|| आनन्दलहरी ||

 .. आनन्दलहरी ..
   
       आनन्दलहरी


 भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
 प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि .
 न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
 तदान्येषां केषां कथय कथमस्मिन्नवसरः .. १..

 घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
 विशिष्यानाख्येयो भवति रसनामात्र विषयः .
 तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः
 कथंकारं ब्रूमः सकलनिगमागोचरगुणे .. २..

 मुखे ते ताम्बूलं नयनयुगळे कज्जलकला
 ललाटे काश्मीरं विलसति गळे मौक्तिकलता .
 स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
 भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् .. ३..

 विराजन्मन्दारद्रुमकुसुमहारस्तनतटी
 नदद्वीणानादश्रवणविलसत्कुण्डलगुणा
 नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
 सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते .. ४..

 नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः
 वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा .
 तडित्पीता पीताम्बरललितमञ्जीरसुभगा
 ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी .. ५..

 हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
 सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः .
 कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
 रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका .. ६..

 सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
 श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति .
 अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
 पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् .. ७..

 विधात्री धर्माणां त्वमसि सकलाम्नायजननी
 त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले .
 त्वमादिः कामानां जननि कृतकन्दर्पविजये
 सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी .. ८..

 प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
 त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना  .
 पयोदः पानीयं दिशति मधुरं चातकमुखे
 भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः .. ९..

 कृपापाङ्गालोकं वितर तरसा साधुचरिते
 न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते .
 न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
 विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ..  १०..

 महान्तं विश्वासं तव चरणपङ्केरुहयुगे
 निधायान्यन्नैवाश्रितमिह मया दैवतमुमे .
 तथापि त्वच्चेतो यदि मयि न जायेत सदयं
 निरालम्बो लम्बोदरजननि कं यामि शरणम् .. ११..

 अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
 यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् .
 तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
 त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् .. १२..

 त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
 त्वमर्थानामिच्छाधिकमपि समर्था वितरणे .
 इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनः
 त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् .. १३..

 स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल
 त्त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् .
 मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
 तवागारं रम्यं त्रिभुवनमहाराजगृहिणि .. १४..

 निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
 कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः .
 महेशः प्राणेशस्तदवनिधराधीशतनये
 न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना .. १५..

 वृषो वृद्धो यानं विषमशनमाशा निवसनं
 श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
 समग्रा सामग्री जगति विदितैव स्मररिपोः
 यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा .. १६..

 अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिः
 श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः .
 दधौ कण्ठे हालाहलमखिलभूगोलकृपया
 भवत्याः संगत्याः फलमिति च कल्याणि कलये .. १७..

 त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
 भियैवासीद्गंगा जलमयतनुः शैलतनये .
 तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
 प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः .. १८..

 विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण
 प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् .
 समादाय स्रष्टा चलितपदपांसून्निजकरैः
 समाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् .. १९..

 वसन्ते सानन्दे कुसुमितलताभिः परिवृते
 स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे .
 सखीभिः खेलन्तीं मलयपवनान्दोलितजले
 स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति .. २०..

 .. इति श्रीमच्छङ्कराचार्यविरचिता आनन्दलहरी सम्पूर्णा ..

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा