||.. श्री गंगाष्टकम् ..||

.. श्री गंगाष्टकम् ..



ॐ

श्री गंगाष्टकम् .

भगवति तव तीरे नीरमात्राशनोऽहं
    विगतविषयतृष्णः कृष्णमाराधयामि .
सकलकलुषभंगे स्वर्गसोपानगंगे
    तरलतरतरंगे देवि गंगे प्रसीद .. १..

भगवति भवलीलामौइलिमाले तवांभः
    कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति .
अमरनगरनारिचामरमरग्राहिणीनां
    विगतकलिकलंकातंकमंके लुठन्ति .. २..

ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
    खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती .
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती
    पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु .. ३..

मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
    स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् .
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
    पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् .. ४..

आदावादि पितामहस्य नियमव्यापारपात्रे जलं
    पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् .
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
    कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते .. ५..

शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
    पारावारविहारिणी भवभयश्रेणी समुत्सारिणी .
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
    काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो .. ६..

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
    त्वमापीता पीतांबरपुग्निवासं वितरसि .
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
    तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः .. ७..

गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
    पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे .
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
    कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद .. ८..

मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
    त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् .
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
    भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती .. ९..

गंआष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः .
    सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति .. १०..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा