान्विता .
मेधा मरकतश्यामा मागधी मेनकात्मजा .. १२७..
महामारी महावीरा महाश्यामा मनुस्तुता .
मातृका मिहिराभासा मुकुन्दपदविक्रमा .. १२८..
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी .
मृगाक्षी महिषारूढा महिषासुरमर्दिनी .. १२९..
योगासना योगगम्या योगा यौवनकाश्रया .
यौवनी युद्धमध्यस्था यमुना युगधारिणी .. १३०..
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी .
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा .. १३१..
यकारादिहकारान्ता याजुषी यज्ञरूपिणी .
यामिनी योगनिरता यातुधानभयङ्करी .. १३२..
रुक्मिणी रमणी रामा रेवती रेणुका रतिः .
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया .. १३३..
रोहिणी राज्यदा रेवा रमा राजीवलोचना .
राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता .. १३४..
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना .
राजहंससमारूढा रम्भा रक्तबलिप्रिया .. १३५..
रमणीययुगाधारा राजिताखिलभूतला .
रुरुचर्मपरीधाना रथिनी रत्नमालिका .. १३६..
रोगेशी रोगशमनी राविणी रोमहर्षिणी .
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी .. १३७..
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा .
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी .. १३८..
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता .
लज्जा लम्बोदरी देवी ललना लोकधारिणी .. १३९..
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः .
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी .. १४०..
विनता व्योममध्यस्था वारिजासनसंस्थिता .
वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी .. १४१..
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया .
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा .. १४२..
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी .
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा .. १४३..
वासवी वामजननी वैकुण्ठनिलया वरा .
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता .. १४४..
शाकम्भरी शिवा शान्ता शरदा शरणागतिः .
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी .. १४५..
शोभावती शिवाकारा शंकरार्धशरीरिणी .
शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी .. १४६..
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना .
शरभा शूलिनी शुद्धा शबरी शुकवाहना .. १४७..
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी .
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया .. १४८..
षडाधारस्थिताअ देवी षण्मुखप्रियकारिणी .
षडङ्गरूपसुमतिसुरासुरनमस्कृता .. १४९..
सरस्वती सदाधारा सर्वमङ्गलकारिणी .
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा .. १५०..
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा .
सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा .. १५१..
सप्तर्षिमण्डलगता सोममण्डलवासिनी .
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता .. १५२..
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा .
सरधा सूर्यतनया सुकेशी सोमसंहतिः .. १५३..
हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी .
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा .. १५४..
गायत्री चैव सावित्री पार्वती च सरस्वती .
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका .. १५५..
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद .
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् .. १५६..
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि .
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह .. १५७..
जपं कृत्वाहोओम पूजाध्यानं कृत्वा विशेषतः .
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः .. १५८..
सुभक्ताय सुशिष्याय वक्तव्यं भूसु राय वै .
भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् .. १५९..
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् .
चञ्चलापिस्थिरा भूत्वा कमला तत्र तिष्ठति .. १६०..
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् .
पुण्यप्रदं मनुष्याणां दरिद्राणांनिधिप्रदम् .. १६१..
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् .
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् .. १६२..
ब्रह्महत्या सुरापानं सुवर्णस्तेयिनो नराः .
गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् .. १६३..
असत्प्रतिग्रहाच्चैवाऽभक्ष्यभक्षाद्विशेषतः .
पाखण्डानृत्यमुख्यभ्यः पाठनादेव मुच्यते .. १६४..
इदं रहस्यममलं मयोक्तं पद्मजोद्भव .
ब्रह्मसायुज्यदं नॄनां सत्यं सन्त्य न संशय .. १६५..
.. इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे
गायत्रीसहस्रनाम स्तोत्रकथनं नाम षष्ठोऽध्यायः ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा